Digital Sanskrit Buddhist Canon

52 śivarāgraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ५२ शिवराग्रः
52 śivarāgraḥ|



atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa dharmagrāmaṃ gatvā yena śivarāgro brāhmaṇaḥ, tenopasaṃkramya śivarāgrasya brāhmaṇasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadādīti| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



so'vocat-ahaṃ kulaputra satyādhiṣṭhānena carāmi| yena satyena satyavacanena tryadhvasu na kaścidbodhisattvo'nuttarāyāḥ samyaksaṃbodhervivṛttaḥ, na vivartate, na vivartiṣyati, tena satyavacanādhiṣṭhānena idaṃ ca me kāryaṃ smṛdhyatviti| tanme yathābhiprāyaṃ sarvaṃ samṛdhyati| etenāhaṃ kulaputra satyavacanādhiṣṭhānena sarvakāryāṇi sādhayāmi| etamahaṃ kulaputra satyādhiṣṭhānaṃ jānāmi| kiṃ mayā śakyaṃ satyānuparivartanī vākpratilabdhānāṃ bodhisattvānāṃ caryāṃ jñātuṃ guṇān vā vaktum||



gaccha kulaputra, iyamihaiva dakṣiṇāpathe sumanāmukhaṃ nāma nagaram| tatra śrīsaṃbhavo nāma dārakaḥ prativasati, śrīmatiśca nāma dārikā| tāvupasaṃkramya paripṛccha kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu sudhanaḥ śreṣṭhidārako mahādharmagauravamutpādya śivarāgrasya brāhmaṇasya pādau śirasābhivandya śivarāgraṃ brāhmaṇamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥpunaravalokya śivarāgrasya brāhmaṇasyāntikātprakrāntaḥ||50||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project