Digital Sanskrit Buddhist Canon

56 samantabhadracaryāpraṇidhānam

Technical Details
56 samantabhadracaryāpraṇidhānam|



atha khalu sudhanaḥ śreṣṭhidārakaḥ trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamakalyāṇamitraparyupāsitaḥ sarvajñatāsaṃbhāropacitacetāḥ sarvakalyāṇamitrāvavādānuśāsanīṣu pradakṣiṇagrāhitayā pratipannaḥ sarvakalyāṇamitrāśayasamatāprasṛtaḥ sarvakalyāṇamitrārāgaṇāvirāgaṇabuddhiḥ sarvakalyāṇamitrāvavādānuśāsanīnayasamudrānugataḥ mahākaruṇāśayasāgarasaṃbhūtagarbho mahāmaitrīnayameghasarvajagadvirocanaḥ mahāprītivegasaṃvardhitaśarīraḥ vipulabodhisattvavimokṣapraśāntavihārī samantasukhaprasṛtatyāgacakṣuḥ sarvatathāgataguṇasamudrapratipattisuparipūrṇaḥ sarvatathāgatādhimuktipathaprasṛtaḥ sarvajñatāsaṃbhāravīryavegavivardhitaḥ sarvabodhisattvacittāśayasupariṇāmitabuddhiḥ sarvatryadhvatathāgataparaṃparāvatīrṇaḥ sarvabuddhadharmanayasāgarānubuddhaḥ sarvatathāgatadharmacakranayasāgarānugataḥ sarvalokopapattipratibhāsasaṃdarśanagocaraḥ sarvabodhisattvapraṇidhānanayasāgarāvatīrṇaḥ sarvakalpabodhisattvacaryāsaṃprasthitaḥ sarvajñatāviṣayāvabhāsapratilabdhaḥ sarvabodhisattvendriyavivardhitaḥ sarvajñatāmārgāvabhāsapratilabdhaḥ sarvadigvitimirālokaprāptaḥ sarvadharmadhātunayaprasṛtabuddhiḥ sarvakṣetranayāvabhāsasaṃjātaḥ sarvasattvaprasārārthakriyāpratisrotonugataḥ sarvāvaraṇaprapātaparvatavikiraṇo'nāvaraṇadharmatānugataḥ samantatalabhūmidharmadhātugarbhabodhisattvavimokṣapraśāntavihārī sarvatathāgatagocaramanveṣamāṇaḥ sarvatathāgatādhiṣṭhitaḥ samantabhadrasya bodhisattvasya gocaraṃ vicārayamāṇaḥ sthito'bhūt| samantabhadrasya bodhisattvasya nāmadheyaṃ śrutvā bodhicaryāṃ śrutvā praṇidhānaviśeṣaṃ ca śrutvā saṃbhārasaṃbhavaprasthānapratiṣṭhitaviśeṣaṃ ca śrutvā abhinirhāraniryāṇapathaviśeṣaṃ ca śrutvā samantabhadrabhūmyācāravicāraṃ ca śrutvā bhūmisaṃbhāraṃ ca śrutvā lambhaviśeṣaṃ ca śrutvā bhūmipratilambhavegaṃ ca śrutvā bhūmyākramaṇaṃ ca śrutvā bhūmipratiṣṭhānaṃ ca śrutvā bhūmiparākramavikramaṃ ca śrutvā bhūmigauravaṃ ca śrutvā bhūmyadhiṣṭhānaṃ ca śrutvā bhūmisaṃvāsaṃ ca śrutvā samantabhadrabodhisattvadarśanaparitṛṣitastasminneva vajrasāgaragarbhabodhimaṇḍe tathāgatasiṃhāsanābhimukhaḥ sarvaratnagarbhapadmāsananiṣaṇṇaḥ ākāśadhātuvipulena cittena sarvābhiniveśoccalitena, subhāvitayā sarvakṣetrasaṃjñayā, sarvasaṅgasamatikrāntena cittena, sarvadharmānāvaraṇagocareṇa apratihatena cittena, sarvadiksamudraspharaṇena anāvaraṇena cittena, sarvajñatāviṣayākramaṇena śuddhena cittena, bodhimaṇḍālaṃkāravipaśyanāpariśuddhena suvibhaktena cittena, sarvabuddhadharmasamudrāvatīrṇena vipulena cittena, sarvasattvadhātuparipākavinayaspharaṇena mahadgatena cittena, sarvabuddhakṣetrapariśodhanena aparimāṇena cittena, sarvabuddhaparṣanmaṇḍalapratibhāsaprāptena sarvakalpasaṃvāsāparyādattena anantena cittena sarvatathāgatabalavaiśāradyāveṇikabuddhadharmaparyavasānena| evaṃ cittamanasikāraprayuktasya khalu punaḥ sudhanasya śreṣṭhidārakasya pūrvakuśalamūlābhiṣyanditasarvatathāgatādhiṣṭhānena ca samantabhadrasya bodhisattvasya pūrvakuśalamūlasabhāgatayā samantabhadrasya bodhisattvasya darśanāya daśa pūrvanimittāni prādurabhūvan| katamāni daśa? yaduta sarvabuddhakṣetrāṇi viśudhyanti sma sarvatathāgatabodhimaṇḍālaṃkāraviśuddhyā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvākṣaṇāpāyadurgatipathavinivṛttatayā| sarvabuddhakṣetrāṇi viśudhyanti sma dharmanalinīvyūhabuddhakṣetraviśuddhyā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvakāyacittaprahlādanaprāptatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvaratnamayasaṃsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvadhātulakṣaṇānuvyañjanapratimaṇḍitasaṃsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvadhātulakṣaṇānuvyañjanapratimaṇḍitasaṃsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvavyūhālaṃkārameghasaṃsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvadhātvanyonyamaitrahitacittāvyāpannacittasaṃsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma bodhimaṇḍālaṃkāravyūhasaṃsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvabuddhānusmṛtimanasikāraprayuktasaṃsthānatayā| imāni daśa pūrvanimittāni prādurabhavan samantabhadrasya bodhisattvasya mahāsattvasya darśanāya||



apare daśa mahāvabhāsāḥ prādurabhavan samantabhadrasya bodhisattvasya mahāsattvasya darśanapūrvanimittam| katame daśa? yaduta sarvalokadhātuparamāṇurajaḥsu ekaikasmin paramāṇurajasi sarvatathāgatajālāni vidyotayanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvabuddhaprabhāmaṇḍalameghā niścarya anekavarṇā nānāvarṇā anekaśatasahasravarṇāḥ sarvadharmadhātuṃ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvaratnameghāḥ sarvatathāgatapratibhāsavijñapanānniścaritvā sarvadharmadhātuṃ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvatathāgatārciścakramaṇḍalameghā niścaritvā sarvadharmadhātuṃ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvagandhapuṣpamālyavilepanadhūpameghā niścaritvā samantabhadrasya bodhisattvasya sarvaguṇadharmasamudrameghānnigarjamāṇā daśadiksarvadharmadhātuṃ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvacandrasūryajyotirmeghā niścaritvā samantabhadrabodhisattvaprabhāṃ pramuñcamānāḥ sarvadharmadhātuṃ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvasattvakāyasaṃsthānapradīpameghā niścaritvā buddharaśmivatprabhāsamānāḥ sarvadharmadhātuṃ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvatathāgatakāyapratibhāsamaṇiratnavigrahameghā niścaritvā daśasu dikṣu sarvadharmadhātuṃ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvatathāgatakāyasaṃsthānaraśmivigrahameghā niścaritvā sarvabuddhādhiṣṭhānapraṇidhānameghānabhipravarṣamāṇāḥ sarvadharmadhātuṃ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvarūpagatavarṇāvabhāsā bodhisattvakāyapratibhāsameghasamudrāḥ sarvasattvanirmāṇakāryaprayogāḥ sarvasattvasarvābhiprāyaparipūriniṣpādanā niścaritvā sarvadharmadhātuṃ spharanti sma| ime daśa mahāvabhāsāḥ prādurabhūvan samantabhadrasya bodhisattvasya darśanapūrvanimittam||



atha khalu sudhanaḥ śreṣṭhidāraka imān daśa pūrvanimittāvabhāsān dṛṣṭvā samantabhadrasya bodhisattvasya darśanāvakāśapratilabdhaḥ svakuśalamūlabalopastabdhaḥ sarvatathāgatādhiṣṭhānasarvabuddhadharmāvabhāsasaṃjātaḥ samantabhadrabodhisattvapraṇidhānāviṣṭaḥ sarvatathāgatagocarābhimukhaḥ udārabodhisattvagocaraniścayabalādhānaprāptaḥ samantabhadrabodhisattvadarśanasarvajñatāprabhālābhasaṃjñī samantabhadrabodhisattvadarśanābhimukhendriyaḥ samantabhadrabodhisattvadarśanamahāvīryavegaprāptaḥ samantabhadrabodhisattvaparigaveṣamāṇāvivartyavīryaprayogaḥ sarvadigabhimukhenendriyacakreṇa samantabhadracakṣurviṣayāvakramaṇena bodhisattvaśarīreṇa sarvatathāgatārambaṇasaṃpreṣitena anavaśeṣabuddhapādamūlagatasamantabhadrabodhisattvānubaddhena cittena samantabhadrabodhisattvārambaṇaparigaveṣaṇāvipravasitenāśayena sarvārambaṇeṣu samantabhadrabodhisattvadarśanasaṃjñāgatagarbhaḥ samantabhadrabodhisattvapathaprasṛtena jñānacakṣuṣā ākāśadhātuvipulenāśayena mahākaruṇāvajrasusaṃgṛhītenādhyāśayena aparāntakoṭīgatakalpādhiṣṭhānena samantabhadrabodhisattvānubandhanapraṇidhānena samantabhadrabodhisattvacaryāsamatānugatayā kramavikramaviśuddhyā sarvatathāgataviṣayasaṃvasanena samantabhadrabodhisattvabhūmipratiṣṭhānajñānavihāreṇa samanvāgato'drākṣīt samantabhadraṃ bodhisattvaṃ bhagavato vairocanasya tathāgatasyārhataḥ samyaksaṃbuddhasya purato mahāratnapadmagarbhe siṃhāsane niṣaṇṇaṃ bodhisattvaparṣanmaṇḍalasamudragataṃ bodhisattvagaṇaparivṛtaṃ bodhisattvasaṃghapuraskṛtaṃ sarvaparṣamaṇḍalānusṛtābhyudgatakāyaṃ sarvalokānabhibhūtaṃ sarvabodhisattvānuvyavalokitamaparyantajñānaviṣayamasaṃhāryagocaramacintyaviṣayaṃ tryadhvasamatānugataṃ sarvatathāgatasamatānuprāptam| sa tasya sarvaromavivarebhyaḥ ekaikasmādromavivarāt sarvalokadhātuparamāṇurajaḥsamān raśmimeghānniścaritvā dharmadhātuparamākāśadhātuparyavasānān sarvalokadhātūnavabhāsya sattvānāṃ duḥkhaṃ praśamayamānānapaśyat| sa tasya kāyāt sarvabuddhakṣetraparamāṇurajaḥsamān prabhāmaṇḍalameghānniścaritvā nānāvarṇān sarvabodhisattvānudāraprītiprāmodyavegān vivardhayamānānapaśyat| mūrdhatoṃ'sakūṭābhyāṃ sarvaromavivarebhyaśca nānāvarṇān gandhārcimeghānniścārya sarvatathāgataparṣanmaṇḍalāni spharitvā abhipravarṣamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān sarvapuṣpameghānniścārya sarvatathāgataparṣanmaṇḍalāni spharitvā abhipravarṣamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt sarvabuddhakṣetraparamāṇurajaḥsamān sarvagandhavṛkṣameghānniścārya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ gandhavṛkṣameghālaṃkārāṃlaṃkṛtaṃ kṛtvā akṣayagandhacūrṇavilepanakośaprayuktān sarvatathāgataparṣanmaṇḍalāni spharitvā abhipravarṣamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātsarvavastrameghānniścārya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ saṃchādya alaṃkurvāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān sarvapaṭṭadāmameghān sarvabhāraṇameghān sarvamuktāhārameghāṃścintāmaṇiratnameghānniścārya sarvatathāgataparṣanmaṇḍalāni spharitvā abhipravarṣamāṇānapaśyat sarvasattvānāṃ sarvābhiprāyapariniṣpattaye| sarvaromavivarebhya ekaikasmādromavivarāt sarvabuddhakṣetraparamāṇurajaḥsamān ratnadrumameghānniścārya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā visphuṭaratnadrumameghālaṃkārālaṃkṛtaṃ kṛtvā sarvatathāgataparṣanmaṇḍalāni mahāratnavarṣairabhipravarṣamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān rūpadhātudevanikāyameghānniścārya bodhisattvaṃ saṃvarṇayataḥ sarvalokadhātuṃ spharamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt sarvabrahmagatiparyāpannadevanikāyanirmitameghānniścārya abhisaṃbuddhān tathāgatān dharmacakrapravartanāyādhyeṣamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt sarvakāmadhātudevendrakāyameghānniścarya sarvatathāgatadharmacakrāṇi saṃpratīcchamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt praticittakṣaṇaṃ sarvabuddhakṣetraparamāṇurajaḥsamān tryadhvaparyāpannasarvabuddhakṣetrameghānniścarya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā alayanānāmatrāṇānāmapratiśaraṇānāṃ sattvānāṃ layanatrāṇapratiśaraṇabhūtānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt praticittakṣaṇaṃ sarvabuddhakṣetraparamāṇurajaḥsamān sarvabuddhotpādabodhisattvaparṣanmaḍalaparipūrṇapariśuddhakṣetrameghānniścarya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā udārādhimuktikānāṃ sattvānāṃ viśuddhaye vartamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātpraticittakṣaṇaṃ sarvabuddhakṣetraparamāṇurajaḥsamān viśuddhasaṃkliṣṭakṣetrameghānniścarya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā saṃkliṣṭānāṃ sattvānāṃ viśuddhaye saṃvartamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātpraticittakṣaṇaṃ sarvabuddhakṣetraparamāṇurajaḥsamān saṃkliṣṭacittaviśuddhakṣetrameghānniścarya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā ekāntasaṃkliṣṭānāṃ viśuddhaye saṃvartamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātpraticittakṣaṇaṃ sarvabuddhakṣetraparamāṇurajaḥsamān sarvabodhisattvakāyameghānniścarya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā sarvasattvacaryāmanuvartamānānanuttarāyāṃ samyaksaṃbodhau sarvasattvānāṃ paripācayamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātpraticittakṣaṇaṃ sarvalokadhātuparamāṇurajaḥsamān bodhisattvakāyameghānniścarya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā sarvasattvakuśalamūlavivardhanatāyai sarvabuddhanāmānyudīrayamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān bodhisattvakāyameghānniścarya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā sarvabuddhakṣetraprasareṣu prathamacittotpādamupādāya sarvabodhisattvānāṃ sarvakuśalamūlābhinirhāramupasaṃharamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt sarvabuddhakṣetraparamāṇurajaḥsamān bodhisattvameghānniścaritvā sarvabuddhakṣetreṣu ekaikasmin buddhakṣetre samantabhadrabodhisattvacaryāviśuddhaye sarvabodhisattvapraṇidhānasāgarānabhidyotayamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt sarvabuddhakṣetraparamāṇurajaḥsamān sarvasattvābhiprāyaparipūraṇān sarvajñatāsamudāgamaprītivegavivardhanān samantabhadrabodhisattvacaryāmeghānniścarya abhipravarṣamāṇānapaśyat| sa tasya sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān sarvabuddhakṣetrābhisaṃbodhisaṃdarśanān sarvajñatāsamudāgamamahādharmavegavivardhanānabhisaṃbodhimeghānniścaramāṇānapaśyat||



atha khalu sudhanaḥ śreṣṭhidārakaḥ samantabhadrasya bodhisattvasya idamṛddhiviṣayavikurvitaṃ dṛṣṭvā hṛṣṭaḥ tuṣṭaḥ udagraḥ āttamanāḥ pramuditaḥ prītisaumanasyajāto bhūyasyā mātrayā samantabhadrasya bodhisattvasya kāyamupanidhyāyan adrākṣīt samantabhadrasya bodhisattvasya ekaikasmādaṅgādekaikāṅgavibhaktitaḥ ekaikasmāccharīrāvayavāt ekaikasyāḥ śarīrāvayavavibhakteḥ ekaikasmādaṅgapradeśāt ekaikato'ṅgapradeśavibhaktitaḥ ekaikasmāddehāt ekaikasmāddehavibhaktitaḥ ekaikasmādromavivarāt ekaikasmādromavibhakterimaṃ trisāhasramahāsāhasraṃ lokadhātuṃ savāyuskandhaṃ sapṛthivīskandhaṃ satejaḥskandhaṃ sasāgaraṃ sadvīpaṃ sanadīkaṃ saratnaparvataṃ sasumeruṃ sacakravālaṃ sagrāmanagaranigamarāṣṭrarājadhāniṃ savanaṃ sabhavanaṃ sajanakāyaṃ sanarakalokaṃ satiryagyonilokaṃ sayamalokaṃ sāsuralokaṃ sanāgalokaṃ sagaruḍalokaṃ samanujalokaṃ sadevalokaṃ sabrahmalokaṃ sakāmadhātuviṣayaṃ sārūpyadhātuviṣayaṃ sādhiṣṭhānaṃ sapratiṣṭhānaṃ sasaṃsthānaṃ sameghaṃ savidyutaṃ sajyotiṣaṃ sarātriṃdivasārdhamāsaṃ samāsartuṃ sasaṃvatsaraṃ sāntarakalpaṃ sakalpam| yathā cemaṃ lokadhātum, evaṃ pūrvasyāṃ diśi sarvalokadhātūnadrākṣīt| yathā pūrvasyāṃ diśi, evaṃ dakṣiṇāyāṃ paścimāyāmuttarasyāmuttarapūrvāyāṃ pūrvadakṣiṇāyāṃ dakṣiṇapaścimāyāṃ paścimottarāyāmadhaḥ ūrdhvaṃ samantātsarvadigvidikṣu sarvalokadhātūnadrākṣīt pratibhāsayogena sarvabuddhotpādān sabodhisattvaparṣanmaṇḍalān sasattvān, yāśceha sahāyāṃ lokadhātau pūrvāntakoṭīgatāḥ sarvalokadhātuparaṃparāḥ tā api sarvāḥ samantabhadrasya bodhisattvasya ekasmānmahāpuruṣalakṣaṇādadrākṣīt sarvabuddhotpādāḥ sarvabodhisattvaparṣanmaṇḍalāḥ sasattvāḥ sabhavanāḥ sarātriṃdivāḥ sakalpāḥ| evamaparāntakoṭīgatānapi sarvabuddhakṣetraprasarānadrākṣīt| yathā ceha sahāyāṃ lokadhātau pūrvāntāparāntakoṭīgatāḥ sarvalokadhātuparaṃparā adrākṣīt, evaṃ daśasu dikṣu sarvalokadhātuṣu pūrvāntāparāntakoṭīgatāḥ sarvalokadhātuparaṃparāḥ samantabhadrasya bodhisattvasya kāyādekaikasmānmahāpuruṣalakṣaṇādekaikasmādromavivarādadrākṣīt suvibhaktā anyonyāsaṃbhinnāḥ| yathā ca samantabhadraṃ bodhisattvaṃ bhagavato vairocanasya tathāgatasya purato mahāratnapadmagarbhasiṃhāsane niṣaṇṇamadrākṣīt etadvikrīḍitaṃ saṃdarśayamānam, evaṃ pūrvasyāṃ diśi bhagavato bhadraśriyastathāgatasya padmaśriyāṃ lokadhātāvetadeva vikrīḍitaṃ saṃdarśayamānamadrākṣīt| yathā ca pūrvasyāṃ diśi, evaṃ samantātsarvadigvidikṣu sarvalokadhātuṣu sarvatathāgatapādamūleṣu samantabhadraṃ bodhisattvaṃ mahāratnapadmagarbhasiṃhāsane niṣaṇṇametadeva vikrīḍitaṃ saṃdarśayamānamadrākṣīt| yathā ca daśasu dikṣu, evaṃ sarvalokadhātuṣu tathāgatapādamūleṣu mahāratnapadmagarbhasiṃhāsane niṣaṇṇametadeva vikrīḍitaṃ saṃdarśayamānamadrākṣīt| evaṃ samantāddaśasu dikṣu sarvabuddhakṣetraparamāṇurajaḥsameṣu ekaikasmin paramāṇurajasi dharmadhātuvipuleṣu buddhadharmaparṣanmaṇḍaleṣu sarvatathāgatapādamūleṣu samantabhadraṃ bodhisattvamadrākṣīt| ekaikataśca asyātmabhāvātryadhvaprāptāni sarvārambaṇāni abhivijñapyamānāni apaśyatpratibhāsayogena, sarvakṣetrāṇyapi sarvasattvānapi sarvabuddhotpādānapi sarvabodhisattvaparṣanmaṇḍalānyabhivijñapyamānānapaśyat pratibhāsayogena| sarvasattvarutāni ca sarvabuddhāghoṣāṃśca sarvatathāgatadharmacakrapravartanāni ca sarvānuśāsanyādeśanaprātihāryāṇi ca sarvabodhisattvasamudāgamāṃśca sarvabuddhavikrīḍitāni cāśrauṣīt||



sa tadacintyaṃ samantabhadramahābodhisattvavikrīḍitaṃ dṛṣṭvā śrutvā ca daśa jñānapāramitāvihārān pratyalabhata| katamān daśa? yaduta ekacittakṣaṇe sarvabuddhakṣetrakāyaspharaṇajñānapāramitāvihāraṃ pratyalabhata| sarvatathāgatapādamūlopasaṃkramaṇāsaṃbhinnajñānapāramitāvihāraṃ pratyalabhata| sarvatathāgatapūjopasthānajñānapāramitāvihāraṃ pratyalabhata| sarvatathāgatebhya ekaikasmāttathāgatātsarvabuddhadharmapraśnaparipṛcchāsaṃpratīcchanajñānapāramitāvihāraṃ pratyalabhata| sarvatathāgatadharmacakrapravartananidhyaptijñānapāramitāvihāraṃ pratyalabhata| acintyabuddhavikurvitajñānapāramitāvihāraṃ pratyalabhata| sarvadharmākṣayapratisaṃvidaparāntakoṭīgatakalpādhiṣṭhānaikadharmapadanirdeśajñānapāramitāvihāraṃ pratyalabhata| sarvadharmamudrāpratyakṣajñānapāramitāvihāraṃ pratyalabhata| sarvadharmadhātunayasāgarajñānapāramitāvihāraṃ pratyalabhata| sarvasattvasaṃjñāgatasaṃvasanajñānapāramitāvihāraṃ pratyalabhata| ekakṣaṇasamantabhadrabodhisattvacaryāpratyakṣajñānapāramitāvihāraṃ pratyalabhata| tasyaivaṃ jñānapāramitāvihārasamanvāgatasya sudhanasya śreṣṭhidārakasya samantabhadrao bodhisattvo dakṣiṇaṃ pāṇiṃ prasārya mūrdhni pratiṣṭhāpayāmāsa| samanantarapratiṣṭhāpitaśca sudhanasya śreṣṭhidārakasya samantabhadreṇa bodhisattvena mūrdhni pāṇiḥ, atha tāvadevāsya sarvabuddhakṣetraparamāṇurajaḥsamāni samādhimukhānyavakrāntāni| ekaikena ca samādhinā sarvabuddhakṣetraparamāṇurajaḥsamāṃllokadhātumudrānavatīrṇo'bhūt| adṛṣṭapūrvā sarvabuddhakṣetraparamāṇurajaḥsamāścāsya sarvajñatāsaṃbhārā upacayamagaman| sarvabuddhakṣetraparamāṇurajaḥsamāścāsya sarvajñatādharmasaṃbhavāḥ prādurabhavan| sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvajñatāmahāprasthānairamyutthitaḥ| sarvabuddhakṣetraparamāṇurajaḥsamāṃśca praṇidhānasāgarānavatīrṇaḥ| sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvajñatāniryāṇapathairniryātaḥ| sarvabuddhakṣetraparamāṇurajaḥsamāsu ca bodhisattvacaryāsu prasṛtaḥ| sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvajñatāvegairvivardhitaḥ| sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvabuddhajñānāvabhāsaiḥ prabhāvabhāsitaḥ| yathā ceha sahāyāṃ lokadhātau bhagavato vairocanasya pādamūlagataḥ samantabhadro bodhisattvo dakṣiṇaṃ pāṇiṃ prasārya sudhanasya murdhni pratiṣṭhāpayāmāsa, tathā sarvalokadhātuṣu sarvatathāgatapādamūleṣu niṣaṇṇaḥ samantabhadro bodhisattvo dakṣiṇaṃ pāṇiṃ prasārya sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpayāmāsa| evaṃ samantāt sarvadigvidikṣu sarvalokadhātuparamāṇurajontargateṣvapi sarvalokadhātuṣu sarvatathāgatapādamūleṣu niṣaṇṇaḥ samantabhadro bodhisattvo dakṣiṇaṃ pāṇiṃ prasārya sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpayāmāsa| yathā bhagavato vairocanasya pādamūlagatena samantabhadreṇa bodhisattvena pāṇinā spṛṣṭasya sudhanasya śreṣṭhidārakasya dharmamukhānyavakrāntāni, evaṃ sarvasamantabhadrātmabhāvaprasṛtaiḥ pāṇimeghaiḥ spṛṣṭasya sudhanasya śreṣṭhidārakasya dharmamukhānyavakrāntānyabhūvan nānānayaiḥ||



atha khalu samantabhadro bodhisattvo mahāsattvaḥ sudhanaṃ śreṣṭhidārakametadavocat-dṛṣṭaṃ te kulaputra mama vikurvitam? āha-dṛṣṭamārya| api tu tathāgataḥ prajānan prajānīyāttāvadacintyamidaṃ vikurvitam| so'vocat-ahaṃ kulaputra anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān vicaritaḥ sarvajñatācittamabhilaṣamāṇaḥ| ekaikasmiṃśca mahākalpe'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstathāgatā ārāgitā bodhicittaṃ pariśodhayatā| ekaikasmiṃśca mahākalpe sarvatyāgasamāyuktāḥ sarvalokavighuṣṭā mahāyajñā yaṣṭāḥ| sarvasattvapratipādanā sarvajñatāpuṇyasaṃbhāratā| ekaikasmiṃśca mahākalpe anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstyāgā mahātyāgāḥ kṛtāḥ, atyarthatyāgāḥ kṛtāḥ sarvajñatādharmānabhiprārthayatā| ekaikasmiṃśca mahākalpe'nabhilāpyānabhilāpyānatmabhāvāḥ parityaktāḥ, mahārājyāni ca parityaktāni, grāmanagaranigamajanapadarāṣṭrarājadhānyaḥ parityaktāḥ, priyamanāpā dustyajāḥ parivārasaṃghāḥ parityaktāḥ, putraduhitṛbhāryāḥ parityaktāḥ| svaśarīramāṃsāni parityaktāni, svakāyebhyo rudhiraṃ yācanakebhyaḥ parityaktam, asthimajjāḥ parityaktāḥ| aṅgapratyaṅgāni parityaktāni| karṇanāsāḥ parityaktāḥ| cakṣūṃṣi parityaktāni| svamukhebhyo jihvendriyāṇi parityaktāni buddhajñānāvekṣayā kāyajīvitanirapekṣeṇa| ekaikasmiṃśca mahākalpe'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāni svaśirāṃsi parityaktāni svakāyebhyaḥ sarvalokābhyudgatamanuttarasarvajñatāśīrṣamabhiprārthayatā| yathā ca ekaikasmin mahākalpe, tathā anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsameṣu mahākalpasāgareṣu| ekaikasmiṃśca mahākalpe'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstathāgatāḥ parameśvarabhūtena satkṛtā gurukṛtā mānitāḥ pūjitāḥ, cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pratipāditāḥ| teṣāṃ ca asmiṃstathāgatānāṃ śāsane pravrajitā sarvabuddhānuśāsanīṣu pratipannaḥ śāsanaṃ ca me teṣāṃ saṃdhāritam||



nābhijānāmi kulaputra tāvadbhiḥ kalpasamudrerekacittotpādamapi tathāgaśāsane vilopamutpādayituṃ nābhijānāmi| tāvadbhiḥ kalpasamudrairekacittotpādamapi pratighasahagatamutpādayitumātmagrahacittaṃ vā ātmagrahaparigrahacittaṃ vā ātmaparanānātvacittaṃ vā bodhimārgavipravāsacittaṃ vā saṃsārasaṃvāsaparikhedacittaṃ vā avalīnacittaṃ vā āvaraṇasaṃmohacittaṃ vā utpādayitumanyatra aparājitajñānaduryodhanagarbhabodhicittāt sarvajñatāsaṃbhāreṣu| iti hi kulaputra sarvakalpasāgarāḥ kṣayaṃ vrajeyuḥ tānnirdiśato ye mama pūrvayogasaṃbuddhakṣetrapariśuddhiprayogāḥ, ye mama mahākaruṇāpratilabdhacittasya sarvaparitrāṇaparipācanapariśodhanaprayogāḥ| evaṃ ye buddhapūjopasthānaprayogāḥ, ye saddharmaparyeṣṭihetorguruśuśrūṣāprayogāḥ, ye saddharmaparigrahahetorātmabhāvaparityāgaprayogāḥ, ye saddharmārakṣaṇanidānāḥ svajīvitaparityāgaprayogāḥ, tāvadbhyo me kulaputra dharmasamudrebhyo na kiṃcidekapadavyañjanamapi yanna cakravartirājyaparityāgena krītam, yannāsti sarvāstiparityāgena krītaṃ sarvasattvaparitrāṇaprayuktena svasaṃtaticittanidhyaptiprayuktena abhimukhaparadharmasaṃprāpaṇaprayuktena sarvalaukikajñānālokaprabhāvanāprayuktena sarvalokottarajñānaprabhāvanāprayuktena sarvasattvasaṃsārasukhasaṃjananaprayuktena sarvatathāgataguṇasaṃvarṇanaguṇaprayuktena| evamanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāḥ kalpasāgarāḥ kṣayaṃ vrajeyurmama svapūrvayogasaṃpadaṃ nirdiśataḥ||



tena mayā kulaputra anena evaṃrūpeṇa saṃbhārabalena mūlahetūpacayabalena udārādhimuktibalena guṇapratipattibalena sarvadharmayathāvannidhyaptibalena prajñācakṣurbalena tathāgatādhiṣṭhānabalena mahāpraṇidhānabalena mahākaruṇābalena supariśodhitābhijñābalena kalyāṇamitraparigrahabalena atyantapariśuddho dharmakāyaḥ pratilabdhaḥ sarvatryadhvāsaṃbhinnaḥ| anuttaraśca rūpakāyaḥ pariśodhitaḥ sarvalokābhudgataḥ sarvajagadyathāśayavijñapanaḥ sarvatrānugataḥ sarvabuddhakṣetraprasṛtaḥ samantapratiṣṭhānaḥ sarvataḥ sarvavikurvitasaṃdarśanaḥ sarvajagadabhilakṣaṇīyaḥ| prekṣasva kulaputra imāmātmabhāvapratilābhasaṃpadamanantakalpasāgarasaṃbhūtāṃ bahukalpakoṭīniyutaśatasahasradurlabhaprādurbhāvāṃ durlabhasaṃdarśanām| nāhaṃ kulaputra anavaropitakuśalamūlānāṃ sattvānāṃ śravaṇapathamapyāgacchāmi prāgeva darśanam| santi kulaputra sattvāḥ, ye mama nāmadheyaśravaṇamātreṇa avaivartikā bhavantyanuttarāyāṃ samyaksaṃbodhau| santi darśanamātreṇa, santi sparśanamātreṇa, santyanuvrajanamātreṇa, santyanubandhanamātreṇa, santi svapnadarśanena, santi svapne nāmadheyaśravaṇena avaivartikā bhavantyanuttarāyāṃ samyaksaṃbodhau| kecitsattvā māmekarātriṃdivasamanusmaramāṇāḥ paripākaṃ gacchanti| kecidardhamāsaṃ kecinmāsaṃ kecidvarṣaṃ kecidvarṣaśataṃ kecitkalpaṃ kecitkalpaśataṃ kecidyāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān māmanusmaramāṇāḥ paripākaṃ gacchanti| kecidekajātyā paripākaṃ gacchanti māmanusmaramāṇāḥ| kecijjātiśatena, kecidyāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamairjātiparivartaiḥ| kecitsattvā mama prabhādarśanena paripākaṃ gacchanti| kecidraśmipramokṣasaṃdarśanena, kecitkṣetraprakampanena, kecidrūpakāyasaṃdarśanena, kecitsaṃpraharṣaṇena paripākaṃ gacchanti| iti hi kulaputra buddhākṣetraparamāṇurajaḥsamairupāyaiḥ sattvā avaivartikā bhavantyanuttarāyāṃ samyaksaṃbodhau| ye khalu punaḥ kulaputra sattvā mama buddhakṣetrapariśuddhiṃ śṛṇvanti, te pariśuddheṣu buddhākṣetreṣūpapadyante| ye mamātmabhāvapariśuddhiṃ paśyanti, te mamātmabhāve upapadyante| paśya kulaputra imāṃ mamātmabhāvapariśuddhim||



atha khalu sudhanaḥ śreṣṭhidārakaḥ samantabhadrasya bodhisattvasya kāyamupanidhyāyannadrākṣīt ekaikasmin romavivare'nabhilāpyabuddhakṣetrasāgarān buddhotpādaparipūrṇān| ekaikasmiṃśca buddhakṣetrasāgare tathāgatān bodhisattvaparṣatsāgaraparivṛtānadrākṣīt| sarvāṃśca tān kṣetrasāgarān nānāpratiṣṭhānān nānāsaṃsthānān nānāvyūhān nānācakravālān nānāmeghagaganasaṃchannān nānābuddhotpādān nānādharmacakranirghoṣānapaśyat| yathā ca ekaikasmin romavivare, tathā anavaśeṣataḥ sarvaromavivareṣu sarvalakṣaṇeṣu sarvānuvyañjaneṣu sarvāṅgapratyaṅgeṣu| ekaikasmiṃśca kṣetrasāgarān sarvabuddhakṣetraparamāṇurajaḥsamān buddhakāyanirmitameghānnirgamya daśasu dikṣu sarvalokadhātūn spharitvā anuttarāyāṃ samyakaṃbodhau sattvān paripācayamānānapaśyat||



atha khalu sudhanaḥ śreṣṭhidārakaḥ samantabhadrabodhisattvāvavādānuśāsanyanuśiṣṭaḥ samantabhadrabodhisattvakāyāntargateṣu sarvalokadhātuṣvavatīrya sattvān paripācayāmāsa| ye ca khalu punaḥ sudhanasya śreṣṭhidārakasya buddhakṣetraparamāṇurajaḥsamakalyāṇamitropasaṃkramadarśanaparyupāsanajñānālokakuśalamūlopacayāḥ, te samantabhadrabodhisattvasahadarśanena kuśalamūlopacayasya śatatamīmapi kalāṃ nopayānti, sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi| saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamante saprathamacittotpādāya yāvatsamantabhadrasya bodhisattvasya darśanam| asminnantare yāvatīrbuddhakṣetrasāgaraparaṃparā avatīrṇastato'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamaguṇāḥ samantabhadrabodhisattvasyaikasmin romavivare buddhakṣetrasāgaraparaṃparāḥ praticittakṣaṇamavataranti sma| yathā caikasmin romavivare, tathaiva sarvaromavivareṣu praticittakṣaṇamanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuṃ pareṇa aparāntakoṭīgatakalpādhiṣṭhānalokadhātuṃ pareṇa vikrameṇa paryantaṃ nopajagāma| kṣetrasāgaraparaṃparāṇāṃ kṣetrasāgaragarbhāṇāṃ kṣetrasāgarasaṃbhedānāṃ kṣetrasāgarasamavasaraṇānāmanabhilāpyānabhilāpyabuddhakṣetrasāgarasaṃbhavānāṃ kṣetrasāgaravibhavānāṃ kṣetrasāgaravyūhānāṃ buddhotpādasāgaragarbhāṇāṃ buddhotpādasāgarasamavasaraṇānāṃ buddhotpādasāgarasaṃbhavānāṃ buddhotpādasāgaravibhavānāṃ bodhisattvasāgaraparṣanmaṇḍalasāgarāṇāṃ bodhisattvaparṣanmaṇḍalasāgaraparaṃparāṇāṃ bodhisattvaparṣamaṇḍalasāgaragarbhāṇāṃ bodhisattvaparṣanmaṇḍalasāgarasaṃbhedānāṃ bodhisattvaparṣanmaṇḍalasāgarasamavasaraṇānāṃ bodhisattvaparṣanmaṇḍalasāgarasaṃbhavānāṃ bodhisattvaparṣanmaṇḍalasāgaravibhavānāṃ sattvadhātupraveśānāṃ sattvendriyapratikṣaṇajñānapraveśānāṃ sattveindriyajñānaprativedhānāṃ sattvaparipākavinayānāṃ gambhīrabodhisattvavikurvitavihārāṇāṃ bodhisattvabhūmyavakramaṇavikramasāgarāṇāṃ paryantaṃ nopajagāma| sa kvacitkṣetre kalpaṃ vicarati sma| sa kvacitkṣetre yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān vicarati sma| tataśca kṣetrānna calati sma| cittakṣaṇe cittakṣaṇe ca anantamadhyān kṣetrasāgarānavatarati sma, sattvāṃśca paripācayati sma anuttarāyāṃ samyaksaṃbodhau| so'nupūrveṇa yāvatsamantabhadrabodhisattvacaryāpraṇidhānasāgarasamatāmanuprāptaḥ sarvatathāgatasamatāṃ sarvakṣetrakāyapāraṇasamatāṃ caryāparipūraṇasamatāmabhisaṃbodhivikurvitasaṃdarśanapāraṇasamatāṃ dharmacakrapravartanasamatāṃ pratisaṃvidviśuddhisamatāṃ ghoṣodāhārasamatāṃ sarvasvarāṅgasāgarasaṃprayogasamatāṃ balavaiśāradyasamatāṃ buddhavihārasamatāṃ mahāmaitrīmahākaruṇāsamatāmacintyabodhisattvavimokṣavikurvitasamatāmanuprāptaḥ iti||



atha khalu samantabhadro bodhisattvo mahāsattvaḥ evameva lokadhātuparaṃparānabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān kalpaprasarānabhidyotayamāno bhūyasyā mātrayā gāthābhigītena praṇidhānamakārṣīt—



yāvata keci daśaddiśi loke

sarvatriyadhvagatā narasiṃhāḥ|

tānahu vandami sarvi aśeṣān

kāyatu vāca manena prasannaḥ||1||



kṣetrarajopamakāyapramāṇaiḥ

sarvajināna karomi praṇāmam|

sarvajinābhimukhena manena

bhadracarīpraṇidhānabalena||2||



ekarajāgri rajopamabuddhā

buddhasutāna niṣaṇṇaku madhye|

evamaśeṣata dharmatadhātuṃ

sarvādhimucyami pūrṇa jinebhiḥ||3||



teṣu ca akṣayavarṇasamudrān

sarvasvarāṅgasamudrarutebhiḥ|

sarvajināna guṇān bhaṇamāna-

stān sugatān stavamī ahu sarvān||4||



puṣpavarebhi ca mālyavarebhi-

rvādyavilepanachatravarebhiḥ|

dīpavarebhi ca dhūpavarebhiḥ

pūjana teṣa jināna karomi||5||



vastravarebhi ca gandhavarebhi-

ścūrṇapuṭebhi ca merusamebhiḥ|

sarvaviśiṣṭaviyūhavarebhiḥ

pūjana teṣa jināna karomi||6||



yā ca anuttara pūja udārā

tānadhimucyami sarvajinānām|

bhadracarīadhimuktibalena

vandami pūjayamī jina sarvān||7||



yacca kṛtaṃ mayi pāpu bhaveyyā

rāgatu dveṣatu mohavaśena|

kāyatu vāca manena tathaiva

taṃ pratideśayamī ahu sarvam||8||



yacca daśaddiśi puṇya jagasya

śaikṣa aśaikṣapratyekajinānām|

buddhasutānatha sarvajinānāṃ

taṃ anumodayamī ahu sarvam||9||



ye ca daśaddiśi lokapradīpā

bodhivibuddha asaṅgataprāptāḥ|

tānahu sarvi adhyeṣami nāthāṃ

cakru anuttaru vartanatāyai||10||



ye'pi ca nirvṛti darśitukāmā-

stānabhiyācami prāñjalibhūtaḥ|

kṣetrarajopamakalpa sthihantu

sarvajagasya hitāya sukhāya||11||



vandanapūjanadeśanatāya

modanadhyeṣaṇayācanatāya|

yacca śubhaṃ mayi saṃcitu kiṃci-

dbodhayi nāmayamī ahu sarvam||12||



pūjita bhontu atītaka buddhā

ye ca ghriyanti daśaddiśi loke|

ye ca anāgata te laghu bhontu

pūrṇamanoratha bodhivibuddhāḥ||13||



yāvat keci daśaddiśi kṣetrā-

ste pariśuddha bhavantu udārāḥ|

bodhidrumendragatebhi jinebhi-

rbuddhasutebhi ca bhontu prapūrṇāḥ||14||



yāvat keci daśaddiśi sattvā-

ste sukhitāḥ sada bhontu arogāḥ|

sarvajagasya ca dharmiku artho

bhontu pradakṣiṇu ṛdhyatu āśā||15||



bodhicariṃ ca ahaṃ caramāṇo

bhavi jātismaru sarvagatīṣu|

sarvasu janmasu cyutyupapattī

pravrajito ahu nityu bhaveyyā||16||



sarvajinānanuśikṣayamāṇo

bhadracariṃ paripūrayamāṇaḥ|

śīlacariṃ vimalāṃ pariśuddhāṃ

nityamakhaṇḍamacchidra careyam||17||



devarutebhi ca nāgarutebhi-

ryakṣakumbhāṇḍamanuṣyarutebhiḥ|

yāni ca sarvarutāni jagasya

sarvaruteṣvahu deśayi dharmam||18||



ye khalu pāramitāsvabhiyukto

bodhiyi cittu ma jātu vimuhyet|

ye'pi ca pāpaka āvaraṇīyā-

steṣu parikṣayu bhotu aśeṣam||19||



karmatu kleśatu mārapathāto

lokagatīṣu vimuktu careyam|

padma yathā salilena aliptaḥ

sūrya śaśī gaganeva asaktaḥ||20||



sarvi apāyadukhāṃ praśamanto

sarvajagat sukhi sthāpayamānaḥ|

sarvajagasya hitāya careyaṃ

yāvata kṣetrapathā diśatāsu||21||



sattvacariṃ anuvartayamāno

bodhicariṃ paripurayamāṇaḥ|

bhadracariṃ ca prabhāvayamānaḥ

sarvi anāgatakalpa careyam||22||



ye ca sabhāgata mama caryāye

tebhi samāgamu nityu bhaveyyā|

kāyatu vācatu cetanato vā

ekacari praṇidhāna careyam||23||



ye'pi ca mitrā mama hitakāmā

bhadracarīya nidarśayitāraḥ|

tebhi samāgamu nityu bhaveyyā

tāṃśca ahaṃ na virāgayi jātu||24||



saṃmukha nityamahaṃ jina paśye

buddhasutebhi parīvṛtu nāthān|

teṣu ca pūja kareya udārāṃ

sarvi anāgatakalpamakhinnaḥ||25||



dhārayamāṇu jināna saddharmaṃ

bodhicariṃ paridīpayamānaḥ|

bhadracariṃ ca viśodhayamānaḥ

sarvi anāgatakalpa careyam||26||



sarvabhaveṣu ca saṃsaramāṇaḥ

puṇyatu jñānatu akṣayaprāptaḥ|

prajñaupāyasamādhivimokṣaiḥ

sarvaguṇairbhavi akṣayakośaḥ||27||



ekarajāgri rajopamakṣetrā

tatra ca kṣetri acintiya buddhān|

buddhasutāna niṣaṇṇaku madhye

paśyiya bodhicariṃ caramāṇaḥ||28||



evamaśeṣata sarvadiśāsu

bālapatheṣu triyadhvapramāṇān|

buddhasamudra tha kṣetrasamudrā-

notari cārikakalpasamudrān||29||



ekasvarāṅgasamudrarutebhiḥ

sarvajināna svarāṅgaviśuddhim|

sarvajināna yathāśayaghoṣān

buddhasarasvatimotari nityam||30||



teṣu ca akṣayaghoṣaruteṣu

sarvatriyadhvagatāna jinānām|

cakranayaṃ parivartayamāno

buddhibalena ahaṃ praviśeyam||31||



ekakṣaṇena anāgata sarvān

kalpapraveśa ahaṃ praviśeyam|

ye'pi ca kalpa triyadhvapramāṇā-

stān kṣaṇakoṭipraviṣṭa careyam||32||



ye ca triyadhvagatā narasiṃhā-

stānahu paśyiya ekakṣaṇena|

teṣu ca gocarimotari nityaṃ

māyagatena vimokṣabalena||33||



ye ca triyadhvasukṣetraviyūhā-

stānabhinirhari ekarajāgre|

evamaśeṣata sarvadiśāsu

otari kṣetraviyūha jinānām||34||



ye ca ānāgata lokapradīpā-

steṣu vibudhyana cakrapravṛttim|

nirvṛtidarśananiṣṭha praśāntiṃ

sarvi ahaṃ upasaṃkrami nāthān||35||



ṛddhibalena samantajavena

jñānabalena samantamukhena|

caryabalena samantaguṇena

maitrabalena samantagatena||36||



puṇyabalena samantaśubhena

jñānabalena asaṅgagatena|

prajñaupāyasamādhibalena

bodhibalaṃ samudānayamānaḥ||37||



karmabalaṃ pariśodhayamānaḥ

kleśabalaṃ parimardayamānaḥ|

mārabalaṃ abalaṃkaramāṇaḥ

pūrayi bhadracarībala sarvān||38||



kṣetrasamudra viśodhayamānaḥ

sattvasamudra vimocayamānaḥ|

dharmasamudra vipaśyayamāno

jñānasamudra vigāhayamānaḥ||39||



caryasamudra viśodhayamānaḥ

praṇidhisamudra prapūrayamāṇaḥ|

buddhasamudra prapūjayamānaḥ

kalpasamudra careyamakhinnaḥ||40||



ye ca triyadhvagatāna jinānāṃ

bodhicaripraṇidhānaviśeṣāḥ|

tānahu pūrayi sarvi aśeṣān

bhadracarīya vibudhyiya bodhim||41||



jyeṣṭhaku yaḥ sutu sarvajinānāṃ

yasya ca nāma samantatabhadraḥ|

tasya vidusya sabhāgacarīye

nāmayamī kuśalaṃ imu sarvam||42||



kāyatu vāca manasya viśuddhi-

ścaryaviśuddhyatha kṣetraviśuddhiḥ|

yādṛśa nāmana bhadra vidusya

tādṛśa bhotu samaṃ mama tena||43||



bhadracarīya samantaśubhāye

mañjuśiripraṇidhāna careyam|

sarvi anāgata kalpamakhinnaḥ

pūrayi tāṃ kriya sarvi aśeṣām||44||



no ca pramāṇu bhaveyya carīye

no ca pramāṇu bhaveyya guṇānām|

apramāṇa cariyāya sthihitvā

jānami sarvi vikurvitu teṣām||45||



yāvata niṣṭha nabhasya bhaveyyā

sattva aśeṣata niṣṭha tathaiva|

karmatu kleśatu yāvata niṣṭhā

tāvataniṣṭha mama praṇidhānam||46||



ye ca daśaddiśi kṣetra anantā

rathaalaṃkṛtu dadyu jinānām|

divya ca mānuṣa saukhyaviśiṣṭāṃ

kṣetrarajopama kalpa dadeyam||47||



yaśca imaṃ pariṇāmanarājaṃ

śrutva sakṛjjanayedadhimuktim|

bodhivarāmanuprārthayamāno

agru viśiṣṭa bhavedimu puṇyam||48||



varjita tena bhavanti apāyā

varjita tena bhavanti kumitrāḥ|

kṣipru sa paśyati taṃ amitābhaṃ

yasyimu bhadracaripraṇidhānam||49||



lābha sulabdha sujīvitu teṣāṃ

svāgata te imu mānuṣa janma|

yādṛśa so hi samantatabhadra-

ste'pi tathā nacireṇa bhavanti||50||



pāpaka pañca anantariyāṇi

yena ajñānavaśena kṛtāni|

so imu bhadracariṃ bhaṇamānaḥ

kṣipru parikṣayu neti aśeṣam||51||



jñānatu rūpatu lakṣaṇataśca

varṇatu gotratu bhotirupetaḥ|

tīrthikamāragaṇebhiraghṛṣyaḥ

pūjitu bhoti sa sarvatriloke||52||



kṣipru sa gacchati bodhidrumendraṃ

gatva niṣīdati sattvahitāya|

budhyati bodhi pravartayi cakraṃ

dharṣati māru sasainyaku sarvam||53||



yo imu bhadracaripraṇidhānaṃ

dhārayi vācayi deśayito vā|

buddha vijānati yo'tra vipāko

bodhi viśiṣṭa ma kāṅkṣa janetha||54||



mañjuśirī yatha jānati śūraḥ

so ca samantatabhadra tathaiva|

teṣu ahaṃ anuśikṣayamāṇo

nāmayamī kuśalaṃ imu sarvam||55||



sarvatriyadhvagatebhi jinebhi-

ryā pariṇāmana varṇita agrā|

tāya ahaṃ kuśalaṃ imu sarvaṃ

nāmayamī varabhadracarīye||56||



kālakriyāṃ ca ahaṃ karamāṇo

āvaraṇān vinivartiya sarvān|

saṃmukha paśyiya taṃ amitābhaṃ

taṃ ca sukhāvatikṣetra vrajeyam||57||



tatra gatasya imi praṇidhānā

āmukhi sarvi bhaveyyu samagrā|

tāṃśca ahaṃ paripūrya aśeṣān

sattvahitaṃ kari yāvata loke||58||



tahi jinamaṇḍali śobhani ramye

padmavare rucire upapannaḥ|

vyākaraṇaṃ ahu tatra labheyyā

saṃmukhato abhitābhajinasya||59||



vyākaraṇaṃ pratilabhya ta tasmin

nirmitakoṭiśatebhiranekaiḥ|

sattvahitāni bahūnyahu kuryāṃ

dikṣu daśasvapi buddhibalena||60||



bhadracaripraṇidhāna paṭhitvā

yatkuśalaṃ mayi saṃcitu kiṃcit|

ekakṣaṇena samṛdhyatu sarvaṃ

tena jagasya śubhaṃ praṇidhānam||61||



bhadracariṃ pariṇāmya yadāptaṃ

puṇyamanantamatīva viśiṣṭam|

tena jagadvyasanaughanimagnaṃ

yātvamitābhapuriṃ varameva||62||



idamavocadbhagavānāttamanāḥ| sudhanaḥ śreṣṭhidārakaste ca bodhisattvā āryamañjuśrīpūrvaṃgamāḥ, te ca bhikṣavaḥ āryamañjuśrīparipācitāḥ, te ca āryamaitreyapūrvaṃgamāḥ sarvabhadrakalpikā bodhisattvāḥ, te cāryasamantabhadrabodhisattvapramukhā yauvarājyābhiṣiktāḥ paramāṇurajaḥsamā mahābodhisattvā nānālokadhātusaṃnipatitāḥ, te cāryaśāriputramaudgalyāyanapramukhā mahāśrāvakāḥ, sā ca sarvāvatī parṣat, sadevamānuṣāsuragandharvaśca loko bhagavataḥ samantabhadrasya bodhisattvasya bhāṣitamabhyanandanniti||



āryagaṇḍavyūhānmahādharmaparyāyādyathālabdhaḥ sudhanakalyāṇamitraparyupāsanacaryaikadeśaḥ āryagaṇḍavyūho mahāyānasūtraratnarājaḥ samāptaḥ||



ye dharmā hetuprabhāvā hetuṃ teṣāṃ tethāgato hyavadat|

teṣāṃ ca yo nirodho evaṃ vādī mahāśramaṇaḥ||



sahasrāṇi dvādaśa||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project