Digital Sanskrit Buddhist Canon

46 viśvāmitraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ४६ विश्वामित्रः
46 viśvāmitraḥ|



atha khalu sudhanaḥ śreṣṭhidārako tridaśendrabhavanādavatīrya anupūrveṇa yena kapilavastuni mahānagare viśvāmitro dārakācāryastenopajagāma| upetya viśvāmitrasya dārakācāryasya pādau śirasābhivandya viśvāmitraṃ dārakācāryamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya viśvāmitrasya dārakācāryasya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| evamukte viśvāmitro dārakācāryaḥ sudhanaṃ śreṣṭhidārakametadavocat-ayaṃ kulaputra śilpābhijño nāma śreṣṭhidārako bodhisattvāllipijñānaṃ śikṣitaḥ| etamupasaṃkramya paripṛccha| eṣa te nirdekṣyati yathā bodhisattvacaryāyāṃ śikṣitavyam, yathā pratipattavyam|| 44 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project