Digital Sanskrit Buddhist Canon

43 gopā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ४३ गोपा
43 gopā|



atha khalu sudhanaḥ śreṣṭhidārakaḥ sutejomaṇḍalaratiśriyo lumbinīvanadevatāyā antikādapakramya yena kapilavastu mahānagaraṃ tenopasaṃkramya etamevāprameyakalpasarvārambaṇabodhisattvajanmavikurvitasaṃdarśanaṃ bodhisattvavimokṣaṃ bhāvayan avataran vipulīkurvan anutiṣṭhan uttāpayan parijayan paricintayan pravicinvan anupūrveṇa yena dharmadhātupratibhāsaprabho bodhisattvasaṃgītiprāsādastenopasaṃkrāmat| tasyopasaṃkramaṇasya aśokaśrīrnāma bodhisattvasaṃgītiprāsādadevatā daśabhirgṛhadevatāsahasraiḥ sārdhaṃ pratyudgamya sudhanaṃ śreṣṭhidārakamevamāha-svāgataṃ te mahāpuruṣa mahāprajñājñānavikrāmin acintyabodhisattvavimokṣabhāvanādhyālambanapraṇidhicittavipuladharmavimānagocaracārin dharmanagarābhimukha anantabodhisattvopāyanayāvatāraṇāpratiprasrabdhatathāgataguṇasāgarāvabhāsapratilabdha sarvajagadvinayapratibhāsapratibhānajñānābhimukhasarvasattvacaryājñānakāyamantrānuvartana caryābhimukhacitta sarvajagadvedanāprītisamudravegavivardhanapraṇidhāna sarvatathāgatadharmaprativedhamārgapratipanna| yathā tvāṃ paśyāmi animiṣanetragambhīracaryeryāpathaviśuddhagocaram, nacireṇa tvamanuttaratathāgatakāyavākcittālaṃkāraviśuddhiṃ pratilabdho lakṣaṇānuvyañjanapratimaṇḍitena kāyena daśabalajñānālokālaṃkṛtena cittena lokaṃ vicariṣyasi| yādṛśīṃ ca te dṛḍhavīryaparākramatāṃ paśyāmi, nacireṇa tvaṃ sarvatryadhvatathāgatasaṃmukhībhāvadarśanasamaṅgī sarvatathāgatadharmameghān saṃpratīcchan sarvabodhisattvadhyānavimokṣasamādhisamāpattiśāntadharmavimānaratimanubhavan gambhīraṃ buddhavimokṣamanupravekṣyasi| tathā hi tvaṃ kalyāṇamitropasaṃkramaṇadarśanaparyupāsanānuśāsanīḥ saṃpratīcchaṃstadguṇapratinayeṣu prayujyamāno na parikhidyase, na vinivartase, na paritapasi| na ca te kaścidantarāyo vā āvaraṇaṃ vā nivaraṇaṃ vā prasahate, mārā vā mārakāyikā vā devatāḥ| tena acirādeva tvaṃ sarvasattvānāṃ prītikaro bhaviṣyasi||



evamukte sudhanaḥ śreṣṭhidārako'śokaśriyaṃ bodhisattvasaṃgītiprāsādadevatāmetadavocat-tathāstu devate yathā vadasi| ahaṃ khalu devate sarvasattvakleśasaṃtāpavyupaśamena paramāṃ prītiṃ vindāmi| sarvasattvaviṣayakarmavipākavinivartanena sarvasattvasukhasaṃbhavena sarvasattvānavadyakarmapratipattyā paramāṃ prītiṃ vindāmi| yadā ca devate sattvā vividhaviṣayakarmakleśaprayogākṣiptacittā durgatiṣu prapatanti sugatiṣu vā, vividhāni kāyikacaitasikāni duḥkhadaurmanasyāni pratyanubhavanti, durmanasastasmin samaye bodhisattvā bhavanti paramadurmanasaḥ| tadyathāpi nāma devate puruṣasyaikāntatṛṣṇācaritasya ekaputrako bhavet priyo manāpaḥ| sa tasyāṅgapratyaṅgeṣu cchidyamāneṣu ekāntatṛṣṇācaritatvāt paramadurmanāḥ syādanāttamanaskaḥ, evameva devate bodhisattvo bodhisattvacārikāṃ caran sattvān karmakleśavaśena tisṛṣu durgatiṣu patitān dṛṣṭvā durmanā bhavati paramadurmanāḥ| yasmin vā punaḥ samaye sattvāḥ kāyavāṅbhanaḥsucaritasamādanahetoḥ kāyasya bhedātsugatau svargaloke deveṣūpapadyante, devamanuṣyagatiṣu ca kāyikacaitasikāni sukhāni pratyanubhavanti, paramasukhī tasmin samaye bodhisattvo bhavati sumanā āttamanaskaḥ pramuditaḥ prītisaumanasyajātaḥ| na khalu punardevate bodhisattvā ātmārthāya sarvajñatāmabhiprārthayante| na vicitrasaṃsāraratisukhaprabhavanārthaṃ na kāmadhātuparyāpannaṃ vividharativyūhaprārthanayā saṃjñācittadṛṣṭiviparyāsavaśena na saṃyojanabandhanānuśayaparyavasthānavaśagatāḥ| na tṛṣṇādṛṣṭivaśagatāḥ, na vividhasattvasaṃsargaratisaṃjñāvinibaddhacetasaḥ, na dhyānaratisukhāsvādaparigṛddhāḥ, na vividhāvaraṇāvṛtāḥ saṃsāragatiṣu parivartante| api tu khalu punardevate bodhisattvā bhavasamudragatānāmaparimitaduḥkhaprapīḍitānāṃ sattvānāmantike mahākaruṇāṃ saṃjanayitvā sarvajagatsaṃgrahamahāpraṇidhimabhinirharanti| te mahākaruṇāpraṇidhyabhinirhārabalavegena sattvaparipākavinayaprayuktāḥ saṃsāre bodhisattvacaryāṃ carantaḥ saṃdṛśyante| te sarvasattvanāṃ sarvāvaraṇasarvajñatājñānaṃ paryeṣamāṇāḥ sarvatathāgatapūjopasthānapraṇidhimabhinirharanti| te tathāgatapūjopasthānapraṇidhivaśairna parikhidyante bodhisattvacaryāyām| te bodhisattvacaryāṃ carantaḥ saṃkliṣṭāni kṣetrāṇi saṃpaśyantaḥ sarvabuddhakṣetrapariśodhanapraṇidhimabhinirharanti saṃkliṣṭān kṣetrasāgarān pariśodhayamānāḥ sarvasattvānāmāyatananānātvaṃ saṃpaśyamānāḥ| anānātvānuttaradharmakāyapariśuddhaye praṇidhimabhinirharanti saṃkliṣṭakāyavākcittatāṃ sattvānāṃ saṃpaśyamānāḥ| sarvasattvakāyavākcittālaṃkārapariśuddhaye praṇidhimabhinirharanti| vikalāyatanānapariśuddhacetasaḥ sarvān saṃpaśyamānāḥ sarvasattvacittacaritāni pariśodhayamānā bodhisattvacaryāṃ caranto na parikhidyante| evaṃ hi devate bodhisattvā anantamadhyāṃ bodhisattvacaryāṃ caranto'parikhinnacittāḥ| evaṃ caranto'laṃkārabhūtā bhavanti sadevakasya lokasya devamanuṣyasaṃpattisaṃjananatayā| mātāpitṛbhūtā bhavanti bodhisattvotpādapratiṣṭhāpanatayā| dhātrībhūtā bhavanti bodhisattvamārgāvataraṇatayā| nityānubaddhasahajadevatā bhavanti durgatiprapātabhayārakṣaṇatayā| mahādāśabhūtā bhavanti saṃsārasamudrottāraṇatayā| śaraṇabhūtā bhavanti sarvamārakleśabhayavinivartanatayā| parāyaṇabhūtā bhavanti antaparamaśītibhāvopanayanatayā| tīrthabhūtā bhavanti sarvabuddhasamudrāvataraṇayā| saṃgrāhakabhūtā bhavanti dharmaratnadvīpopanayanatayā| puṣpabhūtā bhavanti sarvabuddhaguṇasaṃpuṣpitacittatayā| alaṃkārabhūtā bhavanti vipulapuṇyajñānaprabhāpramuñcanatayā| paramaprītikarā bhavanti samantaprāsādikatayā| abhigamanīyā bhavanti anavadyakarmapratipattyā| samantabhadrā bhavanti sarvākāravarāṅgasuparipūrṇakāyatayā| asecanakarūpā bhavanti apratikūladarśanatayā| avabhāsakarā bhavanti jñānaraśmipramuñcanatayā| ālokakarā bhavanti dharmapradīpadhāraṇatayā| pradyotakarā bhavanti bodhyāśayapariśodhanatayā| senāpatibhūtā bhavanti mārakarmavinivartanatayā| sūryabhūtā bhavanti prajñāraśmijālaprabhāpramuñcanatayā| candrabhūtā bhavanti gaganabuddhicandrodāgamanatayā| meghabhūtā bhavanti sarvajaganmahādharmameghābhipravarṣaṇatayā| evaṃ khalu devate pratipadyamānā bodhisattvāḥ priyā bhavanti sarvasattvānām||



atha khalu aśokaśrīrbodhisattvasaṃgītiprāsādadevatā sārdhaṃ tairdaśabhiḥ gṛhadevatāsahasraiḥ sudhanaṃ śreṣṭhidārakaṃ divyasamatikrāntaiḥ manomayaiḥ puṣpamālyagandhacūrṇavilepanaratnābharaṇavarṣaiḥ pravṛṣya anuparivārya bodhisattvabhavanaṃ praviśantamābhirgāthābhirabhyaṣṭāvīt—



utpadyante jinā loke kadāci jñānabhāskarāḥ|

saṃbodhau cittamutpādya sarvasattvānukampayā||1||



bahubhiḥ kalpanayutaiḥ durlabhaṃ tacca darśanam|

avidyāndhasya lokasya jñānasūryo mahānasi||2||



dṛṣṭvā lokaṃ viparyastamajñānatimirāvṛtam|

mahākṛpāṃ saṃjanayya prasthito'si svayaṃbhutām||3||



viśuddhenāśayena tvaṃ buddhabodhyarthamudyataḥ|

kalyāṇamitraṃ bhajase'napekṣaḥ kāyajīvite||4||



na niśrayaste loke'sminna niketo na saṃstavaḥ|

anālayo'sya saṃkīrṇo niḥsaṅga gaganāśayaḥ||5||



bodhicaryāṃ carasyagrāṃ puṇyamaṇḍalasuprabhaḥ|

udayāstamite loke jñānaraśmipramuñcanaḥ||6||



lokānna caivoccalasi lokadharmairna lipyase|

asaṅgaścarase loke māruto gagane yathā||7||



kalpoddāhe yathā vahniḥ pradīptaḥ satatodyataḥ|

agnikalpena vīryeṇa carase bodhicārikām||8||



siṃhakalpa mahāvīra dṛḍhavīryaparākramaḥ|

jñānavikramasaṃpannastvaṃ carasyaparājitaḥ||9||



dharmadhātusamudre'smin ye kecinnayasāgarāḥ|

sanmitrasevayā śūra tvaṃ tānavatariṣyase||10||



atha khalvaśokaśrīrbodhisattvasaṃgītiprāsādadevatā sudhanaṃ śreṣṭhidārakamābhirgāthābhirabhiṣṭutya gacchantaṃ pṛṣṭhataḥ samanubadhnāti sma dharmakāmatayā| atha khalu sudhanaḥ śreṣṭhidārako dharmadhātupratibhāsaprabhabodhisattvasaṃgītiprāsādamupasaṃkramya anupraviśya samantādanuvilokayāmāsa gopāyāḥ śākyakanyāyā darśanakāmaḥ| so'paśyadgopāṃ śākyakanyāṃ dharmadhātupratibhāsaprabhasya bodhisattvasaṃgītiprāsādasya madhye sarvabodhisattvasya gṛhāvasanapratibhāsamaṇipadmagarbhāsananiṣaṇṇāṃ strīṇāṃ caturaśītyā sahasraiḥ parivṛtāṃ sarvāsāṃ pārthivakulasaṃbhavānāṃ pūrvabodhisattvacaryāsabhāgakuśalamūlānāṃ pūrvadānasaṃgrahasaṃgṛhītānāṃ ślakṣṇamadhuravacanasamudācārāṇāṃ sarvajñatārthābhimukhasukhasaṃgṛhītānāṃ buddhabodhisattvasamudāgamasamānārthatayā susaṃgṛhītānāṃ mahākaruṇāpūrvaṃgamaputradāraparigrahasusaṃparigṛhītānāṃ mahāmaitryupetasvadārānuvartanapariśodhitānāṃ pūrvabodhisattvācintyopāyakauśalyapariparipācitānām| sarvāṇi ca tāni caturaśītistrīsahasrāṇyavaivartikānyanuttarāyāṃ samyaksaṃbodhau bodhisattvapāramitānayāvatīrṇāni sarvabodhisattvaśikṣāsu aparapraṇeyāni sarvagrahavigatacitāni sarvasaṃsārarativiratamānasāni asaṅgadharmadhātunayapariśuddhāni sarvajñatābhimukhacittavegāni sarvanivaraṇāvaraṇajālavigatāni sarvāṅgapathasamatikrāntāni dharmakāyasunirmitavicārāṇi sarvalokaparipākavinayābhimukhāni vipulapuṇyasamudrasaṃbhūtacittāni samantabhadrabodhisattvacaryāpraṇidhānaniryātāni vipulabodhisattvabalavegasaṃvardhitāni jñānasūryamaṇḍalacittapradīpāni||



atha khalu sudhanaḥ śreṣṭhidārako yena gopā śākyakanyā tenopasaṃkramya gopāyāḥ śākyakanyāyāḥ kramatalayoḥ sarvaśarīreṇa praṇipatya utthāya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārye anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvāḥ saṃsāre saṃsaranti, saṃsāradoṣaiśca na lipyante| sarvadharmasamatāsvabhāvaṃ cāvabudhyante| śrāvakapratyekabuddhabhūmau na ca pratiṣṭhante| buddhadharmāvabhāsapratilabdhāśca bhavanti| bodhisattvacaryāṃ na ca vyavacchindanti| bodhisattvabhūmau ca pratiṣṭhitā bhavanti| sarvatathāgataviṣayaṃ ca saṃdarśayanti| sarvalokagatisamatikrāntāśca bhavanti| sarvalokagatiṣu copavicaranti| dharmakāyapariniṣpannāśca bhavanti| anantavarṇāṃśca rūpakāyānabhinirharanti| alakṣaṇadharmakāyaparāyaṇāśca bhavanti| sarvajagadvarṇasaṃsthānāṃśca kāyānādarśayanti| anabhilāpyāṃśca sarvadharmānavaranti| sarvavākpathaniruktyudāhāraiśca sattvānāṃ dharmaṃ deśayanti| niḥsattvāṃśca sarvadharmān prajānanti| sattvadhātuvinayaprayogācca na vinivartante| anutpādānirodhāṃśca sarvadharmānavataranti| sarvatathāgatapūjopasthānaprayogācca na vinivartante| akarmavipākāṃśca sarvadharmānavataranti kuśalakarmābhisaṃskāraprayogācca na vinivartante||



evamukte gopā śākyakanyā sudhanaṃ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yastvaṃ bodhisattvānāmimāmevaṃrūpāṃ caryāṃ dharmatāṃ paripraṣṭavyāṃ manyase, yathāpi tatsamantabhadrapraṇidhānacaryābhimukhasya ayaṃ praśnodāhāraḥ| tena hi kulaputra śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye buddhānubhāvena| daśabhiḥ kulaputra dharmaiḥ samanvāgatā bodhisattvā imāmevaṃrūpāmindrajālatalopamāṃ samantajñānaprabhāṃ bodhisattvacaryāṃ paripūrayanti| katamairdaśabhiḥ? yaduta udārakalyāṇamitrasaṃniśrayeṇa vipulādhimuktipratilābhena udārakalyāṇāśayaviśuddhyā vipulapuṇyajñānasamudropastabdhacittatayā buddhotpattisaṃbhavamahādharmanirdeśaśravaṇapratilābhena tryadhvatathāgatādhimukticetanāsaṃvāsena sarvabodhisattvacaryāmaṇḍalasamatānugamena sarvatathāgatādhiṣṭhānapratilābhena prakṛtimahākaruṇādhyāśayaviśuddhyā sarvasaṃsāracakropacchedacittabalādhānapratilābhena| ebhiḥ kulaputra daśabhirdharmaiḥ samanvāgatā imāmevaṃrūpāmindrajālatalopamāṃ samantajñānaprabhāṃ bodhisattvacaryāṃ paripūrayanti||



tatra kulaputra avivartyavīryā bodhisattvā etān dharmān pratilabhya akṣayākārābhinirhāreṇa bhāvayanto bahulīkurvantaḥ kalyāṇamitrāṇyārāgya daśabhirākārairabhirādhayanti| katamairdaśabhiḥ? yaduta kāyajīvitānapekṣatayā saṃsāropakaraṇānarthikatayā sarvadharmasvabhāvasamatānugamena sarvajñatāpraṇidhānāvivartyatayā sarvadharmadhātunayavyavalokanatayā sarvabhavasamudroccalitamānasatayā anālayadharmagaganapraviṣṭānālayatayā sarvabodhisattvapraṇidhānānāvaraṇatayā sarvakṣetrasāgaraprasaraṇatayā anāvaraṇabodhisattvajñānamaṇḍalasuparyavadāpitatayā| ebhiḥ kulaputra daśabhirākārairbodhisattvāḥ kalyāṇamitrāṇyārāgayitvā abhirādhayanti||



atha khalu gopā śākyakanyā etamevārthanayaṃ saṃdarśayamānā buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata—



ye prasthitāmalaviśāladhiyaḥ parārthāḥ

sanmitrasevanaparā gataśāṭhyamāyāḥ|

śāstṛtvasaṃjñapratilabdha akhinnavīryā-

ścaryendrajālasadṛśī carateṣa loke||11||



adhimukti yeṣa vipulā gaganaprakāśā

yasyāṃ samosarati sarvatriyadhvalokaḥ|

kṣetrāśca sattva tatha dharma tathaiva buddhā-

steṣāmiyaṃ cariya jñānaprabhaṃkarāṇām||12||



yeṣāśayo gaganakalpa anantamadhyaḥ

saṃkleśanirmalatayā paramaṃ viśuddhaḥ|

ye'trodbhavanti guṇa sarvatathāgatānāṃ

caryendrajālatalabhedasamāhitānām||13||



sarvajñajñānavipulairamitairacintyai-

rupastabdha ye guṇamahodadhibhiḥ sumedhāḥ|

te puṇyasāgaraśarīraviśuddhagarbhā

loke caranti na ca lokamalena liptāḥ||14||



sarvasvarāṅgarutaghoṣanayairjinānāṃ

ye dharmagarjita śṛṇonta na yāni tṛptim|

dharmaṃ nayānugataprajñaprabhapradīpā-

steṣāmiyaṃ jagapradīpakarāṇa caryā||15||



ye te daśaddiśi tathāgata aprameyān

sarvatra cittakṣaṇi otari anyamanyān|

sarvāṃstathāgatasamudra vicintayanti

buddhāśayānanugatānamayaṃ praveśaḥ||16||



paśyanti ye pariṣado vipulā jinānāṃ

teṣāṃ samādhinayasāgaramotaranti|

praṇidhānasāgaranayaṃ ca anantamadhyaṃ

teṣāmidaṃ caritamindratalopamānām||17||



ye'dhiṣṭhitā daśasu dikṣu jinairaśeṣaiḥ|

kalpāṃścarantyanaparāntasamantabhadrāḥ|

sarvatra kṣetraprasare pratibhāsaprāptā-

steṣāmiyaṃ cariya dharmaprabhaṃkarāṇām||18||



ye te mahākaruṇamaṇḍalajñānasūryā

dṛṣṭvā jagadvyasanaprāptamudenti dhīrāḥ|

dharmābhayā jagati moha vidhūya

teṣāmiyaṃ cari divākarasādṛśānām||19||



dṛṣṭvā prajāṃ bhavagatau parivartamānāṃ

saṃsārasrotapravilomasthitāḥ sumedhāḥ|

saddharmacakramamitaṃ samudānayanta-

ścaryāsamantavarabhadramatiṃ caranti||20||



te'tra śikṣita nayehi anantamadhyān

kāyān yathāśaya jagatyupadarśayitvā|

pratibhāsabimbasadṛśairapi taiḥ svakāyaiḥ

paripācayanti janatāṃ bhavasāgareṣu||21||



maitrīnayaiḥ suvipulairjanatāṃ spharitvā

nānādhimuktiṣu janeṣu cariṃ vidarśya|

dharmaṃ yathāśaya jagatyabhivarṣamāṇā

bodhāya sattvanayutān vinayanti dhīrāḥ||22||



atha khalu gopā śākyakanyā imā gāthā bhāṣitvā sudhanaṃ śreṣṭhidārakametadavocat-ahaṃ khalu kulaputra sarvabodhisattvasamādhisāgaranayavyavalokanaviṣayasya bodhisattvavimokṣasya lābhinī| sudhana āha-ka etasya ārye sarvabodhisattvasamādhisāgaranayavyavalokanaviṣayasya bodhisattvavimokṣasya viṣayaḥ? āha-etamahaṃ kulaputra bodhisattvavimokṣaṃ samāpannā iha lokadhātāvanabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpānavatarāmi| teṣu ye sattvāḥ sarvagatiparyāpannāḥ, tān prajānāmi| yāvanti ca teṣāṃ sattvānāṃ cyutyupapattimukhāni, tāni prajānāmi| yāvantyabhinirvṛttimukhāni, yāvatyaḥ karmābhisaṃskārasamāpattayaḥ, yāvatyaḥ karmavipākavicitratāḥ, tā api prajānāmi| kuśalamapyeṣāṃ karmasamādānaṃ prajānāmi| akuśalamapi nairyāṇikamapi anairyāṇikamapi niyatamapi aniyatamapi mithyātvaniyatamapi sānuśayamapi niranuśayamapi kuśalamūlasaṃpannamapi kuśalamūlavipannamapi kuśalamūlaparigṛhītamapi akuśalamūlaparigṛhītamapi kuśalākuśalaparigṛhītamapi samudānītakuśalamūlamapi asamudānītapāpadharmamapi eṣāṃ karmasamādānaṃ prajānāmi||



teṣu ca anabhilāpyabuddhakṣetraparamāṇurajaḥsameṣu kalpeṣu ye buddhā bhagavantaṃ utpannāḥ, teṣāṃ nāmasamudrānavatarāmi| teṣāṃ ca buddhānāṃ bhagavatāṃ prathamacittotpādasamudrānapi prajānāmi| sarvajñatāprasthānanayasamudrānapi prajānāmi| sarvapraṇidhisāgarābhinirhārānapi prajānāmi| pūrvabuddhotpādaprasthānasamudrānapi prajānāmi| pūrvabuddhapūjopasthānaprayogasamudrānapi prajānāmi| pūrvabodhisattvacaryāparipūrisamudrānapi prajānāmi| niryāṇavyūhasamudrānapi prajānāmi| teṣāṃ ca buddhānāṃ bhagavatāṃ sattvaparipākavinayasamudrānapi prajānāmi| abhisaṃbodhisamudrānapi prajānāmi| dharmacakrapravartanavṛṣabhitāvikurvitānyapi prajānāmi| sarvabuddhavikurvitasamudrānapi prajānāmi| teṣāṃ ca buddhānāṃ bhagavatāṃ parṣanmaṇḍalavibhaktīrapi prajānāmi| teṣu ca parṣanmaṇḍaleṣu ye śrāvakāsteṣāṃ niryāṇanayamapi prajānāmi| pūrvakuśalamūlānyapi prajānāmi| mārgabhāvanānānātvamapi prajānāmi| jñānapratilābhasaṃpadviśuddhaprabhedamapi prajānāmi| ye ca taistathāgataiḥ sattvāḥ pratyekabodhau pratiṣṭhāpitāstānapi prajānāmi| yāni ca teṣāṃ pratyekabuddhānāṃ pūrvakuśalamūlāni tānyapi prajānāmi| ye ca teṣāṃ pratyekabuddhānāṃ pratyekabodhyadhigamāstānapi prajānāmi| yāni ca teṣāṃ pratyekabuddhānāṃ śāntavihāravikurvitavimokṣamukhāni tānyapi prajānāmi| yāni ca teṣāṃ pratyekabuddhānāṃ vividhavikurvitāni tānyapi prajānāmi| yaśca teṣāṃ pratyekabuddhānāṃ sattvaparipākastamapi prajānāmi| yā ca teṣāṃ pratyekabuddhānāṃ dharmadeśanā, tāmapi prajānāmi| yāni ca teṣāṃ pratyekabuddhānāmanantasamādhivihāravividhavimokṣakrīḍitāni tānyapi prajānāmi| yacca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāṇaṃ tadapi prajānāmi| ye ca buddhānāṃ bhagavatāṃ bodhisattvaparṣanmaṇḍalasamudrāstānapi prajānāmi| teṣāṃ ca bodhisattvānāṃ prathamakuśalamūlāvaropaṇānyapi prajānāmi| prathamacittotpādapraṇidhānānyapi prajānāmi| praṇidhānavimātratāmapi sarvabodhisattvacaryāniryāṇavyūhābhinirhāravimātratāmapi prajānāmi| pāramitāmārgāṅgasaṃbhāraviśuddhivimātratāmapi prajānāmi| bodhisattvamārgapratipattivyūhavimātratāmapi prajānāmi| bodhisattvabhūmyākramaṇasaṃbhāravimātratāmapi prajānāmi| bodhisattvabhūmyākramaṇavegavimātratāmapi prajānāmi| bodhisattvabhūmisaṃkramasamādhimaṇḍalavimātratāmapi prajānāmi| bodhisattvabhūmyākramaṇavikurvitānyapi prajānāmi| bodhisattvabhūmyākramaṇavihārānapi prajānāmi| bodhisattvabhūmipratiṣṭhānānyapi prajānāmi| bodhisattvabhūmibhāvanāvicārānapi prajānāmi| bodhisattvabhūmipariśodhananayānapi prajānāmi| bodhisattvabhūmisaṃvāsānapi prajānāmi| bodhisattvabhūminimittānyapi prajānāmi| bodhisattvabhūmivaśitāmapi prajānāmi| bodhisattvabhūmyākramaṇajñānamapi prajānāmi| bodhisattvasaṃgrahajñānamapi prajānāmi| bodhisattvaparipākajñānamapi prajānāmi| bodhisattvavyavasthānasaṃvāsamapi prajānāmi| bodhisattvacaryāmaṇḍalavistārānapi prajānāmi| bodhisattvacaryāvikurvitānyapi prajānāmi| bodhisattvasamādhisāgarānapi prajānāmi| bodhisattvavimokṣanayasamudrānapi prajānāmi| teṣāṃ ca bodhisattvānāṃ praticittakṣaṇaṃ nānāsamādhisamudrapratilābhānapi prajānāmi| sarvajñatāvabhāsanapratilābhānapi prajānāmi| sarvajñatāvidyudālokameghānapi prajānāmi| bodhisattvakṣāntipratilābhanayānapi prajānāmi| sarvajñatāvagāhanavikramānapi prajānāmi| teṣāṃ bodhisattvānāṃ kṣetrasamudrānugamānapi prajānāmi| dharmasamudranayāvatārānapi prajānāmi| sarvasamudralakṣaṇanānātvamapi prajānāmi| sarvabodhisattvavihāranayavikurvitānyapi prajānāmi| nānāpraṇidhānanayasamudrānapi prajānāmi| vividhavikurvitasamudravimātratāmapi prajānāmi||



yathā ca ahaṃ kulaputra asyāṃ lokadhātau atītavartamānān kalpasamudrān nānāvidhānavatarāmi, evamaparāntaparaṃparāvyavacchinnānanāgatān kalpasamudrān prajānāmi| yathā ca sahāyāṃ lokadhātau prajānāmi, tathā sahālokadhātusamavasaraṇāsu sarvalokadhātuparaṃparāsu prajānāmi| yathā ca sahālokadhātusamavasaraṇāsu sarvalokadhātuparaṃparāsu prajānāmi, evaṃ sahālokadhātuparamāṇurajontargatāsvapi sarvalokadhātuparaṃparāsu prajānāmi| yathā ca sahālokadhātuparamāṇurajontargatāsu sarvalokadhātuparaṃparāsu prajānāmi, evaṃ sahālokadhātudaśadigānantaryasthitāsvapi lokadhātuṣu prajānāmi| yathā ca sahālokadhātudaśadigānantaryasthitāsu sarvalokadhātuṣu prajānāmi, evaṃ sahālokadhātudaśadigānantaryaparaṃparāsthitāsvapi sarvalokadhātuṣu prajānāmi| yathā ca sahālokadhātudaśadigānantaryaparaṃparāsthitāsu sarvalokadhātuṣu prajānāmi, evaṃ samantadikprabhāsavairocanalokadhātuvaṃśaparyāpannāsvapi sarvalokadhātuṣu prajānāmi| yathā samantadikprabhāsavairocanalokadhātuvaṃśaparyāpannāsvapi lokadhātuṣu prajānāmi, evaṃ samantadikprabhāsavairocanalokadhātuvaṃśadigānantaryaparaṃparāsthitāsu sarvalokadhātuṣu prajānāmi| yathā cāsya samantadikprabhāsavairocanasya lokadhātuvaṃśasya daśadigānantaryaparaṃparāvasthitāsu sarvalokadhātuṣu prajānāmi, evamiha sarvāvati kusumatalagarbhavyūhālaṃkāreṣu lokadhātusumeruṣu lokadhātusamudrāntargateṣu lokadhātuprasareṣu prajānāmi| evaṃ lokadhātunayeṣu lokadhātucakreṣu lokadhātumaṇḍaleṣu lokadhātuvibhāgeṣu lokadhātunadīṣu lokadhātvāvarteṣu lokadhātuparivarteṣu lokadhātusumeruṣu lokadhātusamudgateṣu lokadhātupadmeṣu lokadhātuvṛkṣeṣu lokadhātukhārakeṣu lokadhātusaṃjñāgateṣvapi prajānāmi||



yathā ca asmin kusumatalagarbhavyūhālaṃkāre lokadhātusamudre prajānāmi, evaṃ daśasu dikṣu anantaparyanteṣu dharmadhātuparameṣu ākāśadhātuparyavasāneṣu sarvalokadhātusamudreṣu vairocanasya pūrvapraṇidhānasāgarān prajānāmi avatarāmi anusmarāmi| pūrvayogasamudrānapyavatarāmi| pūrvasamudrāgamanasāgarānapyavatarāmi| anantamadhyakalpabodhisattvacaryāsaṃvāsamapyavatarāmi| kṣetrapariśuddhinayānapyavatarāmi| sattvaparipākopāyanayānapyavatarāmi| pūrvatathāgatārāgaṇopasaṃkramaṇavikurvitānapyavatarāmi| pūrvatathāgatapūjopasthānaprayoganayānapyavatarāmi| pūrvatathāgatadharmadeśanāsaṃpratīcchananayānapyavatarāmi| pūrvabodhisattvasamādhipratilābhanayānapyavatarāmi| pariṣkāravaśitāpratilābhanayānapyavatarāmi| pūrvatathāgataguṇasamudrapratipattinayānapyavatarāmi| dānapāramitānayasamudrānapyavatarāmi| bodhisattvaśīlavratamaṇḍalapariśuddhyabhinirharaṇanayānapyavatarāmi| bodhisattvakṣāntipratilābhanayānapyavatarāmi| bodhisattvavīryavegasamudrānapyavatarāmi| sarvadhyānāṅgapariniṣpattinayasāgarānapyavatarāmi| prajñāmaṇḍalapariśuddhinayasamudrānapyavatarāmi| sarvalokopapattikāyapratibhāsasaṃdarśanopāyanayānapyavatarāmi| samantabhadracaryāpraṇidhānamaṇḍalapariśuddhinayānapyavatarāmi| sarvakṣetrasāgaraspharaṇatāmapyavatarāmi| sarvakṣetrapariśuddhinayasamudrānapyavatarāmi| sarvatathāgatajñānāvabhāsasamudrānapyavatarāmi| sarvabuddhabodhyākramaṇavikurvitasāgarānapyavatarāmi| sarvatathāgatajñānāvabhāsapratilābhanayānapyavatarāmi| sarvajñātādhigamāvatāranayasamudrānapyavatarāmi| abhisaṃbodhivikurvitasamudrānapyavatarāmi| dharmacakrapravartanavṛṣabhitāvikrīḍitanayasamudrānapyavatarāmi| nānāparṣanmaṇḍalasamudrānapyavatarāmi| teṣu ca sarvaparṣanmaṇḍaleṣu sarvabodhisattvānāṃ pūrvakuśalasamudrānapyavatarāmi| prathamapraṇidhānanayasamudrānapyavatarāmi| sattvaparipākavinayopāyanayasamudrānapyavatarāmi| ye ca bhagavatā purvaṃ bodhisattvacaryāṃ caratā sattvasamudrāḥ paripācitāstānapyavatarāmi| teṣāṃ ca bodhisattvānāṃ praticittakṣaṇaṃ kuśalamūlavivardhanopāyanayasamudrānapyavatarāmi| samādhipratilābhanayasamudrānapyavatarāmi| dhāraṇīmukhasamudrapratilābhanayasāgarānapyavatarāmi| pratibhānajñānamaṇḍalaviśuddhinayasamudrānapyavatarāmi| sarvabodhisattvabhūmyākramaṇavikurvitanayasamudrānapyavatarāmi| caryājālābhinirhāranayasamudrānapyavatarāmi| anupūrvasamudrānapyavatarāmi| anupūrvasamudāgamadikpraveśajñānanayasamudrānapyavatarāmi| teṣāṃ ca sarvendriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattivikurvitasamudrānapyavatarāmi||



yathā ca bhagavato vairocanasya sarvasmin dharmadhātau bodhisattvacaritasamudrānapyavatarāmi prajānāmi abhinirharāmi, evaṃ sarvatathāgatānāṃ daśasu dikṣu dharmadhātuparameṣvākāśadhātuparyavasāneṣu sarvalokadhātusamudreṣvasaṃbhinnasarvabodhisattvacaritasamudrānapyavatarāmi prajānāmi abhinirharāmi| evaṃ sarvatathāgatānāṃ daśasu dikṣu dharmadhātuparameṣvākāśadhātuparyavasāneṣu sarvalokadhātusamudreṣvasaṃbhinnasarvabodhisattvacaritapraveśamanantamāyājālapraveśamananta-dharmadhātuspharaṇamanantamukhanirdeśamaparyantakalpādhiṣṭhānapraveśanirdeśamavatarāmi prajānāmi abhinirharāmi| tatkasya heto? eṣa hi kulaputra asya sarvabodhisattvasamādhinayasāgaravyavalokanaviṣayasya bodhisattvavimokṣasya viṣayaḥ, yadetaṃ samāpannā sarvasattvacittacaritanayān prajānāmi| sarvasattvakuśalasaṃcayān prajānāmi| sarvasattvasaṃkleśavyavadānanayān prajānāmi| sarvasattvakarmanānātvaṃ prajānāmi| sarvaśrāvakasamādhidvārāṇi prajānāmi| sarvaśrāvakasamādhibhūmiṃ prajānāmi| sarvapratyekabuddhaśāntavimokṣavikurvitamavatarāmi| sarvabodhisattvasamādhisamudranayān prajānāmi| sarvabodhisattvavimokṣanayasāgarāvatāraṃ prajānāmi| sarvatathāgatavimokṣanayasāgarāvatāramapi prajānāmi||



atha khalu sudhanaḥ śreṣṭhidārako gopāṃ śākyakanyāmetadavocat-kiyaccirapratilabdhastvayāyamārye bodhisattvasamādhinayasāgaravyavalokanaviṣayo bodhisattvavimokṣaḥ? āha-bhūtapūrvaṃ kulaputra atīte'dhvani buddhakṣetraśataparamāṇurajaḥsamānāṃ kalpānāṃ pareṇa abhayaṃkarā nāma lokadhāturabhūt| tasyāṃ khalu lokadhātau gatipravaro nāma kalpo'bhūt| tasyāḥ khalu punarlokadhātormadhye kṣemāvatī nāma cāturdvīpikā abhūt| tasyāṃ khalu cāturdvīpikāyāṃ madhye jambudvīpasya drumameruśrīrnāma rājadhānyabhūccaturaśīternagarakoṭīsahasrāṇāṃ pramukhā| sā khalu punardrumameruśrī rājadhānī| tāni caturaśītinagarakoṭīsahasrāṇi pratyekaṃ nīlavaiḍūryabhūmibhāgasaṃsthāpitāni saptaratnamayaprākāraparikṣiptāni vicitravarṇaprabhājālaśubhagandhaśakaṭacakrapramāṇotpalapadmakumudapuṇḍarīkasaṃchannakanaka-vālikāsaṃstṛtatalagandhodakaparipūrṇasaptaparikhāparikṣiptāni ratnamayasaptavedikājālasaptatālapaṅktiparivṛtāni saptaratnamayavṛkṣamālāparikṣiptāni upari meghajālasaṃchāditāni ratnāṣṭāpadasuvibhaktavicitraratnabhaktivirājitabhūmibhāgāni siddhagaṇavicaritāni abhijātapakṣisaṃghamanojñarutaravitanirghoṣanikūjitāni udyānakoṭīśatasahasropaśobhitāni ṛddhisphītāni pramuditanaranārīgaṇaśatasahasrākīrṇāni śubhābhilaṣaṇīyamāruteritānuparatapuṣpavṛṣṭisahasrābhipravṛṣṭāni pārthivendraśatasahasrādhyuṣitāni| teṣāṃ khalu punarmahānagarāṇāṃ sarvaratnavṛkṣahemajālālaṃkārādibhyo vātasaṃghaṭṭitebhyo bahutūryanirghoṣasamarutaniścaritebhyo'yamevaṃrūpa ānandaśabdo niścarati sma-snāta, pibata, khādata, dharmaṃ carata, bodhicittamutpādayata, avinivartanīyabhūmivaśitāmadhigacchata| bhadramastu vaḥ| iti||



tasyāṃ khalu drumameruśriyāṃ rājadhānyāṃ dhanapatirnāma rājā abhūt maṇḍalikaḥ| tasya caturaśītistrīsahasrāṇyantaḥpuramabhūt| pañca ca amātyaśatānyabhūvan| rājñaḥ khalu punardhanapateḥ pañca putraśatānyabhūvan sarveṣāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānāṃ prāsādikānāṃ darśanīyānāṃ paramaśubhavarṇapuṣkalatayā samanvāgatānāṃ| rājñaḥ khalu punardhanapateḥ padmaśrīgarbhasaṃbhavā nāma agramahiṣī abhūt teṣāṃ caturaśīteḥ strīsahasrāṇāṃ pramukhā| tasyāṃ tejodhipatirnāma putro'bhūdabhirūpaḥ prāsādiko darśanīyaḥ dvātriṃśanmahāpuruṣalakṣaṇasamalaṃkṛtakāyaḥ| tasyemāni dvātriṃśanmahāpuruṣalakṣaṇānyabhūvan| yaduta-supratiṣṭhitapāṇipādaḥ tejodhipatirājakumāro'bhūt| samaṃ mahāpṛthivyāṃ pādatalāvutkṣipati, samaṃ nikṣipati, nikṣipaṃśca sarvāvatpādatalābhyāṃ samaṃ mahāpṛthivīṃ saṃspṛśati| pādatalayoścāsya cakrāṇi jātāni sahasrārāṇi sanābhīni sanemikāni sarvākāraparipūrṇāni surucirāṇi darśanīyāni| ucchaṅkhapādatā cāsya abhinirvṛttābhūt, suvyaktaparamopaśobhitā upari pādacchavikusumagarbhātirekaprabhāsvarā| ubhe cāsya hastapādatale jālinī abhūtāṃ vicitrasuvibhaktācchidrāparisrāviṇī, tadyathā dhṛtarāṣṭrasya haṃsarājasya| āyatapādapārṣṇitā asyābhinirvṛttābhūtpariśuddhā prabhāsvarā sarvaratnavarṇāvabhāsapramuktā| dīrghā asyāṅgulayo'bhūvan vṛttāḥ samāyatasaṃdhayaḥ| sa tāḥ samaṃ pṛthivyāṃ pratiṣṭhāpayāmāsa, samuddharati sma| mṛdūni cāsya hastapādatalānyabhūvan kācilindikātirekasukhasaṃsparśāni| sa tairyān spṛśati striyaṃ vā puruṣaṃ vā dārakaṃ vā dārikāṃ vā, sarve te prītimanaso'bhūvan paramasukhasaumanasyasamarpitāḥ| eṇeyajaṅghatā cāsya abhinirvṛttābhūt| tasya jaṅghe anupurvasamudgate abhūtāṃ racite vṛtte sujāte eṇeyasyeva mṛgarajñaḥ| nainaṃ kaścitsamartho'nujavitumanaprāptuṃ vā, na ca vrajan klamamāpadyate sma| saptotsadaḥ khalu punaḥ sa tejodhipatirājakumāro'bhūt| tasya dvayoḥ pādayordvāvutsadau jātāvabhūtāṃ vṛttau sujātau suparipūrṇāvadṛśyasaṃdhī suracitau darśanīyau, dvau hastayordvāvaṃsakūṭayoḥ pṛṣṭhato grīvāyāmekaḥ| kośagatabastiguhyatā cāsya mahāpuruṣalakṣaṇamabhinirvṛttamabhūt| suguptamasya kośabastiguhyamabhūnnimagnaṃ saṃchāditam, tadyathā hastyājāneyasya vā aśvājāneyasya vā| nāsya kaścitstrī vā puruṣo vā dārako vā dārikā vā vṛddho vā madhyo vā daharo vā gururvā gurusthānīyo vā nirvasanasyāpyapaśyadanyatra svaparibhogena naimittikena vā kāmopacitena| siṃhapūrvārdhakāyaḥ khalu punaḥ sa tejodhipatirājakumāro'bhūt| anupūrvodgataśarīra upavistīrṇavṛtorasko'bhijātamṛgarājātirekasusaṃsthitasamucchrayaḥ| citāntarāṃsaḥ khalu punarabhavat sūpacitaśarīraḥ suvibhaktasamucchrayaḥ sarvakāyasamabhāgapratiṣṭhitaḥ anūnagātraḥ anunnatagātro'pariṇatagātro maṇiphalakavisṛṣṭātirekadyutigātraḥ| saṃvṛttaskandhaḥ khalu punarabhavat| vṛttāvasya skandhāvabhūtāṃ pīnau śubhau suparipuṣṭau| pralambabāhutāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat| so'navanamanenobhābhyāṃ pāṇibhyāṃ jānumaṇḍale parimārjati, parāmṛśati samabhāgasthitena śarīreṇa| vṛhadṛjugātramahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat sarvāvaropetaparamāṇusamagātraḥ praśamagātro gurugātraḥ prasannagātraḥ prahlādagātraḥ| kambugrīvatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat adīnakaṇṭhaśca| tasya yāvatyo grīvāsāmantakena mukhasāmantakena ca rasaharaṇyaḥ, tāḥ sarvāḥ samā abhūvan samantāḥ suparipūrṇāḥ| siṃhahanutāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat, suniṣpīḍitahanuḥ suparipūrṇamukhamaṇḍalaḥ sujātapariśuddhamukhamaṇḍalaḥ svāyatamukhadvāro'pavivaraḥ| samacatvāriṃśaddantatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhūt anūnadaśanaḥ| tasya kiṃcidbhaktaparibhogeṣu ekavāramapi mukhabhaktaṃ parivartamānamasaṃbhinnamabhyavahāramagamat antaśa ekodanabindurapi| aviralāviṣamadantatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat| aviralā aviṣamā asya dantā abhūvan acchidrasaṃdhayaḥ samāṃ suvibhaktāḥ, yairasyāhāraṃ paribhuñjānasya nābhūtsaṅgo vā parisaṅgoparudvaṅgo(?) vā upakledo vā abhiṣyando vā paryavanāho vā atisarjanaṃ vā| samadantatāmahāpuruṣalakṣaṇapratilabdhaḥ khalu punarabhavat samadanto nonadanto nādhikadanto nonnatadanto na saṃnatadanto na saṃbhinnadantaḥ samantamadhyadanto'nutsannadanto avinirbhinnadantaḥ| suśukladaṃṣṭraśca kumāro'bhūt nirupakleśadaṣṭraḥ suprasannadaṃṣṭraḥ supariśuddhadaṃṣṭraḥ susaṃsthitavicitradaṃṣṭraḥ| suprabhūtajihvatāmahāpuruṣalakṣaṇapratilabdhaḥ khalu punarabhavat| prabhūtā cāsya jihvā abhūt tanvī mṛdvī sukumārā karmaṇyā kamanīyā laghuparivartinī mukhamaṇḍalasaṃchādanī tathyapathyārthavyañjanapadaniruktyadhiṣṭhānasaṃprayuktā| brahmasvaraśca sa kumāro'bhūdabhirucirasvaraḥ sarvatūryanirnādagītavādyaghoṣamanojñarutaravitālāpasaṃlāpavākkarmapravyāhāraḥ| vākpathābhiratisaṃjananīṃ sarvalokābhinandinīṃ vācamudīrayati sma| brahmātirekeṇa svareṇa ca parṣanmaṇḍalamatikrāmati, sarvaṃ ca anuravati| abhinīlanetraśca sa kumāro'bhūdacchanetraḥ pariśuddhanetraḥ prabhāsvaranetraḥ viprasannanetro'bhirūpanetro darśanīyanetraḥ suruciranetraḥ prahasitanetraḥ| gopakṣmo sa kumāro'bhūtpadmarāgasuviśuddhacakṣurāyatanaḥ samanetraraṅgaḥ samasadṛśanetraraṅgaḥ sujātanetraraṅgaḥ āyatanetraraṅgaḥ paripūrṇanetraraṅgaḥ supratiṣṭhitanetraraṅgaḥ| bhruvontare cāsya ūrṇā jātābhūnmṛdvī karmaṇyā sukumārākulasaṃsparśā svacchā śuddhā prabhāsvarā himaguḍikātuṣāravarṇā suśuklaraśmimaṇḍalaprabhāvabhāsā| murdhni ca asyoṣṇīṣamabhinirvṛttamabhūt sujātaṃ samantaparimaṇḍalaṃ madhyābhinyastakeśālaṃkāraṃ koṭīśatasahasrapatraratnapadmasaṃdarśitaṃ samantātsamabhāgapratiṣṭhitamaparimitamahārdhyatāpradhānamadhyam| sūkṣmacchaviśca sa kumāro'bhūt| nāsya kāye rajo vā malo vā kledo vā jālaṃ vā valī vā śaithilyaṃ vā bhaṅgo vā prasaraṇaṃ vā visaraṇaṃ vā asamaṃ vā asthiṣata| suvarṇavarṇacchaviśca sa kumāro'bhūjjāmbūnadahemanirbhāsaḥ samantavyāmaprabhaḥ kāñcanaikajvālāprabhāmaṇḍalopaśobhitaḥ sarvaromakūpapramuktagandharaśmivitimiraprabhāsvaraśarīrālaṃkāraḥ| ekaikaromā ca sa kumāro'bhūt| ekaikaromasya ekaikasmin romakūpe roma jātamabhūnnīlavaiḍūryavarṇapradakṣiṇāvartakuṇḍalajātaṃ suparisaṃcitaṃ suniviṣṭaṃ supratiṣṭhitam| ūrdhvāṅgaromā ca sa kumāro'bhūdavinivartanīyaromā apratyudāvartanīyaromā asaṃsṛṣṭaromā| indranīlavarṇakeśatāmahāpuruṣalakṣaṇapratilabdhaḥ| sa kumāro'bhūt| tasya nīlāḥ keśā abhūvan vairocanamaṇiratnanīlavarṇanirbhāsāḥ snigdhā mṛdavaḥ sukuñcitāḥ pradakṣiṇāvartakuṇḍalinaḥ sujātamūlā anuddhatāḥ niṣpīḍitā asaṃlulitāḥ samasadṛśasthānasaṃsthitāḥ| nyagrodhaparimaṇḍalatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punaḥ tejodhipatī rājakumāro'bhūt samantabhadraparimaṇḍalaḥ samantabhadraḥ samantaprāsādikaḥ| sa purato'pyatṛptikaracārudarśano'bhūt| pṛṣṭhato'pi dakṣiṇato'pi vāmato'pi gacchannapi tiṣṭhannapi niṣaṇṇo'pi bhāṣamāṇo'pi tūṣṇībhūto'pi atṛptikaramanāpacārudarśano'bhut| ebhiḥ kulaputra dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtakāyaḥ sa tejodhipatī rājakumāro'bhūt sarvasattvāpratikūladarśanaḥ sarvābhiprāyaparipūrikadarśanaḥ sarvasattvaratikaradarśanaḥ||



sa khalu kulaputra tejodhipatī rājakumāro'pareṇa samayena pitrābhyanujñāto drumameruśriyo rājadhānyā gandhāṅkuraprabhameghaṃ nāmodyānam, tatra bhūmidarśanāya abhiniryayau viṃśatyā kanyāsahasraiḥ sārdhaṃ mahatā puṇyatejautaḥśrīsaubhāgyavikurvitavyūhena naranārīgaṇaiḥ samantādabhinandyamāno jāmbūnadasuvarṇarathamāruhya mahāvajraratnacatuścakraṃ nārāyaṇavajramayadṛḍhākṣayākṣamuttamacandanasupariniṣṭhitapratiṣṭhiteṣaṃ sarvagandhamaṇirājasuvibhaktapañjaraṃ sarvaratnapuṣpasuvicitropaśobhitavyūhaṃ sarvaratnajālasaṃchāditavyūhaṃ mahāmaṇiratnarājavyūhagarbhamadhyapratiṣṭhāpitasiṃhāsanaṃ pañcakanyāśataratnasūtradāmaparigṛhītaṃ gaganāsaktavāyusamajavājāneyāśvasahasrayuktam anupūrvapariṇatacārudarśanena śvetavaidūryamaṇirājamayacchadanena vimalāpramāṇaprabheṇa acintyādbhutasarvaratnaviracanābhaktivinyāsacitrasarvākāravyūhopaśobhitena nīlavaidūryamaṇirājodviddhadaṇḍena mahatā ratnacchatreṇa dhriyatā bahuprāṇiśatasahasraparivṛtadivyamadhuramanojñanirdhoṣaistūryaśatasahasraiḥ pravādyamānaiḥ mahadbhiḥ puṣpameghairabhipravarṣadbhiḥ surabhidivyagandhadhūpaghaṭikāniyutaśatasahasraiḥ pradhūpyamānaiḥ| tasya tathā vrajato'ṣṭavartmā mārgaḥ samavasthiṣata nimnonnatavigato'pagataśarkarakaṭhallotsado jātarūparajatasarvaratnarājadhātusaṃcitabhūmitalapratiṣṭhānaḥ suvarṇavālikāsaṃstīrṇo vicitraratnapuṣpābhikīrṇaḥ ubhayato ratnavṛkṣapaṅktisamalaṃkṛtavicitraratnavedikāparivṛtaḥ| upari ratnakiṅkiṇījālasaṃchanno vividharatnavitatapratimaṇḍito'nekaratnadhvajapatākāpaṭṭaśatasahasrābhipralambitopaśobhitavyūhaḥ ubhayato nānāratnavyomakapaṅktiviracitavyūhaḥ||



tatra keṣucidratnavyomakeṣu vividharatnaparipūrṇāni ratnabhājanāni sthāpitānyabhūvan yācanakasaṃghapratipādanakārtham| keṣucidvyomakeṣu sarvaratnābharaṇavidhayaḥ sthāpitā alaṃkārārthināṃ yācakānāmalaṃkaraṇārtham| keṣucidvyomakeṣu cintāmaṇiratnāni sthāpitāni sarvasattvānāṃ sarvābhiprāyaparipūraṇārtham| keṣucidvyomakeṣu sarvākāravividhānnapānarasaparipūrṇāni bhojanāni sthāpitāni, yasya yenārthaḥ tasya taṃ pratipādanārtham| keṣucidvyomakeṣu sarvākāraparamasvādumanojñavarṇagandharasasparśāḥ divyabhaktavidhayaḥ sthāpitāḥ| keṣucidvyomakeṣu vicitrarasāsvādādivyasarvaphalavidhayaḥ sthāpitāḥ| keṣucidvyomakeṣu vividhojjvalavicitraraṅgaraktāni nānācitrabhaktivinyāsavirājitāni paramamahārhāṇi sūkṣmāṇi sukumārakāntavarṇāni divyavastrakoṭīśatasahasrāṇi sthāpitāni vastrārthināṃ yathābhiprāyaparibhogārtham| keṣucidvyomakeṣu sarvākāravividhadivyamanojñavarṇagandhāḥ sarvagandhavidhayaḥ sthāpitā abhuvan vilepanārthināṃ yathābhiprāyaparibhogārtham| keṣucidvyomakeṣu sarvopakaraṇarāśayaḥ sthāpitā abhūvan sattvānāṃ yathāśayābhiprāyaparibhogārtham| keṣucidvyomakeṣu nāryo'bhirūpāḥ prāsādikā darśanīyā vividhacārurūpaveśā vicitramanojñavastrasaṃdhitāḥ sarvābharaṇasvalaṃkṛtā vividhavilepanabhaktivinyāsapratimaṇḍitopaśobhitaśarīrāḥ sarvastrīśilpamāyākalāvidhijñāḥ sthāpitā abhūvan||



tena khalu punaḥ samayena tasyāmeva drumameruśriyāṃ rājadhānyāṃ sudarśanā nāma agragaṇikābhūdrājaparibhogyā| tasyāḥ sucalitaratiprabhāsaśrīrnāma dārikābhūdabhirūpā prāsādikā darśanīyā nātidīrghā nātihrasvā nātisthūlā nātikṛśā nātigaurā nātiśyāmā abhinīlanetrā abhinīlakeśī abhirāmavaktrā brahmasvarā madhurapriyavādinī prājñā sarvakalāvidhijñā sarvaśāstrakovidā dakṣā analasā sagauravā saprasādā maitracittā apratighātabahulā atṛptikaramanāpadarśanā mandarāgadoṣamohā hryapatrāpyasaṃpannā mārdavā ṛjvī aśāṭyā amāyā vinītā| sā mātrā sārdhamanekakanyāparivṛtā ratnarathābhirūḍhā drumameruśriyo rājadhānyā niṣkramya tejodhipate rājakumārasya purataḥ tejodhipatiṃ rājakumāraṃ parimārgayamāṇā rājājñāniyogādgacchantī tejodhipatiṃ rājakumāraṃ dṛṣṭvā tīvraṃ rāgacittamutpādayāmāsa| sā tejodhipate rājakumārasyāntike'dhimātraṃ saṃjātasnehānubaddhā asvatantracittā mātaraṃ sudarśanāmetadavocat-yatkhalu amba jānīyāḥ-sacenmāṃ tejodhipate rājakumārasya na dāsyasi, maraṇaṃ vopagamiṣyāmi maraṇamātrakaṃ vā duḥkham| sā prāha-maivaṃ dārike cetanāmutpādaya| eṣa hi kumāraścakravartilakṣaṇasamanvāgataḥ| sthānametadvidyate-yadeṣa piturdhanapateratyayāccakravartirājyamadhyāvasiṣyati| sa rājā bhaviṣyati cakravartī| tato'sya strīratnaṃ prādurbhaviṣyati vaihāyasaṃgamam| api tu khalu punardārike gaṇikā vayaṃ sarvalokaratikarāḥ| na vayamekasattvaṃ pratiniyamena yāvajjīvamupatiṣṭhāmahe| vayaṃ hi rājño dhanapaterājñayā tejodhipateḥ kumārasyopasthānāya niryātāḥ| maināṃ cetanāṃ dṛḍhīkuruṣva| durlabhametatsthānam||



tena ceha samayena sūryagātrapravaro nāma tathāgato'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| tasya khalu punargandhāṅkuraśikharaprabhameghasyodyānasyāntare dharmameghodgataprabhāso nāma bodhimaṇḍo'bhūt| tatra sa bhagavān sūryagātrapravarastathāgataḥ prathamasaptāhābhisaṃbuddho vyāhārṣīt| sa tayā dārikayā rathābhirūḍhayaiva pracalāyamānayā svapnāntare dṛṣṭaḥ| prativibuddhāyāśca purāṇajñātisālohitayā devatayā ārocitam-eṣa dārike sūryagātrapravarastathāgato dharmameghodgataprabhāse bodhimaṇḍe viharati prathamasaptāhābhisaṃbuddho bodhisattvagaṇaparivṛto devanāgayakṣagandharvāsuragaruḍakinnaramahoragadevendrabrahmābhāsvarākaniṣṭhadevagaṇapuraskṛtaḥ| tatraiva ca sarvāḥ pṛthvīdevatāḥ saṃnipatitāḥ| ākāśadevatā abdevatā jvalanadevatā vāyudevatāḥ sāgaradevatāḥ nadīdevatā parvatadevatā rātridevatā aruṇodgatadevatā vanadevatā vṛkṣadevatā auṣadhidevatāḥ sasyadevatā nagaradevatāḥ padagāminīdevatā bodhimaṇḍadevatāḥ śarīraraśmidevatāḥ sattvanikāyadevatā gaganadevatā sarvadigdevatāśca saṃnipatitāḥ tasya bhagavataḥ sūryagātrapravarasya tathāgatasya darśanāyeti||



sā tena tathāgatadarśanena tathāgataguṇaśravaṇena ca viśāradā bhūtvā avakāśapratilabdhā tejodhipate rājakumārasya puratastasyāṃ velāyāmimā gāthā abhāṣata—

rūpavareṇahu loki viśiṣṭā

viśruta sarvadiśāsu guṇebhiḥ|

prajñabalena na me sadṛśāsti

sarvakalāratimāyavidhijñā||1||



prāṇaśatā bahu naikasahasrā

ye mama prekṣiṣu rāgavaśena |

nāpi ca rajyati mahya kumārā

kasyacidantiki mānasu loke||2||



no ca mama pratihanyati cittaṃ

nāpyanunīyati kutraci sattve|

nāpi ca me kvaci vairu na doṣaḥ

sarvahite'bhirataṃ mama cittam||3||



yada mi tvamapi dṛṣṭa kumāro

rūpabalapravaro guṇadhārī|

tada indriya prīṇita sarve

prīta mamo vipulā upajātā||4||



śuddhavirocanaratnasuvarṇā

keśabhinīla suvallita tubhyam|

subhrulalāṭa sunāsā eṣa

nivedayamī tava ātmā||5||



varalakṣaṇadhāri sutejā

kāñcanaparvatasaṃnibharūpaḥ|

purato na virājami tubhyaṃ

śyāmakṛtā maṣivigrahatulyā||6||



svabhinīlamahāyatanetrā

siṃhahanyo (?) paripūrṇa suvaktraḥ|

na ca te pratihanyati vācyaṃ

agraruta pratigṛhṇami mahyam||7||



vadane tava jihva prabhūtā

tāmratanū vipulā ratanābhā|

varabrahmasvarāṅgasughoṣā

toṣayase jagadālapamānaḥ||8||



vadane sahitāstava dantā

śaṅkhanibhā vimalā suvibhaktā|

smitu yehi vidarśayamānaḥ

toṣayase janatāṃ naravīra||9||



tava lakṣaṇaśobhana kāya-

striṃśa duveva prabhāsura śuddhaḥ|

samalaṃkṛtu yehi surūpaḥ

cakradharo bhavitāsi narendrā||10||



atha khalu tejodhipatī rājaputraḥ sucalitaratiprabhāsaśriyaṃ dārikāmetadavocat-kasya tvaṃ dārike, ko vā tavārakṣakaḥ? na mama dārike kalpate paraparigṛhīteṣu dāreṣu mamatāṃ kartum| tasyāṃ velāyāmimā gāthā abhāṣata—



sudarśane rūpaguṇairupete

sulakṣaṇe puṇyaviśuddhakāye|

pṛcchāmi te brūhi mamaitamarthaṃ

parigrahastvaṃ varagātri kasya||11||



mātā pitā vā tava kaccidasti

bhartāpi vā svāmi parigraho vā|

sattvo'pi cānyaḥ khalu yena saṃjñā

kṛtā mameti tvayi saumyarūpe||12||



kaccinna hiṃsābhirataṃ manaste

harasyadattaṃ khalu mā pareṣām|

mā kāmamithyācaraṇe ratiste

mā vā mṛṣādya prasṛtaṃ manaste||13||



mā mitrabhedaprasṛtā matiste

mā marmabhedīni vacāṃsi vakṣi|

mā te'parakṣeṣu dhaneṣvabhidhyā

vyāpādacittaṃ janatāsu cāpi||14||



mā dṛṣṭikāntārapathi sthitāsi

mā karmavaṃśoddhuracetanā vā|

māyāvinī śāṭhyavaśānugā vā

mā bādhase tvaṃ viṣameṇa lokam||15||



mātāpitājñātisuhṛdgurūṇāṃ

kaccitpriyatvaṃ tava gauravaṃ vā|

daridrabhūteṣu ca saṃgrahāya

kaccitpradātuṃ prasṛtaṃ manaste||16||



premāsti kalyāṇasuhṛtsvatho vā

dharmeṇa kāle ca vadanti ye tvām|

kāyasya cittasya ca kalyatāṃ te

karmaṇyatāṃ vā janayanti samyak||17||



buddheṣu te gauravamasti kaccit

premāpi vā buddhasuteṣu tīvram|

kaccitprajānāsi tamagradharmaṃ

yataḥ prasūtiḥ sugatātmajānām||18||



kaccitpare tiṣṭhasi dharmavaṃśe

na cāpyadharmaṃ carituṃ matiste|

anantavarṇe ca guṇārṇave te

kaccitparaṃ prema ca gauravaṃ ca||19||



anāthabhūteṣu janeṣu kaccit

maitraṃ manaste'pariṇāyakeṣu|

āpāyike karmaṇi ca pravṛttā

kaccidbhṛśārtā karuṇāyase tvam||20||



pareṣu saṃpattimudīkṣya cāgrāṃ

kaccitparāṃ tuṣṭimupaiṣi ca tvam|

kleśāsvatantreṣu janeṣu kaccit

prajñābalātsaṃjanayasyupekṣām||21||



ajñānasuptāṃ janatāmudīkṣya

kacciddṛḍhāṃ prārthayase'grabodhim|

kalpānanantān caramāṇa caryāṃ

kaccinna te prārthanayāsti khedaḥ||22||



atha khalu sudarśanā agragaṇikā sucalitaratiprabhāsaśriyo dārikāyā mātā tejodhipatiṃ rājakumārametadavocat-mamaiṣā kumāra dārikā upapādukā padmagarbhasaṃbhūtā nābhiniṣkrāntapūrvā gṛhāt| tasyāṃ ca velāyāmimā gāthā abhāṣata—



māṃ bhāṣamāṇāṃ śṛṇu rājaputra

yaddārikā te paripṛcchateyam|

vakṣye'nupūrvyā tava dārikeyaṃ

jātā yathā saumya vivardhitā ca||23||



niśākṣaye yatra bhavān prasūtaḥ

tatraiva jātā mama dārikeyam|

upapādukā nirmalapadmagarbhe

sarvāṅgapūrṇā suviśālanetrā||24||



vasantakāle pravare ṛtūnāṃ

saṃbhūtasasyoṣadhisaṃprarohe|

sālaprabhodyānavare madīye

ciraṃ mayā tatra vinirgatāham||25||



pramuktaśākhāgravicitrakośe

praphullavṛkṣe ghanameghavarṇe|

nānādvijonnāditavṛkṣaṣaṇḍe

vane viśokā muditā ramāmi||26||



kanyāśatairaṣṭabhiranvitāhaṃ

vibhūṣitābhiḥ sumanoharābhiḥ|

vicitraratnāmbaradhāriṇībhiḥ

gīte ca vādye ca suśikṣitābhiḥ||27||



vicitragandhadhvajapuṇḍarīke

vāpītaṭe'bhūvamahaṃ niṣaṇṇā|

puṣpābhikīrṇe dharaṇīpradeśe

suśikṣitastrīgaṇasaṃprapūrṇe||28||



tatrāmbumadhye'tha sahasrapatraṃ

prādurbabhūvottamaratnapadmam|

vaiḍūryadaṇḍaṃ maṇirājapatraṃ

viśuddhajāmbūnadakarṇikaṃ ca||29||



sugandharattottamakesarāḍhyaṃ

jambudhvajodbhūtamahāvabhāsam|

āsaṃstadā saṃśayitā janaughā

rātryāṃ kimabhyudgata eṣa sūryaḥ||30||



mahāravīndrādrajanīkṣaye'smāt

prabodhyamānātsavituḥ prabhāmiḥ|

mukto'vabhāso madhuraśca śabda-

stajjanmanaḥ pūrvanimittamasyāḥ||31||



strīratnametaddhi manuṣyaloke

prādurbabhūvottamaśīlaśuddhyā|

na karmaṇo hyasti kṛtasya nāśaḥ

pūrve sucīrṇasya vipāka eṣaḥ||32||



sunīlakeśyutpalanīlanetrā

brahmasvarā kāñcanaśuddhavarṇā|

āmuktamālābharaṇā suveśā

padmodbhavā śrīriva nirmalābhā||33||



viśuddhagātrī samabhāgakāyā

saṃpūrṇagātrā suvibhaktadehā|

suvarṇabimbaṃ maṇineva mṛṣṭaṃ

virocate sarvadiśo'vabhāsya||34||



gotrodbhavaścandanarājagandhaḥ

pravāti cāsyābhidiśaḥ spharitvā|

rutaṃ ca divyaṃ madhuraṃ ruvatyā

gandho mukhādvāti yathotpalasya||35||



smitaṃ yadaiṣā prakaroti caiva

divyaṃ tadā tūryaravaṃ virauti|

strīratnametatkhalu jātu loke

na prākṛtānāṃ vaśamabhyupaiti||36||



manuṣyaloke na hi vidyate'sau

bhartā hi yo'syāstvadṛte paraḥ syāt|

sallakṣaṇaiścitritacārurūpaḥ

kanyāṃ pratīcchasva yatastvametām||37||



hrasvā na ceyaṃ hi na cātidīrghā

sthūlā na caiṣā na kṛśātimātram|

cāpodarī pīnapayodharā ca

tavānurūpeyamaninditāṅga||38||



saṃkhyālipijñānanaye tathaiva

mudrāvidhau śāstranayeṣvabhijñā|

śilpāni yāvanti ca sarvaloke

pāraṃgateyaṃ nikhileṣu teṣu||39||



iṣvastravijñāna paraṃ vidhijñā

sattvāna yuktau suviniścitā ca|

ākarṣaṇe śatrumanaḥprasāde

sarvatra pāraṃ paramaṃ gateyam||40||



viśuddharatnottamasarvagātra-

muktaprabhāmaṇḍalarājiteyam|

svalaṃkṛtā pūrvakṛtaiḥ svapuṇyai-

stavānurūpā paricārikeyam||41||



ye vyādhayaḥ kecana jīvaloke

teṣāṃ samutthānanaye vidhijñā|

teṣāmaśeṣapraśamaṃ ca saṃpa-

dbhaiṣajyasamyakpravicāraṇe ca||42||



jambudhvaje ye'pi ca sarvamantra-

niruktibhedā nikhilā janānām|

sarvatra lokavyavahārasaṃghau

citre gateyaṃ paramāṃ gatiṃ ca||43||



svarāṅganirhāranayāśca ye'pi

teṣāṃ prabhedeṣu naye praviṣṭā|

gītāni nṛtyāni ca yāni loke

teṣvapyaśeṣeṣu paraṃ vidhijñā||44||



tūryeṣu vādyeṣu ratiprayoge

hāsye ca lāsye ca gatiṃ gateyam|

rakteṣvarakteṣu nareṣvabhijñā

narānunītā pratighānvitā vā||45||



strīṇāṃ rutānīha ca yāni loke

viśeṣatastānyakhilānyavaiti|

ye cāprameyā vanitājanasya

doṣā na teṣāṃ nikhilena santi||46||



nirīkṣite cārdhanirīkṣite ca

aṅgapradāne'ṅgavidarśane ca|

niṣṭhāṃ gatā sarvakalāsu caiva

manorathānāṃ paripūraṇī te||47||



amatsarā ceyamanīrṣukā ca

na kāmalolā na pānagṛddhā|

kṣemārjavamārdavasūratā ca

akrodhanā cāparuṣā suvijñā||48||



utthānaśīlāpratikūlavākyā

nityaṃ gurūṇāmanuvartinī ca|

sagauravā kiṃkuśalaiṣiṇī ca

tavānuyogyā caritānuvṛttau||49||



jīrṇeṣu vṛddheṣu ca rogavatsu

daridrabhūteṣu suduḥkhiteṣu|

cakṣurvihīneṣvaparāyaṇeṣu

kāruṇyameghaṃ janayatyajasram||50||



parārthacintābhiratā sadaiṣā

na cintayatyātmahitāni caiva|

sarvasya lokasya hitaiṣiṇī ca

svalaṃkṛtā cittaguṇairudāraiḥ||51||



nityāpramattā smṛtisaṃprajanye

sthitā niṣaṇṇā śayitā vrajantī|

tūṣṇīṃ prabhāṣatyapi ca smṛtaiva

lokasya caivābhimatā sadaiṣā||52||



samantataḥ puṇyavatī vibhāti

sadaiva ca premakarī janānām|

etāmudīkṣanna hi tṛptimeti

loke na cāsyāḥ kvacidasti saktiḥ||53||



kalyāṇamitreṣu sagauraveyaṃ

tvaddarśane nityasamutsukā ca|

dīrghānudarśinyaviduṣṭaceṣṭā

sumerukalpasthiraśuddhacittā||54||



sadā svapuṇyaiḥ samalaṃkṛtaiṣā

na vidyate'syāḥ kvacidapyamitram|

jñāne na cāsyāḥ sadṛśāsti yoṣi-

deṣānurūpā tava rājaputra||55||



atha khalu tejodhipatī rājaputro gandhāṅkuraśikharaprabhameghamudyānaṃ praviśya sucalitaratiprabhāsaśriyo dārikāyā māturagragaṇikāyāḥ sudarśanāyāḥ samakṣaṃ sucalitaratiprabhāsaśriyaṃ dārikāmetadavocat-ahaṃ khalu dārike anuttarāṃ samyaksaṃbodhimabhisaṃprasthitaḥ| tena mayā aparimāṇāḥ sarvajñatāsaṃbhārāḥ samudānayitavyāḥ| anantamadhyān kalpān bodhisattvacaryāṃ caratā sarvapāramitāḥ pariśodhayitavyāḥ| aparāntakoṭīgatān kalpāṃstathāgatāḥ pūjayitavyāḥ| sarvabuddhaśāsanāni saṃdhārayitavyāni| sarvabuddhakṣetrāṇi pariśodhayitavyāni| sarvatathāgatavaṃśā na vyavacchettavyāḥ| sarvasattvavaṃśāḥ paripācayitavyāḥ| sarvasattvasaṃsāraduḥkhāni vinivartayitavyāni| atyantasukhe sattvāḥ pratiṣṭhāpayitavyāḥ| sarvasattvānāṃ jñānacakṣuḥ pariśodhayitavyam| sarvabuddhabodhisattvasamudāgame prayoktavyam| sarvabodhisattvasamatāyāṃ sthātavyam| sarvabodhisattvabhūmayo niṣpādayitavyāḥ| sarvasattvadhātuḥ pariśodhayitavyaḥ sarvasattvadāridryavyavacchedāya sarvasvaparityāginā bhavitavyam| aparāntakoṭīgatān kalpān dānapāramitāyāṃ caratā annapānadānena sattvāḥ saṃtarpayitavyāḥ| sarvopakaraṇavastuparityāgena sarvayācanakasaṃghaḥ saṃtarpayitavyaḥ| tena mayā sarvasvaparityāgitāyāṃ pratipadyamānena nāsti tadādhyātmikaṃ bāhyaṃ vā vastu yanna parityaktavyam| tena mayā putraduhitṛbhāryā dātavyāḥ| cakṣuḥśirohastapādasarvāṅgapratyaṅgāni parityaktavyāni| sā tvaṃ mama tadā pareṣu pratipadyamānā dānāntarāyaṃ kariṣyasi| priyeṣu putreṣu parityajyamāneṣvanāttamanā bhaviṣyasi| bahu kāyikacaitasikaṃ duḥkhaṃ pratyanubhaviṣyasi| mama sarvasvaparityāgacitte pratyupasthite mātsaryacittamutpādayiṣyasi| mamāṅgapratyaṅgāni cchittvā yācanakebhyaḥ parityajyamānasya duḥkhitā durmanasvinī bhaviṣyasi| bhaviṣyati ca sa kālo yadahaṃ tvāṃ parityajya tathāgataśāsane pravrajiṣyāmi| sā tvaṃ tasmin samaye'nāttamanā bhaviṣyasi||



atha khalu tejodhipatī rājaputraḥ tasyāṃ velāyāṃ sucalitaratiprabhāsaśriyaṃ dārikāṃ gāthābhiradhyabhāṣata—



saṃbodhisaṃbhāramahāsamudrā

mayāprameyāḥ paripūraṇīyāḥ|

yataḥ kṛpāṃ sarvajagatsu kṛtvā

saṃprasthito'haṃ sucirāya bodhau||56||



kalyārṇavaiḥ samyaganantamadhyaiḥ

vyomāpramāṇaiḥ praṇidhirviśodhyaḥ|

prasthānabhūmeśva tathāgatānāṃ

kalpānanantān parikarma kāryam||57||



tryadhvasthitānāṃ ca mayā jinānāṃ

saṃśikṣitā pāramitāpatheṣu|

viśodhanīyo varabodhimārgo

niruttarajñānamahānayena||58||



kṣetrāṇi sarvāṇyapi sarvadikṣu

kliṣṭāni śodhyāni mayākhilāni|

sarvākṣaṇā durgatayaśca sarvā

vyāvartanīyāḥ khalu sarvaloke||59||



sarve ca sattvā nikhilā viśodhyāḥ

kleśāvṛtā mohatamondhabhūtāḥ|

prapācayitvā vividhairupāyaiḥ

sarvajñatāmārganaye niveśyāḥ||60||



bhūmīrasaṅgāśca mayā viśodhyā

kalpārṇavāścaiva jināḥ prapūjyāḥ|

maitrīṃ ca saṃjanya jagatyaśeṣe

deyāni dānānyakhilāni loke||61||



samāgatān yācanakānudīkṣya

sarvapradānābhiratasya nityam|

mā līnadīnā kṛpaṇā tadānīṃ

bhūyā mama tvaṃ visabhāgacittā||62||



śirorthino me'rthamudīkṣya dhīmān

caryāmudārā ca ratastadānīm|

bhaviṣyasi tvaṃ bhṛśaduḥkhataptā

śrutvaivamarthaṃ sthitatāmupaihi||63||



tvaṃ daurmanasyaṃ mama hastapāda-

cchedān pradāsyāmyāpi yācakānām|

kaṭūni vakṣyasyabalārtarūpā

śrutvaitamarthaṃ paricintayasva||64||



priyāṇi vastūni tathaiva putrān

dāsyāmi ca tvāmahamarthinaḥ san|

śrutvaitamarthaṃ yadi te na sādaḥ

sarvaṃ tathaivāstu yathā taveṣṭam||65||



evamukte sucalitaratiprabhāsaśrīrdārikā tejodhipatiṃ rājaputrametadavocat-tathā bhavatu kumāra yathā vadasi| ahaṃ te yathākāmaṃ karaṇīyā yathecchāparibhogyā yenakāmaṃgamā sarvatrātyantānugāminī nityānubaddhā sarvakāryotsukā āśayānukūlopacārā samyakparākramā aviṣamapratipattiprayogopacārā bhaviṣyāmi||



atha khalu sucalitaratiprabhāsaśrīrdārikā tejodhipatiṃ rājaputraṃ gāthābhiradhyabhāṣata—



kāyo hi yanme narakāgnināyaṃ

saṃtāpyamāno vilayaṃ prayāyāt|

janmārṇavānapyahamutsahāmi

caryāsabhāgā paricārikā te||66||



jātiṣvanantāsvapi jātajāta-

śchidyeta kāyo yadi me'timātram|

tadutsahe'haṃ sthiradhīracittā

bhartā bhava tvaṃ mama sādhurūpa||67||



kalpānanantānapi cakravālāḥ

kaccicchiro me paricūrṇayeyuḥ|

āklāntacittāpi tadutsahe'haṃ

svāmī bhava tvaṃ mama sādhvacintya||68||



jātyantarāṇyapyamitāni ca tvaṃ

chittvāṅgamātmāni parasya dehi|

cetovaśitvaṃ mayi saṃniveśya

dṛḍhaṃ pratiṣṭhāpaya māṃ svadharme||69||



atyantameva pratipādayāmi

kāyaṃ tavemaṃ naradevaputra|

caryāṃ caran kalpamahāsamudrān

prayaccha māmarthijanāya hṛṣṭām||70||



saṃprasthitastvaṃ pravarāgrabodhau

sattveṣu saṃjanya kṛpāmanantām|

aśeṣasattvārṇavasaṃgrahāya

gṛhṇīṣva māmapyanukampayātaḥ||71||



na bhogahetorna dhanasya heto-

rna kāmacaryāratisaṃbhavārtham|

icchāmyahaṃ svāminamagrasattvaṃ

sabhāgacaryācaraṇāya tu tvām||72||



śuddhābhinīlekṣaṇa maitracittā

yathekṣase tvaṃ khalu sarvaloke|

āraktacittaḥ karuṇāyamāno

niḥsaṃśayaṃ tvaṃ bhavitā munīndraḥ||73||



yathā kramātprakramato mahī te

ratnojjvalā tiṣṭhati nirmaleyam|

sallakṣaṇālaṃkṛta cakravartī

niḥsaṃśayaṃ tvaṃ bhavitā nṛloke||74||



svapnāntare'paśyamahaṃ rajanyāṃ

sudharmameghaprabhabodhimaṇḍe|

drumendramūle sugataṃ niṣaṇṇaṃ

puraskṛtaṃ buddhasutairanekaiḥ||75||



taṃ sūryagātrapravaraṃ jinendraṃ

jāmbūnadottaptamahādrikalpam|

svapnāntare murdhnyakarotsa me'dya

pāṇiṃ prabuddhā muditā tato'ham||76||



ratiprabhā nāma viśuddhakāyā

purāṇasālohitadevatā me|

ārocayatyeṣa tathāgato'smin

saṃbodhimaṇḍe vicaratyudāre||77||



abhūtpurā me khalu cetanaiva-

mīkṣeya tejodhipatiṃ kumāram|

ārocitaṃ devatayā kumāraṃ

tvaṃ drakṣyasītyadya niśāntare me||78||



svapnāntare me sugato'dya dṛṣṭaḥ

tvaṃ caiva dṛṣṭaḥ pariśuddhasattvaḥ|

sārdhaṃ tvayāvāptamanorathāhaṃ

taṃ pūjayiṣyāmi munīndramadya||79||



atha khalu tejodhipatī rājaputraḥ sūryagātrapravarasya tathāgatasya nāmadheyaṃ śrutvā buddhadarśanāvakāśapratilabdho mahāprītiprasādavegasaṃjātaḥ sucalitaratiprabhāsaśriyaṃ dārikāṃ pañcabhirmaṇiratnaśatairabhyavakīrya śrīgarbhaprabhāsaṃ nāma cūḍāmaṇiratnamasyāḥ prādāt| agnivarṇena caināṃ mahāmaṇiratnacitreṇa vastraratnenācchādayāmāsa| saivaṃ satkṛtā na hṛpyati notpluvati na carati vā pramādaṃ vāgamat anyatra kṛtāñjalipuṭā animiṣanayanā tejodhipateḥ kumārasya vadanaṃ prekṣamāṇā sthitābhūt||



atha khalu sudarśanā agragaṇikā tejodhipatiṃ rājakumāraṃ gāthābhiradhyabhāṣata—



dadyāmimāṃ te khalu dārikāṃ ha-

mityevamāsīnmama dirgharātram|

seyaṃ pradattā tava cārurūpā

svalaṃkṛtā puṇyaguṇairupetā||80||



manuṣyaloke sadṛśī na kanyā

saṃvidyate'syāḥ kvaciduttamā yā|

śīlena buddhyātha guṇaistathānyaiḥ

strīṇāṃ vareyaṃ svalu sarvaloke||81||



padmodbhaveyaṃ na hi jātivādaḥ

saṃdūṣaṇāmarhati nirmalatvāt|

aśeṣadoṣānupaliptacittā

caryāsabhāgā tava saṃbabhūva||82||



sarvottamasparśasukhāvahāni

gātrāṇi cāsyāḥ paramaṃ mṛdūni|

vyādhyāturāḥ saṃspariśena yeṣā-

marogatāṃ tatkṣaṇameva yānti||83||



yo'syāḥ śubho vāti hi gātragandho

varāṃstadanyānabhibhūya gandhān|

taṃ gandhamāghrāya viśuddhaśīla-

pratiṣṭhitā sarvanarā bhavanti||84||



asyā hi kāyaḥ kanakaprakāśo

virocate nirmalapadmagarbhaḥ|

kruddhā yamudvīkṣya hi maitracittā

bhavanti sarve nikhilena sattvāḥ||85||



snigdhaṃ vaco'syā madhuraṃ manojñaṃ

kāntaṃ janānāṃ śravaṇābhirāmam|

śrutvaiva yaddoṣatamovighāti

karmāśubhaṃ nābhilaṣanti kartum||86||



śuddhāśayā nirmalamānaseyaṃ

sarvatra śāṭhyaṃ na hi vidyate'syāḥ|

yadbhāṣate cetasi tattathaiva

yato jagattoṣayati svareṇa||87||



na māyayā mohayate ca sattvān

vilobhayatyeva ca nārthahetoḥ|

lajjāvatī saṃvṛtamānaseyaṃ

sagauravā vṛddhanaveṣu nityam||88||



na jātigotreṇa na rūpamattā

tathaiva neyaṃ parivāramattā|

madena mānena ca viprayuktā

namrā jineṣu praṇatā sadaiva||89||

atha khalu tejodhipatī rājaputraḥ saparivārayā sucalitaratiprabhāsaśriyā dārikayā viṃśatyā kanyāsahasraiḥ parivāreṇa ca sārdhaṃ tato gandhāṅkuraśikharaprabhameghādudyānānniṣkramya yena dharmodgataprabhāso bodhimaṇḍo yena ca bhagavān sūryagātrapravaraḥ tathāgataḥ, tenopasaṃkrānto'bhūt bhagavataḥ sūryagātrapravarasya tathāgatasya darśanāya vandanāya pūjanāya paryupāsanāya| sa yāvadyānasya bhūmistāvadyānena gatvā yānādavatīrya padbhyāmeva bhagavataḥ sūryagātrapravarasya tathāgatasyāntikamupasaṃkrāman adrākṣīttejodhipatī rājaputro bhagavantaṃ sūryagātrapravaraṃ tathāgatarmahantaṃ samyaksaṃbuddhaṃ dūrata eva prāsādikaṃ darśanīyaṃ śāntendriyaṃ śāntamānasaṃ guptendriyaṃ nāgamiva sudāntaṃ hṛdamivācchaṃ anāvilaṃ viprasannam| dṛṣṭvā cāsya cittamabhiprasannam| prasannacitto buddhadarśanamahāprītiprasādavegān saṃvardhayāmāsa| mahāprītivegaprasādaprāmodyaparisphuṭena cittena taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya tasya bhagavataḥ pādau śirasābhivandya sārdhaṃ sucalitaratiprabhāsaśrīdārikāpramukhena sarvaparivāreṇa pañcabhirmahāmaṇiratnapadmaśatasahasraiḥ taṃ bhagavantamabhicchādayāmāsa| pañca ca vihāraśātāni sarvagandhamaṇiratnamayāni sarvamaṇiratnarājavicitrāṇi tasya bhagavataḥ kārayāmāsa| ekaikaṃ ca vihāraṃ pañcabhirmahāmaṇiratnarājaśatasahasraiḥ pratimaṇḍayāmāsa||



atha khalu kulaputra sa bhagavān sūryagātrapravarastathāgataḥ tejodhipate rājakumārasya adhyāśayaṃ viditvā samantanetradvārapradīpaṃ nāma sūtrāntaṃ saṃprakāśayāmāsa| sa taṃ śrutvā sarvadharmanayeṣu daśa samādhimukhasamudrān pratyalabhata| yaduta-sarvatathāgatapraṇidhānasāgarasaṃbhavāvabhāsaṃ nāma samādhimukhaṃ pratyalabhata| tryadhvāvabhāsagarbhaṃ ca nāma samādhimukhaṃ pratyalabhata| sarvabuddhamaṇḍalābhimukhaniryāṇaṃ ca nāma samādhimukhaṃ pratyalabhata| sarvasattvapravarāvabhāsapraveśaṃ ca nāma samādhimukhaṃ pratyalabhata| sarvalokasamudayajñānāvabhāsapratipannaṃ ca nāma samādhimukhaṃ pratyalabhata| sarvasattvendriyasamudrāvabhāsapradīpaṃ ca nāma samādhimukhaṃ pratyalabhata| sarvajagatparitrāṇajñānameghaṃ ca nāma samādhimukhaṃ pratyalabhata| sarvasattvajagatparipākavinayābhimukhapradīpaṃ ca nāma samādhimukhaṃ pratyalabhata| sarvatathāgatadharmacakranirghoṣavijñapanaṃ ca nāma samādhimukhaṃ pratyalabhata| samantabhadracaryāmaṇḍalapariśuddhipraṇidhimeghaṃ ca nāma samādhimukhaṃ pratyalabhata| imāni daśa samādhimukhāni pramukhaṃ kṛtvā sarvadharmanayeṣu daśasamādhimukhasamudrān pratyalabhata| sucalitaratiprabhāsaśrīśca dārikā duryodhanajñānasāgaragarbhaṃ ca nāma cittanidhyaptiṃ pratyalabhata, avaivartikā cābhūdanuttarāyāṃ samyaksaṃbodhau||



atha khalu tejodhipatī rājaputraḥ bhagavataḥ sūryagātrapravarasya tathāgatasya pādau śirasābhivandya taṃ bhagavantamanekatasahasrakṛtvaḥ pradakṣiṇīkṛtya sucalitaratiprabhāsaśriyā dārikayā sarvaparivāreṇa ca sārdhaṃ tasya bhagavato'ntikātprākrāmat| sa yena drumameruśrī rājadhānī, yena ca pitā rājā dhanapatistenopajagāma| upetya piturdhanapate rājñaḥ pādau śirasābhivandya etamarthamārocayāmāsa-yatkhalu deva jānīyāḥ-sūryagātrapravaro nāma tathāgato'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| ihaiva tava vijite dharmameghodgataprabhāse bodhimaṇḍe viharatyacirābhisaṃbuddhaḥ| atha khalu rājā dhanapatistejodhipatiṃ kumārametadavocat-kena te kumāra ayamarthaṃ ārocito devena vā manuṣyeṇa vā? sa prāha-sucalitaratiprabhāsaśriyā dārikayeti||



atha khalu rājā dhanapatirbuddhotpādaśravaṇena mahānidhānapratilābhasaṃjñī sudurlabhabuddharatnaparilābhasaṃjñī tathāgatadarśane sarvadurgatiprapātabhayavinivartanasaṃjñī sarvakleśavyādhipraśamanamahāvaidyarājapratilābhasaṃjñī sarvasaṃsāraduḥkhaparimocakasaṃjñī atyantayogakṣemapratiṣṭhāpakasaṃjñī vitimirajñānālokadarśakasaṃjñī avidyāndhakāravidhvaṃsanamaholkāprādurbhāvasaṃjñī anāyakasya lokasya dharmanayavināyakapratilābhasaṃjñī apariṇāyakasya sarvajñatāyānapariṇāyakasamutpādasaṃjñī mahāprītiprasādaprāmodyapratilabdho buddhotpādaṃ śrutvā kṣatriyabrāhmaṇanaigamajanapadāmātyapurohitakumārakoṭṭarājāno dauvārikapārṣadyāṃśca saṃnipātya buddhotpādanandaśabdāvedinastejodhipateḥ kumārasya tadrājyaṃ dharmācchādaṃ prādāt| sa taṃ kumāraṃ rājye'bhiṣicya sārdhaṃ daśabhiḥ prāṇisahasrairyena bhagavān sūryagātrapravarastathāgatastenopajagāma| upetya tasya bhagavataḥ pādau śirasābhivandya taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya tasya bhagavataḥ purastānnyaṣīdat sārdhaṃ svakena parivāreṇa||



atha khalu kulaputra sa bhagavān sūryagātrapravarastathāgato dhanapatiṃ rājānaṃ sarvāvacca parṣanmaṇḍalamavalokya tasyāṃ velāyāmūrṇākośātsarvajagaccittapradīpaṃ nāma raśmiṃ prāmuñcat| sā daśasu dikṣu sarvalokadhātūnavabhāsya sarvalokendrānabhimukhaṃ parisaṃsthāpya acintyāni buddhavikurvitāni saṃdarśya buddhavainayikānāṃ sattvānāmāśayān viśodhya tasyāṃ velāyāmacintyena buddhādhipateyena sarvalokābhyudgatena buddhakāyena sarvasvarāṅgasāgarasaṃprayuktena buddhaghoṣeṇa sarvadharmavitimirārthapradīpaṃ nāma dhāraṇīmukhaṃ saṃprakāśayāmāsa buddhakṣetraparamāṇurajaḥsamadhāraṇīmukhaparivāram| atha rājño dhanapatestaddhāraṇīmukhaṃ śrutvā sarvadharmeṣu mahān dharmāvabhāsaḥ prādurabhūt| tasyāṃ ca parṣadi jambudvīpaparamāṇurajaḥsamānāṃ bodhisattvānāṃ sarvadharmavitimirārthapradīpāyā dhāraṇyāḥ pratilambho'bhūt| ṣaṣṭeśca prāṇiniyutānāmanupādāya āsravebhyaścittāni vimuktāni| daśānāṃ ca prāṇisahasrāṇāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham| aparimāṇānāmanutpannapūrvamanuttarāyāṃ samyaksaṃbodhau cittamutpannam| daśasu dikṣu acintyabuddhavikurvitasaṃdarśanenānantamadhyaḥ sattvadhāturvinayamagamāt tribhiryānaiḥ||



rājñaśca dhanapatermahādharmāvabhāsapratilabdhasya etadabhavat-na śakyamagāramadhyāvasatā imā evaṃrūpā dharmā adhimoktum, evaṃrūpaṃ ca jñānaṃ niṣpādayitum| yannvahaṃ bhagavato'ntike pravrājayeyam| atha khalu rājā dhanapatistaṃ bhagavantametadavocat-labheyāhaṃ bhagavato'ntike pravrajyāmupasaṃpadaṃ bhikṣubhāvam| āha-yasyedānīṃ mahārāja kālaṃ manyase||



atha khalu rājā dhanapatiḥ sūryagātrapravarasya tathāgatasyāntike prāvrajat sārdhaṃ daśabhiḥ prāṇisahasraiḥ| tena acireṇa pravrajitena sarvadharmavitimirārthapradīpaṃ dhāraṇīmukhaṃ saparivāraṃ niṣpāditaṃ bhāvitam, tāvantyeva ca samādhimukhāni pratilabdhāni| daśa ca bodhisattvābhijñāḥ pratilabdhā| anantamadhyaṃ ca pratisaṃvinnayasāgarāmavatīrṇaḥ| asaṅgagocarā ca nāma kāyapariśuddhiḥ daśadiktathāgatopasaṃkramaṇeṣu pratilabdhā| sa tasya bhagavato dharmacakraṃ pratīcchitavān saṃdhāritavān, kathāpuruṣatvaṃ ca kārayāmāsa| mahādharmabhāṇakatvaṃ ca akarot| śāsanaparigrahaṃ cākārṣīt| abhijñāpratilābhabalena ca sarvāvatīṃ lokadhātuṃ spharitvā yathāśayānāṃ sattvānāṃ kāyaṃ saṃdarśya etaṃ buddhotpādaṃ prabhāvayan tāṃ sarvatathāgatasamudayadharmatāmabhidyotayan tāṃ pūrvayogasaṃpadaṃ saṃprakāśayan taṃ buddhavikurvitaprabhāvaṃ saṃvarṇayamānaḥ śāsanaparigrahamakārṣīt||



tejodhipatinā ca rājaputreṇa tatraiva divase pūrṇāyāṃ pūrṇamāsyāṃ sapta ratnāni pratilabdhāni| tasyopariprāsādatalagatasya strīgaṇaparivṛtasya purastādapratihatavegaṃ nāma śatasahasrāraṃ sarvaratnasamalaṃkṛtaṃ divyaṃ jāmbūnadasuvarṇamayaṃ samantaprabhaṃ sarvākāravaropetaṃ mahācakraratnaṃ prādurabhūt| vajraratnagiritejaśca nāma mahāhastiratnaṃ prādurabhūt| nīlagiryanilavegaṃ ca nāma aśvaratnaṃ prādurabhavat| ādityagarbhaprabhamegharājaṃ ca nāma mahāmaṇiratnaṃ prādurabhavat| sā ca sucalitaratiprabhāsaśrī dārikā strīratnaṃ prādurabhavat| prabhūtaghanaskandhaṃ ca nāma gṛhapatiratnaṃ prādurabhavat| vimalanetraṃ ca nāma pariṇāyakaratnaṃ saptamaṃ prādurabhavat| sa saptaratnasamanvāgato rājābhavaccakravartī caturdvīpeśvaro dhārmiko dharmarājo vijitāvī janapadasthāmavīryaprāptaḥ| pūrṇaṃ khalu punarasya sahasraṃ putrāṇāmabhūcchūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām| sa imāṃ mahāpṛthivīṃ sasāgaragiriparyantāmakhilāmakaṇṭakāmanītikāmanupadravāmṛddhāṃ sphītāṃ kṣemāṃ subhikṣāṃ ramaṇīyāmākīrṇabahujanamanuṣyāṃ dharmeṇābhinirjitya adhyāvasati sma||



sa tasmin jambudvīpe caturaśītirājadhānīsahasreṣu ekaikasyāṃ rājadhānyāṃ pañca vihāraśatāni kārayāmāsa sarvākāravaropetāni sarvopabhogaparibhogopacārasaṃpannāni sarvodyānaprāsādacaṃkramaniryāṇasukhaparibhogyavanarājīvibhūṣitāni| ekaikasmiṃśca vihāre tathāgatacaityaṃ kārayāmāsa vipulodviddhamatyantarānekākāraratnavyūhaṃ sarvamaṇiratnarājavicitram| sarvāsu ca tāsu rājadhānīṣu taṃ bhagavantaṃ sūryagātrapravaraṃ tathāgataṃ saparivāramupanimantrayāmāsa nagarapraveśāya| sarvāsu rājadhānīṣu taṃ tathāgataṃ sarvākārayā acintyayā tathāgatapūjayā pūjayan praveśayāmāsa| sa buddhanagarapraveśaprātihāryavikurvitena apramāṇānāṃ sattvānāṃ kuśalamūlāni saṃjanayamāsa| tatrāprasannacittāḥ sattvāḥ prasādaṃ pratyalabhanta| prasannacittāḥ sattvā buddhadarśanaprītivegān vivardhayāmāsuḥ| prītivegavivardhitāḥ sattvā bodhyāśayaviśuddhiṃ pratyalabhanta| bodhyāśayaviśuddhāḥ sattvāḥ mahākaruṇācetanāmutpādayāmāsuḥ| sattvahitapratipannāḥ sattvāḥ sarvabuddhadharmaparyeṣṭyabhiyuktā abhūvan| buddhadharmanayavidhijñāḥ sattvāḥ sarvadharmasvabhāvanidhyaptaye cittamabhinirṇāmayāmāsuḥ| dharmasamatāvatīrṇāḥ sattvāḥ tryadhvasamatāvatārāya cittamabhinirṇāmayāmāsuḥ| tryadhvajñānāvabhāsapratilabdhāḥ sattvāḥ sarvabuddhaparaṃparāvijñaptaye jñānālokamavakrāmati sma| vicitratathāgatavijñaptyavakrāntāḥ sattvāḥ sarvajagatsaṃgrahāya cittamabhinirṇāmayāmāsuḥ| sarvajagatsaṃgrahaprayuktāḥ sattvā bodhisattvamārgaviśuddhaye praṇidhānamutpādayāmāsuḥ| mārgasamatāvatīrṇāḥ sattvāḥ sarvatathāgatadharmacakrābhinirhārāya jñānālokamutpādayāmāsuḥ| dharmasāgaravinayābhimukhā sattvāḥ sarvakṣetrajālasvakāyaspharaṇatāyai cittamabhinirṇāmayāmāsuḥ| kṣetrasamatāvatīrṇāḥ sattvāḥ sarvasattvendriyasamudraparijñāyai praṇidhānamakārṣuḥ| sarvajagadindriyayathādhimuktivicāraprayuktāḥ sattvāḥ sarvajñatādhigamāya adhyāśayaṃ viśodhayāmāsuḥ| ityevaṃrūpāṇāṃ sattvānāmimāmevaṃrūpārthasiddhiṃ saṃpraveśya tejodhipatī rājā sarvāsu rājadhānīṣu taṃ sūryagātrapravaraṃ tathāgataṃ praveśayāmāsa acintyena buddhavikurvitaprātihāryasaṃdarśanena teṣāṃ sattvānāṃ paripākavinayāya||



tatkiṃ manyase kulaputra-anyaḥ sa tena kālena tena samayena tejodhipatirnāma rājaputro'bhūt? na khalu punastvayaivaṃ draṣṭavyam| ayaṃ sa bhagavān śākyamunistathāgatastena kālena tena samayena tejodhipatirnāma rājaputro'bhūt, yena taccakravartirājyaṃ pratilabdham, sa ca sūryagātrapravaro nāma tathāgata ārāgitaḥ| tatkiṃ manyase kulaputra-anyaḥ sa tena kālena tena samayena dhanapatirnāma rājā abhūt tejodhipateḥ kumārasya pitā? na khalvevaṃ draṣṭavyam| ratnakusumaprabho nāma tathāgatastena kālena tena samayena dhanapatirnāma rājā abhūt, ya etarhi pūrvasyāṃ diśi lokadhātau sāgaraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa dharmadhātugaganapratibhāsameghanāmni lokadhātusamudre tryadhvapratibhāsamaṇirājasaṃbhavakulamadhyame lokadhātuvaṃśe buddhaprabhāmaṇḍalaśrīpradīpāyāṃ lokadhātau sucandrakāyapratibhāsadhvaje bodhimaṇḍe anuttarāṃ samyaksaṃbodhimabhisaṃbuddho'nabhilāpyabuddhakṣetraparamāṇurajaḥsamabodhisattvaparivṛto dharmaṃ deśayati| tena ca bhagavatā ratnakusumaprabheṇa tathāgatena pūrvaṃ bodhisattvacaryāṃ caratā sarvadharmadhātugaganapratibhāsamegho lokadhātusamudraḥ pariśodhitaḥ| yāvantaśca tasmin lokadhātusamudre tathāgatā utpannāśca utpadyante ca utpatsyante ca, te sarve ca bhagavatā ratnakusumaprabheṇa tathāgatena pūrvabodhisattvacaryāścaratā anuttarāyāṃ samyaksaṃbodhau paripācitāḥ||



tatkiṃ manyase kulaputra-anyā sā tena kālena tena samayena padmaśrīgarbhasaṃbhavā nāma rājabhāryā abhūt tejodhipateḥ kumārasya mātā caturaśītistrīsahasrāṇāṃ pramukhānām? na khalvevaṃ draṣṭavyam| eṣā sā kulaputra māyādevī bhagavato mātā bodhisattvajananī samantāvabhāsānāvaraṇavimokṣapratiṣṭhitā asaṃkhyeyasarvatathāgatasamudrāgamapratyakṣā sarvabodhisattvajanmasaṃdarśanavidhijñā tena kālena tena samayena padmaśrīgarbhasaṃbhavā nāma rājño dhanateragramahiṣyabhūt| tatkiṃ manyase kulaputra-anyā sā tena kālena tena samayena sudarśanā nāma agragaṇikā abhūt? na khalvevaṃ draṣṭavyam| eṣā sā sunetrā nāma daṇḍapāṇeḥ śākyasya bhāryā mama mātā tena kālena tena samayena sudarśanā nāma agragaṇikābhūt| tatkiṃ manyase kulaputra-anyā sā tena kālena tena samayena sucalitaratiprabhāsaśrīrnāma gaṇikādārikābhūt? na khalvevaṃ draṣṭavyam| ahaṃ sā tena kālena tena samayena sucalitaratiprabhāsaśrīrgaṇikādārikā abhūt| tatkiṃ manyase kulaputra-anyaḥ sa tena kālena tena samayena tejodhipate rājñaḥ parivāro'bhūt? na khalvevaṃ draṣṭavyam| ime te bodhisattvāḥ sarve samantabhadrabodhisattvacaryāpraṇidhānaparipūryāṃ bhagavatā pratiṣṭhāpitā asminneva parṣanmaṇḍale saṃniṣaṇṇāsarvalokadhātupratibhāsaprāptena kāyena sarvabodhisattvasamādhivihārasaṃbhinnena cittena sarvatathāgataḥ saṃmukhabhāvavadanavijñaptena cakṣuṣā sarvatathāgatagaganasvarāṅgameghacakranigarjitanirghoṣavijñaptena śrotreṇa sarvadharmavihāravaśavartinā āśvāsapraśvāsena sarvabuddhakṣetrānucalitena nirghoṣeṇa sarvatathāgataparṣanmaṇḍalopasaṃkramaṇāpratiprasrabdhena bodhisattvakāyena bodhisattvayathāśayābhimukhena paripākavinayānukūlena ātmabhāvābhinirhāreṇa aśeṣasarvadigjālaprasṛtena nānāgatasarvakalpāvyavacchinnena samantabhadrabodhisattvacaryāpraṇidhānaparipūrisamudāgamena samanvāgatā bhagavataḥ parṣanmaṇḍale saṃniṣaṇṇāḥ| sa khalu kulaputra sūryagātrapravarastathāgatastejodhipatinā cakravartinā ca mayā ca yāvajjīvamupasthito'bhūt cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ||



tasya khalu punaḥ kulaputra sūryagātrapravarasya tathāgatasya parinirvṛtasyānantaraṃ tasyāmeva lokadhātau prasannagātro nāma tathāgato loka udapādi| so'pyasmābhirārāgitaḥ satkṛto gurukṛto mānitaḥ pūjitaḥ| tasyānantaraṃ sarvagātrajñānapratibhāsacandro nāma tathāgato loka udapādi| so'pyasmābhirdevendrabhūtairārāgitaḥ| tasyānantaraṃ jāmbūnadatejorājo nāma tathāgata ārāgitaḥ| tasyānantaraṃ lakṣaṇabhūṣitagātro nāma tathāgata ārāgitaḥ| tasyānantaraṃ vicitraraśmijvalanacandro nāma tathāgata ārāgitaḥ| tasyānantaraṃ suvilokitajñānaketurnāma tathāgata ārāgitaḥ| tasyānantaraṃ vipulamahājñānaraśmirājo nāma tathāgata ārāgitaḥ| tasyānantaraṃ nārāyaṇavajravīryo nāma tathāgata ārāgitaḥ| tasyānantaramaparājitajñānasthāmo nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantavilokitajñāno nāma tathāgata ārāgitaḥ| tasyānantaraṃ vimalaśrīmegho nāma tathāgata ārāgitaḥ| tasyānantaraṃ siṃhavijṛmbhitaprabho nāma tathāgata ārāgitaḥ| tasyānantaraṃ jñānaraśmijvalanacūḍo nāma tathāgata ārāgitaḥ| tasyānantaraṃ guṇaraśmidhvajonāma tathāgata ārāgitaḥ| tasyānantaraṃ jñānabhāskaratejo nāma tathāgata ārāgitaḥ| tasyānantaraṃ ratnapadmapraphullitagātro nāma tathāgata ārāgitaḥ| tasyānantaraṃ puṇyapradīpadhvajo nāma tathāgata ārāgitaḥ| tasyānantaraṃ jñānaraśmimeghaprabho nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantavairocanacandro nāma tathāgata ārāgitaḥ| tasyānantaraṃ ābharaṇacchatranirghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantajñānālokavikramasiṃho nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmadhātuviṣayamaticandro nāma tathāgata ārāgitaḥ| tasyānantaraṃ sattvagaganacittapratibhāsabimbo nāma tathāgata ārāgitaḥ| tasyānantaraṃ praśamagandhasunābho nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantānuravitaśāntanirghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṃ sudṛḍhajñānaraśmijālabimbaskandho nāma tathāgata ārāgitaḥ| tasyānantaraṃ amṛtaparvataprabhātejo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmasāgaranigarjitaghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṃ buddhagaganaprabhāsacūḍo nāma tathāgata ārāgitaḥ| tasyānantaraṃ raśmicandro nāma tathāgata ārāgitaḥ| tasyānantaraṃ raśmicandrorṇamegho nāma tathāgata ārāgitaḥ| tasyānantaraṃ suparipūrṇajñānamukhaktro nāma tathāgata ārāgitaḥ| tasyānantaraṃ suviśuddhajñānakusumāvabhāso nāma tathāgata ārāgitaḥ| tasyānantaraṃ ratnārciḥparvataśrītejorājo nāma tathāgata ārāgitaḥ| tasyānantaraṃ vipulaguṇajyotiḥprabho nāma tathāgata ārāgitaḥ| tasyānantaraṃ samādhimervabhyudgatajñāno nāma tathāgata ārāgitaḥ| tasyānantaraṃ ratnacandradhvajo nāma tathāgata ārāgitaḥ| tasyānantaramarcirmaṇḍalagātro nāma tathāgata ārāgitaḥ| tasyānantaraṃ ratnāgraprabhatejo nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantajñānacaryāvilambo nāma tathāgata ārāgitaḥ| tasyānantaraṃ arciḥsamudramukhavegapradīpo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmavimānanirghoṣarājo nāma tathāgata ārāgitaḥ| tasyānantaramasadṛśaguṇakīrtidhvajo nāma tathāgata ārāgitaḥ| tasyānantaraṃ pralambabāhurnāma tathāgata ārāgitaḥ| tasyānantaraṃ pūrvapraṇidhinirmāṇacandro nāma tathāgata ārāgitaḥ| tasyānantaramākāśajñānārthapradīpo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmodgatanabheśvaro nāma tathāgata ārāgitaḥ| tasyānantaraṃ vairocanaśrīgarbharājo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmanārāyaṇaketurnāma tathāgata ārāgitaḥ| tasyānantaraṃ jñānaketurnāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmasāgarapadmo nāma tathāgata ārāgitaḥ| iti hi kulaputra etāṃstathāgatān pramukhān kṛtvā tasyāṃ lokadhātau ṣaṣṭibuddhakoṭīniyutaśatasahasrāṇyutpannāni abhūvan, yānyasmābhirārāgitāni satkṛtāni gurukṛtāni mānitāni pūjitāni cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ||



teṣāṃ khalu kulaputra ṣaṣṭerbuddhakoṭīniyutaśatasahasrāṇāṃ sarvapaścimo vipuladharmādhimuktisaṃbhavatejo nāma tathāgata utpanno'bhūt| tasya bhagavato nagare praviṣṭasya mayā rājabhāryābhūtayā sārdhaṃ svāminā sarvākārapūjāmukhaṃ prayuktayā tathāgatapūjayā pūjāṃ kṛtvā sarvatathāgatotpattisaṃbhavapradīpo nāma tathāgatadharmaparyāyastasya bhagavato'ntikāt śrutaḥ, yasya sahaśravaṇānmayā jñānacakṣuḥ pratilabdham| eṣa ca sarvabodhisattvasamādhinayasāgaravyavalokanaviṣayo bodhisattvavimokṣaḥ pratilabdhaḥ||



sā khalvahaṃ kulaputra etaṃ vimokṣaṃ bhāvayamānā buddhakṣetraśataparamāṇurajaḥsamān kalpānāgatān bodhisattvena sārdhaṃ bodhisattvacaryāṃ caramāṇā| teṣu ca me buddhakṣetraparamāṇurajaḥsameṣu kalpeṣu anantamadhyāstathāgatā ārāgitāḥ| kvacit kalpe kalpastho'pi ekatathāgata ārāgitaḥ| kvacit kalpe dvau tathāgatāvārāgitau| kvacit kalpe yāvadanabhilāpyāstathāgatā ārāgitāḥ| kvacit kalpe buddhakṣetraparamāṇurajaḥsamāstathāgatā ārāgitāḥ| na ca me jātu bodhisattvasya kāyo jñātaḥ-kiṃpramāṇaḥ kīdṛksaṃsthānaḥ kīdṛgvarṇaḥ| na kāyakarma jñātaṃ na vākkarma na manaskarma jñātaṃ na jñānadarśanaṃ na jñānagocaraṃ na jñānasamādhiviṣayo jñātaḥ| ye khalu punaḥ kulaputra sattvā bodhisattvaṃ bodhisattvacārikāṃ carantaṃ dṛṣṭvā bodhisattvasyāntike'nunayacittamutpādayāmāsuḥ, nānāsaṃketairnānāsaṃvāsaiśca prasādaṃ janayāmāsuḥ, sarve te bodhisattvena laukikalokottarairvividhairupāyaiḥ saṃgṛhītā bodhisattvasya parivārā bhavanti sma| te bodhisattvasya bodhisattvacaryāṃ carataḥ parivārasaṃvāse na avaivartikā bhavanti sma anuttarāyāṃ samyaksaṃbodhau||



sāhaṃ kulaputra vipuladharmādhimuktisaṃbhavatejastathāgatasya sahadarśanādimaṃ sarvabodhisattvasamādhisāgaravyavalokanaviṣayaṃ bodhisattvavimokṣaṃ pratilabhya bodhisattvena sārdhaṃ buddhakṣetraśataparamāṇurajaḥsamān kalpānāgatā etaṃ vimokṣaṃ saṃbhāvayamānā| ye ca teṣu buddhakṣetraparamāṇurajaḥ-sameṣu kalpeṣu tathāgatā utpannāḥ, sarve te mayā tathāgatā ārāgitāḥ pūjitā upasthitāḥ| sarveṣāṃ ca me teṣāṃ tathāgatānāṃ dharmadeśanā śrutā, śrutvā udgṛhītā saṃdhāritā| sarveṣāṃ ca mayā teṣāṃ buddhānāṃ bhagavatāmantikādeṣa vimokṣaḥ pratilabdho nānānayairvā nānāsūtrāntanayanirghoṣairnānāvimokṣaśarīrairnānāvimokṣadvārairnānāvimokṣavicārairnānādhvajapraveśaiḥ nānābuddhakṣetrasāgarāvatāraiḥ nānābuddhadarśanasamudravijñaptibhiḥ nānātathāgataparṣanmaṇḍalāvatāraiḥ nānābodhisattvapraṇidhānasāgaranayapathaiḥ nānābodhisattvacaryāprasaraiḥ nānābodhisattvacaryābhinirhāraiḥ nānābodhisattvaprasaraiḥ| na ca bodhisattvasya samantabhadravimokṣanayamavatarāmi| tatkasya hetoḥ? ākāśatalapraveśāpramāṇā hi kulaputra samantabhadrāṇāṃ bodhisattvānāṃ vimokṣanayāḥ sarvasattvasaṃjñāgatatalāpramāṇāḥ tryadhvaparivartasāgaratalāpramāṇā diksamudratalāpramāṇā dharmadhātunayasāgaratalāpramāṇāḥ| tathāgataviṣayasamaśarīrā hi kulaputra samantabhadrāṇāṃ bodhisattvānāṃ vimokṣanayāḥ||



sā ahaṃ kulaputra buddhakṣetraparmāṇurajaḥsamān kalpān bodhisattvaśarīraṃ prekṣamāṇā atṛptaiva darśanena| tadyathāpi nāma kulaputra ekāntarāgacaritayoḥ strīpuruṣayoranyonyasamāgame saṃketakṛtayorapramāṇā ayoniśomanasikāraprabhavāḥ śubhasaṃjñāvitarkasaṃmohasaṃbhavāścittotpādā utpadyante, evameva kulaputra mama bodhisattvasya śarīraṃ prekṣamāṇāyā ekaikasmādromavivarādanantamadhyāpramāṇanirdeśā lokadhātuvaṃśaprasarā nānāpratiṣṭhānā nānāsaṃdhivyūhā nānāsaṃsthānā nānāparvatavyūhā nānāpṛthivītalavyūhanirdeśā nānāgaganameghasaṃchannālaṃkārā nānākalpanāmasaṃkhyānirdeśā nānābuddhotpādatathāgatavaṃśaprabhavā nānābodhimaṇḍālaṃkārā nānātathāgatadharmacakrapravartanavikurvitā nānātathāgataparṣanmaṇḍalavyūhā nānāsūtrāntanayanirdeśanirghoṣā nānāyānanayanirhāraprabhavā nānāpariśuddhaprabhālokāvabhāsā adṛṣṭapūrvanimittāḥ praticittakṣaṇaṃ cakṣuṣa ābhāsamāgacchanti| ekaikasmādromavivarādanantamadhyā buddhasamudrāścakṣuṣa ābhāsamāgacchanti| nānābodhimaṇḍālaṃkārā nānādharmacakrapravartanavikurvitā nānāsūtrāntanirghoṣavikurvitāḥ apratisrabdhayogena praticittakṣaṇaṃ cakṣuṣa ābhāsamāgacchanti| ekaikasmādromavivarādanantamadhyāḥ sattvasamudrā nānābhavanārāmaparvatavimānanadīsamudranilayā nānārūpakāyā nānāparibhogaviṣayā nānācārayogacāraprayogā nānendriyapariniṣpattisaṃsthānāḥ praticittakṣaṇaṃ cakṣuṣa ābhāsamāgacchanti| ekaikasmādromavivarādanantamadhyāstryadhvasāgarapraveśanayā avabhāsamāgacchanti| anantamadhyā bodhisattvapraṇidhānasamudrā viśudhyante| anantamadhyā bodhisattvabhūmicaryāvimātratāsamudrā ābhāsamāgacchanti| anantamadhyā bodhisattvapāramitānayasāgarapariśuddhayo'vabhāsamāgacchanti| anantamadhyā bodhisattvapūrvayogasamudrā ābhāsamāgacchanti| anantamadhyā buddhakṣetrapariśodhananayasamudrā ābhāsamāgacchanti| anantamadhyā bodhisattvamahāmaitrīnayasamudrāḥ sarvasattvamahāmaitrīnayasamudrāḥ sarvasattvaparipākavinayaparākramaprayogasāgarā avakrāmanti| anantamadhyā bodhisattvamahākaruṇāmeghanayasāgarāḥ saṃbhavanti| anantamadhyā bodhisattvamahāprītivegasāgarā vivardhante| praticittakṣaṇamanantamadhyāḥ sarvasattvasaṃgrahaprayogasāgarā niṣpadyante||



sā ahaṃ kulaputra teṣu buddhakṣetraśataparamāṇurajaḥsameṣu kalpeṣu bodhisattvasya ekaikasmādromavivarātpraticittakṣaṇamanantamadhyān dharmanayasāgarānavataramāṇā paryantaṃ nādhigacchāmi| na ca avatīrṇapūrvamavatarāmi| na pratilabdhapūrvaṃ pratilabhe yāvadantaḥpuramadhyagatasyāpyahaṃ kulaputra sarvārthasiddhasya strīgaṇaparivṛtasya nānāvimokṣanayasāgarāvatāraiḥ| ekaikasmādromavivarādanantamadhyāṃstryadhvanayasāgarānavatārāmi dharmadhātvavatāranayasamudrāvatāreṇa||



etamahaṃ kulaputra sarvabodhisattvasamādhisāgaravyavalokanaviṣayaṃ bodhisattvavimokṣaṃ prajānāmi, samāpadye| kiṃ mayā śakyaṃ bodhisattvānāmanantamadhyopāyanayasāgaraprasṛtānāṃ sarvasattvasamasadṛśasaṃsthānasaṃsthitakāyavijñaptisaṃdarśakānāṃ sarvajagadāśayānukūlacaryāsaṃdarśakānām anantamadhyavarṇanirmitameghasamudrasarvaromamukhapramuñcakānāṃ sarvaśarīradharmatāsvabhāvaprakṛtipariśuddhānāmākāśalakṣaṇajagatprakṛtyavabodhanirvikalpānāṃ sarvatrānugatabuddhiviniścayatathāgatasamavikurvitaparamāṇām anantamadhyavimokṣaviṣayavikurvitaniryātānāṃ vipuladharmadhātucittotpādapraveśavihāravaśavartināṃ samantamukhasarvadharmabhūmivimokṣasāgaravikrīḍitānāṃ caryāṃ jñātuṃ guṇān vā vaktum, nikhilān vā guṇanidhīn saṃdarśayitum||



gaccha kulaputra, ihaiva bhagavato vairocanasya pādamūle vividharatnavyūhamahāmaṇirājapadmagarbhāsananiṣaṇṇā bodhisattvajanetrī māyā nāma devī| tāmupasaṃkramya paripṛccha-kathaṃ bodhisattvā bodhisattvacaryāṃ caranto'nupaliptā bhavanti sarvalokadharmamalaiḥ| apratiprasrabdhā bhavanti tathāgatapūjāprayogeṣu| avaivartikā bhavanti sarvabodhisattvakarmāntebhyaḥ| sarvāvaraṇavigatā bhavanti bodhisattvavimokṣāvatāreṣu| aparapratyayā bhavanti sarvabodhisattvavihāreṣu| saṃmukhībhāvagatā bhavanti sarvatathāgatānām| na vivartante sarvasattvasaṃgrahaprayogebhyaḥ, na nivartante'parāntakoṭīgatakalpasarvabodhisattvacaryāsaṃvāsebhyaḥ| na pratyudāvartante mahāyānapraṇidhānāt| na saṃsīdanti jagatkuśalamūlasaṃdhāraṇavivardhanatayā||



atha khalu gopā śākyakanyā etameva vimokṣamukhanayaṃ saṃdarśayantī buddhādhiṣṭhānena tasyāṃ velāyāmimā gāthā abhāṣata—



saṃbodhicaryācaraṇaprayuktaṃ

paśyanti sattvāḥ khalu ye'grasattvam|

prasannacittāḥ pratighātino vā

vrajanti te saṃgrahamasya sarve||90||



yāvanti hi kṣetraśate rajāṃsi

smarāmi kalpāniha tāvato'ham|

meruprabhābhūdvaralokadhātu-

stataḥ paraṃ vyūhasanāmni kalpe||91||



ṣaḍviṃśatiḥ koṭyayutāni tasmin

sahasrasaṃkhyā hyabhavanmunīnām|

teṣāmabhūdyaścaramo munīndro

dharmadhvajo nāma jagatpradīpaḥ||92||



śrītejanāmā nṛpatistadānīṃ

tasmin munīndre parinirvṛte'tha|

jambudhvaje'sminnihatāricakraḥ

so'vyāhatājñaḥ parameśvaro'bhūt||93||



śūrāṇi vīrāṇyatha rūpavanti

pañcābhavan putraśatāni tasya|

sarvāṅgasaṃpūrṇaviśuddhakāyā-

nyanuttamaśrīpratimaṇḍitāni||94||



rājā saputraḥ sugate prasannaḥ

pūjāmakārṣīdvipulāṃ jinasya|

nityaṃ ca saddharmaparigraho'sau

dharmābhiyukto'bhavadaprakampyaḥ||95||



suraśmināmā ca nṛpasya tasya

viśuddhasattvo'yamabhūtkumāraḥ|

sudarśanīyaśca manojñarūpaḥ

triṃśadvarālaṃkṛtalakṣaṇāṅgaḥ||96||



rājyaṃ parityajya nṛṇāṃ sa pañca-

koṭīvṛtaḥ pravrajitastadānīm|

sa pravrajitvā dṛḍhavīryayuktaḥ

saṃdhārayāmāsa jinasya dharmam||97||



drumāvatī nāma purī vṛtābhūt

koṭīsahasrairnagarottamānām|

āsīdvanaṃ tatra vicitraśākhaṃ

praśāntanirghoṣamanuttaraśriyam||98||



yataḥ suraśmirvijahāra tasmin

viśārado dhīpratibhānaśuddhaḥ|

sa dyotayāmāsa jinasya dharmaṃ

saṃkliṣṭasattvaughaviśodhanāya||99||



piṇḍāya dhīmān sa puraṃ viveśa

prāsādikeryāpathaśāntaveṣaḥ|

anutkṣiptacakṣuḥ smṛtimān prajānan

gambhīraceṣṭaḥ sthiradhīragāmī||100||



nandīdhvajo'bhūtpravaraḥ purāṇāṃ

śreṣṭhī tadānīṃ suvighuṣṭakīrtiḥ|

tasyāhamāsaṃ duhitā manāpā

bhānuprabhā nāma sucārurūpā||101||



dvāre'tha tasyottaramandirasya

dṛṣṭo mayābhūtsagaṇaḥ suraśmiḥ|

prāsādiko lakṣaṇacitritāṅgaḥ

tatrābhavanme sumahān prasādaḥ||102||



yadā gṛhadvāragato mamābhūt

pātre pradatto'sya maṇistadā me|

muktvā ca sarvābharaṇāni maitra-

cittānunītāhamadāttadāsmai||103||



sarāgacittena vidhāya pūjāṃ

suraśmiketoḥ sugatātmajasya|

ardhatṛtīyāni śatāni nāgāṃ

kalpottamāyāṃ khalu jātvapāyān||104||



deveṣu devendrakuleṣu jātā

narendraputrī manujeṣu cāham|

anantavarṇena samucchrayeṇa

sarvatra cādātsahadarśanaṃ me||105||



ardhatṛtīyeṣu gateṣu kalpa-

śateṣu jātāsmyabhayaṃkarāṇām|

sudarśanāyā gaṇikottamāyāḥ

saṃcālitākhyā duhitā tadānīm||106||



dṛṣṭvātha tejodhipatiṃ kumāraṃ

pūjāmakārṣaṃ muditāhamasya|

ātmānamasyaiva nivedayitvā

bhūtāsmi vaśyā khalu tasya bhāryā||107||



saṃpūjitastena mayā sahābhūt

sa sūryagātrapravaro maharṣiḥ|

prasannayā caiva tamīkṣya buddha-

mutpāditaṃ me varabodhicittam||108||



pūrṇā jinānāṃ khalu ṣaṣṭikoṭya-

statraiva kalpe susamutthitānām|

babhūva teṣāṃ caramo jinānāṃ

buddhastadānīmadhimuktitejāḥ||109||



tasmin viśuddhaṃ mama dharmacakṣu-

rdharmasvabhāvaśca mayāvabuddhaḥ|

ayoniśo'tyantavikalpa śāntā

labdhāvabhāsāsmyabhavaṃ tato'rvāk||110||



samādhibhūmiṃ ca vilokayāmi

tataḥprabhṛtyeva jinaurasānām|

kṣetrārṇavānekamanaḥkṣaṇena

cintāvyatītāṃśca diśāmi dikṣu||111||



nānāviśuddhāni ca sarvadikṣu

kṣetrāṇi paśyāmyamitādbhutāni|

dṛṣṭvā manasteṣu na sajjate me

kliṣṭeṣu naiva pratihanyate ca||112||



kṣetreṣu teṣveva ca bodhimaṇḍe

paśyāmi buddhān nikhileṣvaśeṣān|

prabhāsamudrānamitāṃśca teṣāṃ

ekena cittena vilokayāmi||113||



tathaiva teṣāṃ ca parṣatsamudrāṃ-

ścittakṣaṇenāvatarāmyasaṅgān|

teṣāṃ samādhīnakhilānavaimi

sarvān vimokṣānapi cāprameyān||114||



caryāṃ ca teṣāṃ vipulāṃ dharemi

bhūmīnayāṃścāvatarāmyaśeṣān|

praṇidhyasaṃkhyeyamahāsamudrān

pratikṣaṇaṃ cāvatarāmyanantān||115||



saṃprekṣatī satpuruṣasya kāyaṃ

kalpānanantāṃścaratī ca caryām|

ekaikaromno'sya vikurvitānāṃ

naiveha paryantamupaimi jātu||116||



saṃkhyāvyatītānapi caiva romni

kṣetrodadhīnapyavalokayāmi|

samārutaskandhamahājalaughā-

nagniprapūrṇān pṛthivīśarīrān||117||



nānāpratiṣṭhānavikalparūpān

vicitrasaṃsthānanayapraveśān|

nānāvidhān dhātuśarīrabhedai-

ranantamadhyākṛtavigrahāṃśca||118||



kṣetrodadhiṣvamiteṣvalāpyān

dhātūn pṛthag yānavalokayāmi|

dharmābhidhānairjanatāṃ vinītāṃ

teṣveva paśyāmi jinān prayuktān||119||



na kāyakarmāsya mayāvabuddhaṃ

na vāgna cittaṃ na tayośca karma|

ṛddhirna naivāsya pṛthagvikurvā

kalpāṃścarantyā vipulāṃ sucaryām||120||



atha khalu sudhanaḥ śreṣṭhidārako gopāyāḥ śākyakanyāyāḥ pādau śirasābhivandya gopāṃ śākyakanyāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya gopāyāḥ śākyakanyāyā antikāt prakrāntaḥ||41||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project