Digital Sanskrit Buddhist Canon

47 śilpābhijñaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ४७ शिल्पाभिज्ञः
47 śilpābhijñaḥ|



atha khalu sudhanaḥ śreṣṭhidārako yena śilpābhijño śreṣṭhidārakastenopasaṃkramya śilpābhijñasya śreṣṭhidārakasya pādau śirasābhivandya śilpābhijñasya śreṣṭhidārakasya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



so'vocat-ahaṃ kulaputra śilpābhijñāvato bodhisattvavimokṣasya lābhī| tasya me kulaputra mātṛkāṃ vācayamānasya akāramakṣaraṃ parikīrtayato bodhisattvānubhāvena asaṃbhinnaviṣayaṃ nāma prajñāpāramitāmukhamavakrāntam| rakāraṃ parikīrtayato'nantatalasaṃbhedaṃ nāma prajñāpāramitāmukhamavakrāntam| pakāraṃ parikīrtayato dharmadhātutalasaṃbhedaṃ nāma prajñāpāramitāmukhamavakrāntam| cakāraṃ parikīrtayataḥ samantacakravibhakticchedanaṃ nāma prajñāpāramitāmukhamavakrāntam| nakāraṃ parikīrtayato'nilayapratilabdhaṃ nāma prajñāpāramitāmukhamavakrāntam| lakāraṃ parikīrtayato vigatānālayavimalaṃ nāma prajñāpāramitāmukhamavakrāntam| dakāraṃ parikīrtayato'vaivartyaprayogaṃ nāma prajñāpāramitāmukhamavakrāntam| bakāraṃ parikīrtayato vajramaṇḍalaṃ nāma prajñāpārabhitāmukhamavakrāntam| ḍakāraṃ parikīrtayataḥ samantacakraṃ nāma prajñāpāramitāmukhamavakrāntam| sakāraṃ parikīrtayataḥ sāgaragarbhaṃ nāma prajñāpāramitāmukhamavakrāntam| vakāraṃ parikīrtayataḥ samantavirūḍhaviṭhapanaṃ nāma prajñāpāramitāmukhamavakrāntam| takāraṃ parikīrtayato jyotirmaṇḍalaṃ nāma prajñāpāramitāmukhamavakrāntam| yakāraṃ parikīrtayataḥ saṃbhedakūṭaṃ nāma prajñāpāramitāmukhamavakrāntam| ṣṭakāraṃ parikīrtayataḥ samantadāhapraśamanaprabhāsaṃ nāma prajñāpāramitāmukhamavakrāntam| kakāraṃ parikīrtayato'saṃbhinnameghaṃ nāma prajñāpāramitāmukhamavakrāntam| ṣakāraṃ parikīrtayato abhimukhapravarṣaṇapralambaṃ nāma prajñāpāramitāmukhamavakrāntam| makāraṃ parikīrtayato mahāvegavicitravegaśikharaṃ nāma prajñāpāramitāmukhamavakrāntam| gakāraṃ parikīrtayataḥ samantatalaviṭhapanaṃ nāma prajñāpāramitāmukhamavakrāntam| thakāraṃ parikīrtayataḥ tathatāsaṃbhedagarbhaṃ nāma prajñāpāramitāmukhamavakrāntam| jakāraṃ parikīrtayato jagatsaṃsāraviśuddhivigāhanaṃ nāma prajñāpāramitāmukhamavakrāntam| svakāraṃ parikīrtayataḥ sarvabuddhasmṛtivyūhaṃ nāma prajñāpāramitāmukhamavakrāntam| dhakāraṃ parikīrtayato dharmamaṇḍalavicāravicayaṃ nāma prajñāpāramitāmukhamavakrāntam| śakāraṃ parikīrtayataḥ sarvabuddhānuśāsanīcakrarocaṃ nāma prajñāpāramitāmukhamavakrāntam| khakāraṃ parikīrtayato'bhisaṃskārahetubhūmijñānagarbhaṃ nāma prajñāpāramitāmukhamavakrāntam| kṣakāraṃ parikīrtayataḥ karmaniśāntasāgarakośavicayaṃ nāma prajñāpāramitāmukhamavakrāntam| stakāraṃ parikīrtayataḥ sarvakleśavikiraṇaviśuddhiprabhaṃ nāma prajñāpāramitāmukhamavakrāntam| ñakāraṃ parikīrtayato lokasaṃbhavavijñaptimukhaṃ nāma prajñāpāramitāmukhamavakrāntam| thakāraṃ parikīrtayataḥ saṃsārapraticakrajñānamaṇḍalaṃ nāma prajñāpāramitāmuikhamavakrāntam| bhakāraṃ parikīrtayataḥ sarvabhavanamaṇḍalavijñaptivyūhaṃ nāma prajñāpāramitāmukhamavakrāntam| chakāraṃ parikīrtayata upacayagarbhaprayogaṃ cāritracchatramaṇḍalabhedaṃ nāma prajñāpāramitāmukhamavakrāntam| smakāraṃ parikīrtayataḥ savarbuddhadaśarnadigabhimukhāvartaṃ nāma prajñāpāramitāmukhamavakrāntam| hvakāraṃ parikīrtayataḥ sarvasattvābhavyāvalokanabalasaṃjātagarbhaṃ nāma prajñāpāramitāmukhamavakrāntam| tsakāraṃ parikīrtayataḥ sarvaguṇasāgarapratipattyavatāravigāhanaṃ nāma prajñāpāramitāmukhamavakrāntam| ghakāraṃ parikīrtayataḥ sarvadharmameghasaṃdhāraṇadṛḍhasāgaragarbhaṃ nāma prajñāpāramitāmukhamavakrāntam| ṭhakāraṃ parikīrtayataḥ sarvabuddhapraṇidhānadigabhimukhagamanaṃ nāma prajñāpāramitāmukhamavakrāntam| ṇakāraṃ parikīrtayataḥ cakrākṣarākārakoṭivacanaṃ nāma prajñāpāramitāmukhamavakrāntam| phakāraṃ parikīrtayataḥ sarvasattvaparipākakoṭīgatamaṇḍalaṃ nāma prajñāpāramitāmukhamavakrāntam| skakāraṃ parikīrtayato bhūmigarbhāsaṅgapratisaṃvitprabhācakraspharaṇaṃ nāma prajñāpāramitāmukhamavakrāntam| syakāraṃ parikīrtayataḥ sarvabuddhadharmanirdeśaviṣayaṃ nāma prajñāpāramitāmukhamavakrāntam| ścakāraṃ parikīrtayataḥ sattvagaganadharmaghananigarjitanirnādaspharaṇaṃ nāma prajñāpāramitāmukhamavakrāntam| ṭakāraṃ parikirtayataḥ sattvārthanairātmyakāryātyantapariniṣṭhāpradīpaṃ nāma prajñāpāramitāmukhamavakrāntam| ḍhakāraṃ parikīrtayato dharmacakrasaṃbhedagarbhaṃ nāma prajñāpāramitāmukhamavakrāntam||



iti hi kulaputra mama mātṛkāṃ vācayata etāni dvācatvāriṃśat prajñāpāramitāmukhapramukhānyaprameyāsaṃkhyeyāni prajñāpāramitāmukhānyāvakrāntāni| etasya ahaṃ kulaputra śilpābhijñāvato bodhisattvavimokṣasya lābhī| etamahaṃ jānāmi| kiṃ mayā śakyaṃ sarvalaukikalokottaraśilpasthānapāramitāprāptānāṃ bodhisattvānāṃ caryāṃ jñātuṃ guṇān va vaktum? yathā sarvaśilpasthānapraveśeṣu sarvalipisaṃkhyāgaṇanānikṣepapraveśeṣu sarvamantrauṣadhividhijñānaprayogaprativedheṣu sarvabhūtagrahajyotiṣāpasmārakākhordavetālapratiṣṭhāneṣu sattvadhātucikitsābhaiṣajyasaṃyogajñāneṣu dhātutantrasaṃyogaprayogeṣu suvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālalohitakamusāragalvakeśaraśrīgarbhāśmagarbhasarvaratna-saṃbhavotpattigotrākaramūlyajñāneṣu udyānatapovanagrāmanagaranigamarāṣṭrarājadhānyabhinirhāreṣu mṛgacakrāṅkavidyāsarvalakṣaṇanimittabhūmicāladigdāholkāpātakṣemākṣemasubhikṣadurbhikṣasarvalaukikāvartanivartapraveśeṣu sarvalokottaradharmavibhaktisūcanādinirdeśapraveśatattvānugamajñāneṣu nāstyāvaraṇaṃ vā vimarśo vā vimatirvā saṃdeho vā saṃśayo vā saṃmoho vā dhaṃdhāyitatvaṃ vā vyābādhikaṃ vā avasādanaṃ vā ajñānaṃ vā anabhisamayo vā||



gaccha kulaputra, iyamihaiva magadhaviṣaye kevalake janapade vartanake nagare bhadrottamā nāmopāsikā prativasati| tāmupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu sudhanaḥ śreṣṭhidārakaḥ śilpābhijñasya śreṣṭhidārakasya pādau śirasābhivandya śilpābhijñaṃ śreṣṭhidārakamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya śilpābhijñasya śreṣṭhidārakasyāntikātprakrāntaḥ||45||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project