Digital Sanskrit Buddhist Canon

45 surendrābhā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ४५ सुरेन्द्राभा
45 surendrābhā|



atha khalu sudhanaḥ śreṣṭhidārako yena tridaśendrabhavanaṃ yena ca surendrābhā devakanyā smṛtimato devaputrasya duhitā, tenopajagāma| upetya surendrābhāyā devakanyāyāḥ pādau śirasābhivandya surendrābhāṃ devakanyāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya surendrābhāyā devakanyāyāḥ purataḥ prāñjaliḥ sthitva evamāha-mayā ārye anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryā bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadasva me devate kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



evamukte surendrābhā nāma devakanyā sudhanaṃ śreṣṭhidārakametadavocat-ahaṃ kulaputra asaṅgasmṛtiviśuddhavyūhasya bodhisattvavimokṣasya lābhinī| sā ahaṃ kulaputra abhijānāmi-utpalako nāma kalpo'bhūt| tatra me gaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| abhiniṣkrāmatāṃ caiṣāmārakṣā kṛtā, pūjā kṛtā, ārāmāśca kṛtāḥ paribhogāya| yaśca tairbuddhairbhagavadbhirbodhisattvabhūtairmātuḥ kukṣigatairjāyamānaiḥ sapta padāni prakrāmadbhirmahāsiṃhanādaṃ nadadbhiḥ kumārabhūmisthitairantaḥpuramadhyagatairvā abhiniṣkrāmadbhirvā bodhimabhisaṃbudhyamānairvā dharmacakraṃ pravartayamānaiḥ sarvabuddhavikurvitaṃ vā saṃdarśayadbhiḥ sattvaparipākavinayaḥ kṛtaḥ, tatsarvaṃ prathamacittotpādāya yāvatsaddharmaparyantaniṣṭhaṃ prajānāmi smarāmi anusmarāmi dhārayāmi saṃdhārayāmi upadhārayāmi anusarāmi| subhūtirnāma kalpo'bhūt| tatra me daśa gaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| subhago nāma kalpo'bhūttatra me buddhakṣetraparamāṇurajaḥsamāstathāgatā ārāgitāḥ| anilambho nāma kalpo'bhūt, tatra me caturaśītirbuddhakoṭīniyutaśatasahasrāṇyārāgitāni| suprabho nāma kalpo'bhūt tatra me jambudvīpaparamāṇurajaḥsamāstathāgatā ārāgitāḥ| atulaprabho nāma kalpo'bhūt, tatra me viṃśatigaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| uttaptaśrīrnāma kalpobhūt, tatra me gaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| sūryodayo nāma kalpo'bhūt, tatra me'śītigaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| jayaṃgamo nāma kalpo'bhūt, tatra me ṣaṣṭigaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| sucandro nāma kalpo'bhūt, tatra me saptatirgaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| iti hi kulaputra anenopāyena gaṅgānadīvālukāsamān kalpānanusmarāmi, yadahaṃ satatasamitamavirahitābhūvaṃ tathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ| sarveṣāṃ ca me teṣāṃ tathāgatānāmantikādayamasaṅgasmṛtiviśuddhavyūho bodhisattvavimokṣaḥ śrutaḥ| śrutvā ca ārāgitaḥ yathoktaṃ ca pratipannaḥ| evaṃ cāhaṃ vimokṣaṃ satatasamitamanupraviṣṭā yacca teṣāṃ sarvatathāgatānāṃ bodhisattvabhūmimupādāya yāvatsaddharmasthitiparyantaniṣṭhaṃ buddhavikurvitaṃ tatsarvamanena asaṅgasmṛtiviśuddhavyūhena bodhisattvavimokṣeṇānusmarāmi dhārayāmi saṃdhārayāmi upadhārayāmi anusmarāmi| etamahaṃ kulaputra bodhisattvavimokṣaṃ jānāmi| kiṃ mayā śakyaṃ bodhisattvānāṃ vigatatamondhakārāṇāṃ saṃsārarātriprabhāvitānāṃ vigatanivaraṇānāmanidrāgamānāṃ vigatastyānamiddhānāṃ prasrabdhakāyasaṃskārāṇāṃ sarvadharmasvabhāvānubodhasuviśuddhānāṃ daśabalaviśuddhibodhayitṝṇāṃ caryāṃ jñātuṃ guṇān vā vaktum||



gaccha kulaputra, kapilavastuni mahānagare viśvāmitro nāma dārakācāryaḥ prativasati| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu sudhanaḥ śreṣṭhidārakaḥ tuṣṭa udagra āttamanāḥ prītisaumanasyajāto'cintyakuśalamūlavegasaṃvardhitaḥ surendrābhāyā devakanyāyāḥ pādau śirasābhivandya surendrābhāṃ devakanyāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya surendrābhāyā devakanyāyā antikātprakrāntaḥ||43||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project