Digital Sanskrit Buddhist Canon

50 sucandraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ५० सुचन्द्रः
50 sucandraḥ|



atha khalu sudhanaḥ śreṣṭhidārako yena sucandro gṛhapatiḥ, tenopasaṃkramya sucandrasya gṛhapateḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātītī| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



āha-mayā kulaputra vimalajñānaprabho nāma bodhisattvavimokṣaḥ pratilabdhaḥ| etamahaṃ kulaputra vimalajñānaprabhaṃ bodhisattvavimokṣaṃ jānāmi| kiṃ mayā śakyamapramāṇavimokṣapratilabdhānāṃ bodhisattvānāṃ caryāṃ jñātuṃ guṇān vā vaktum||



gaccha kulaputra, idamihaiva dakṣiṇāpathe rorukaṃ nāma nagaram| tatra ajitaseno nāma gṛhapatiḥ prativasati| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu sudhanaḥ śreṣṭhidārakaḥ sucandrasya gṛhapateḥ pādua śirasābhivandya sucandraṃ gṛhapatimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sucandrasya gṛhapaterantikātprakrāntaḥ||48||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project