Digital Sanskrit Buddhist Canon

39 sarvanagararakṣāsaṃbhavatejaḥśrīḥ

Technical Details
39 sarvanagararakṣāsaṃbhavatejaḥśrīḥ|



atha khalu sudhanaḥ śreṣṭhidārakastaṃ vipulaprītivegasaṃbhavacittakṣaṇavyūhaṃ bodhisattvavimokṣaṃ bhāvayan saṃbhāvayan praśāntarutasāgaravatyā rātridevatāyā avavādānuśāsanīmanusmaran, nigamayan, ekaikapadavyañjanānekanayāpramāṇāśayaṃ dharmatānayajñānamanusmaran, smṛtāvupanibadhnan, matyā pravicinvan, gatyā anugacchan, buddhyā vipulīkurvan, kāyena spṛṣṭvā viharan, avataran, anupraviśan, anupūrveṇa yena sarvanagararakṣāsaṃbhavatejaḥśrī rātridevatā tenopasaṃkrāntaḥ| so'paśyat sarvanagararakṣāsaṃbhavatejaḥśriyaṃ rātridevatāṃ sarvanagarabhavanaprabhāsamaṇirājagarbhamahāpadmāsane niṣaṇṇāmanabhilāpyarātridevatāparivārāṃ sarvadiksattvajagadabhimukhenakāyena sarvajagadrūpasamena kāyena sarvasattvābhimukhena kāyena sarvajagadanuliptena kāyena sarvajagatsamaśarīreṇa kāyena sarvajagadabhyudgatena kāyena sarvajagatparipākavinayākūlena kāyena samantadiṅnigarjanena kāyena sarvajagadasaṃkrāntena kāyena sarvāvaraṇātyantasamuddhāṭitena kāyena tathāgatasvabhāvena kāyena sarvajagadvinayaniṣṭhāparyavasānena kāyena||



dṛṣṭvā ca tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ sarvanagararakṣāsaṃbhavatejaḥśriyo rātridevatāyāḥ pādau śirasābhivandya sarvanagararakṣāsaṃbhavatejaḥśriyaṃ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya sarvanagararakṣāsaṃbhavatejaḥśriyo rātridevatāyāḥ purataḥ prāñjaliḥ sthitvā evamāha-ahaṃ khalu devate anuttarāyāṃ samyaksaṃbodhau saṃprasthitaḥ| tadvadasva me devate kathaṃ bodhisattvo bodhisattvacaryāyāṃ carannupakārībhūto bhavati sattvānām| kathaṃ ca sattvānanuttareṇa saṃgraheṇa saṃgṛhṇāti| kathaṃ bodhisattvastathāgatānujñāto bodhisattvakarmaṇi prayukto bhavati, yathāprayuktasya bodhisattvasya āsanno bhavati dharmarājaḥ| evamukte sarvanagararakṣāsaṃbhavatejaḥśrī rātridevatā sudhanaṃ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yastvaṃ sarvajagatparipākavinayaniṣṭhāgamanatāyai sarvatathāgatavaṃśasaṃdhāraṇaprayoganiṣṭhāgamanatāyai sarvadikprasaraspharaṇajñānaprayogatāyai sarvadharmadhātunayasāgarāvataraṇābhimukhatāyai ākāśasamatalānantajñānajñeyaspharaṇatāyai sarvatathāgatadharmacakrapratīcchanasaṃdhāraṇatāyai yathāśayasarvajagatsamudradharmameghābhipravarṣaṇacaryānayaṃ paripṛcchasi| ahaṃ kulaputra manojñarutagambhīravikurvitapraveśasya bodhisattvavimokṣasya lābhinī| sā khalu punarahaṃ kulaputra anena vimokṣeṇa samanvāgatā asaṅgamahādharmabhāṇakapaṭṭabaddhādhyālambanaprayogā sarvatathāgatadharmakośaviśrāṇanapraṇidhānā mahākaruṇāmaitrībalapratilabdhā sarvasattvabodhicittapratiṣṭhāpanatāyai sarvasattvārthakriyāsaṃprasthitā apratiprasrabdhabodhicittakuśalamūlasaṃbhāropacayāya sarvajagatsārathibhūmisaṃprasthitā sarvasattvānāṃ sarvajñatāmārgapratiṣṭhāpanatāyai, sarvaloke dharmameghadharmasūryasaṃbhavaprayogā aprameyakuśalamūlaprabhavasarvalokāvabhāsanatāyai, sarvajagatsamacittaprasṛtāpratipraśrabdhā sarvajagatkuśalamūlābhisaṃskārasaṃmārjanaprayogavijñānatāyai, viśuddhacittaprayogā sarvakuśalakarmapathapradakṣiṇakarmāntatayā sarvasattvasārthavāhatvāya saṃprasthitā sarvākuśalakarmapathaprahīṇā sarvasattvakuśaladharmapratiṣṭhāpanakarmaprayogā sarvasattvakṣemagatisaṃpradarśanaprayogā sarvasattvayānavyūhapūrvaṃgamasaṃprasthitā sarvakuśaladharmacakracaraṇasarvasattvapratiṣṭhāpanaprayogā sarvakalyāṇamitrābhedyopacaraṇābhirādhanasaṃprasthitā sarvasattvatathāgataśāsanapratiṣṭhāpanaprayogā dharmadānapūrvaṃgamasarvaśukladharmasamārambhaprayogā sarvajñatācittotpādābhijātadṛḍhābhedyāśayā vajranārāyaṇagarbhadṛḍhabuddhabalārambaṇavipulacittamaṇḍalā kalyāṇamitramupaniśritya viharāmi| sarvakleśakarmāvaraṇaparvatavikiraṇacittā sarvajñatāsaṃbhārasamārambhā sarvaśukladharmasamarjanaprayogā anantamadhyasarvajñatābhimukhārambaṇacetanāprayogaprayuktā||



sā khalu punarahaṃ kulaputra evaṃrūpaṃ sarvasattvavijñāpanaṃ dharmālokamukhaṃ pariśodhayamānā kuśalamūlopacayasaṃbhārapratyupasthitāṃ daśabhirākārairdharmadhātuṃ vyavalokayāmi anugacchāmi prasarāmi| katamairdaśabhiḥ? yaduta aprameyaṃ dharmadhātumanugacchāmi vipulajñānālokapratilābhena| anantamadhyadharmadhātumanugacchāmi sarvatathāgatavikurvitavijñaptaye| aparyantadharmadhātumanugacchāmi sarvabuddhakṣetrākramaṇatathāgatapūjopasthānaparipūraye| asīmāprāptaṃ dharmadhātumavatarāmi sarvalokadhātusamudreṣu bodhisattvacaryāsaṃdarśanatāyai| avyavacchinnaṃ dharmadhātumavatarāmi asaṃbhinnatathāgatajñānamaṇḍalāvataraṇatāyai| ekotībhāvagataṃ dharmadhātumavatarāmi yathāśayasarvasattvavijñapanatathāgatasvaramaṇḍalāvataraṇatāyai| svabhāvavimalaṃ dharmadhātumavatarāmi sarvajagadvinayaniṣṭhāgatapūrvapraṇidhānaniṣṭhāvataraṇatāyai| sarvajagatsamatānugataṃ dharmadhātumavatarāmi samantabhadrabodhisattvacaryāprasarapraveśāya| ekālaṃkāraṃ sarvadharmadhātumavatarāmi samantabhadrabodhisattvacaryāvikurvitālaṃkārāvataraṇatāyai| avināśanaṃ dharmadhātumavatarāmi sarvakuśaladharmadhātuspharaṇaviśuddhyavināśadharmatāyai| ebhirahaṃ kulaputra daśabhirākāraiḥ sarvadharmadhātuṃ vyavalokayāmi anugacchāmi prasarāmi sarvakuśalamūlasaṃbhāropacayāya buddhamāhātmyāvataraṇatāyai acintyabuddhaviṣayānugamāya||



punaraparaṃ kulaputra ahamevaṃ tathāgatamāhātmyānugatairmanasikārairdaśabhirdhāraṇīmaṇḍalaparivartasahasraiḥ sattvānāṃ dharmaṃ deśayāmi| katamairdaśabhiḥ? yaduta sarvadharmasamudrasamavasaraṇena ca nāmnā dhāraṇīmaṇḍalena| sarvadharmādhiṣṭhānena ca dhāraṇīmaṇḍalena| sarvadharmameghasaṃpratīcchanena ca dhāraṇīmaṇḍalena| sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena| sarvasattvakarmasamudrapradīpagarbheṇa ca dhāraṇīmaṇḍalena| sarvayānanayasamudravimalasamavasaraṇena ca dhāraṇīmaṇḍalena| sarvatathāgatanāmacakrāvartanirghoṣeṇa ca dhāraṇīmaṇḍalena| tryadhvabuddhapūrvanirvāṇapraṇidhānasāgaranirdeśasamavasaraṇena ca dhāraṇīmaṇḍalena| sarvadharmābhimukhāvartavegena ca dhāraṇīmaṇḍalena| sarvajñatāveśaprabheṇa ca nāmnā dhāraṇīmaṇḍalena| etāni ca kulaputra daśa dhāraṇīmaṇḍalāni pramukhaṃ kṛtvā daśabhirdhāraṇīmaṇḍalaparivartasahasraiḥ sattvānāṃ dharmaṃ deśayāmi||



punaraparaṃ kulaputra śrutamayyā prajñayā sattvānāṃ dharmaṃ deśayāmi, cintāmayyā bhāvanāmayyā prajñayā sattvānāṃ dharmaṃ deśayāmi| ekamapi bhavaparivartamārabhya sattvānāṃ dharmaṃ deśayāmi| sarvabhavasamudraparivartānapyārabhya sattvānāṃ dharmaṃ deśayāmi| ekasyāpi tathāgatasya nāmacakrasamudramārabhya dharmaṃ deśayāmi| ekamapi lokadhātusamudramārabhya dharmaṃ deśayāmi| sarvalokadhātusamudrānapyārabhya dharmaṃ deśayāmi| ekamapi buddhavyākaraṇasamudrāmārabhya dharmaṃ deśayāmi| sarvatathāgatavyākaraṇasamudrānapyārabhya dharmaṃ deśayāmi| ekamapi tathāgataparṣanmaṇḍalasamudramārabhya dharmaṃ deśayāmi| sarvatathāgataparṣanmaṇḍalasamudrānapyārabhya dharmaṃ deśayāmi| ekamapi tathāgatadharmacakramārabhya dharmaṃ deśayāmi| sarvatathāgatadharmacakrasamudrānapyārabhya dharmaṃ deśayāmi| ekamapi sūtrāntamārabhya dharmaṃ deśayāmi| sarvatathāgatadharmacakrasamavasaraṇānapi sūtrāntamārabhya dharmaṃ deśayāmi| ekamapi tathāgataparṣanmaṇḍalasaṃnipātamārabhya dharmaṃ deśayāmi| sarvatathāgataparṣanmaṇḍalasamudrānapyārabhya dharmaṃ deśayāmi| ekamapi sarvajñatācittamārabhya dharmaṃ deśayāmi| sarvabodhicittāṅgasamudrānapyārabhya dharmaṃ deśayāmi| ekamapi yānamārabhya dharmaṃ deśayāmi| sarvayānaniryāṇasamudrānapyārabhya dharmaṃ deśayāmi| etatpramukhairahaṃ kulaputra anabhilāpyairdeśanānayābhinirhāraiḥ sattvānāṃ dharmaṃ deśayāmi| evamahaṃ kulaputraṃ dharmadhātunayāsaṃbhinnāṃstathāgatasamudrānavataramāṇā sarvasattvānāṃ dharmadeśanayā anuttaradharmasaṃgrahaṃ kurvāṇā samantabhadrabodhisattvacaryāparāntakoṭīgatān kalpasamudrān saṃvasamānā etanmanojñarūtagambhīravikurvitapraveśaṃ bodhisattvavimokṣaṃ bhāvayāmi ekaikacittakṣaṇavivardhanena vimokṣaviṣayabhāvanānayena| ekaikena ca vimokṣaviṣayabhāvanānayena praticittakṣaṇaṃ sarvadharmadhātuṃ spharāmi||



sudhana āha-āścaryaṃ devate yāvadgambhīra eṣa bodhisattvavimokṣaḥ| kiyaccirapratilabdhaḥ tvayāyamārye bodhisattvavimokṣaḥ? āha-bhūtapūrvaṃ kulaputra atīte'dhvani lokadhātuparivartaparamāṇurajaḥsamānāṃ kalpāṇāṃ pareṇa dharmārcinagarameghā nāma lokadhāturabhūt cāturdvīpalokadhātuparamāṇurajaḥsamagandhamaṇisumerujālapratiṣṭhitā sarvatathāgatapūrvapraṇidhāṇanirghoṣapadmasaṃdhivyūhā sarvasattvakarmasamudrasaṃbhūtamaṇirājasāgaraśarīrā mahāpadmasaṃsthānā viśuddhasaṃkliṣṭā sumeruparamāṇurajaḥsamapuṣpacakravālaparivṛtā sumeruparamāṇurajaḥsamagandhamaṇisumervabhyudgatālaṃkārā sumeruparamāṇurajaḥsamamahācāturdvīpikālaṃkārā| ekaikasyāṃ cāturdvīpikāyāmanabhilāpyānabhilāpyanagarakoṭīniyutaśatasahasrāṇyabhūvan||



tasyāṃ khalu kulaputra lokadhātau vimalaprabho nāma kalpo'bhūt sumeruparamāṇurajaḥsamatathāgataprabhavaḥ| tasyāṃ ca dharmārcinagarameghāyāṃ lokadhātau madhyamā vicitradhvajā nāma cāturdvīpikābhūt| tasyā madhye samantaratnakusumaprabhā nāma rājadhānyabhūt| tasyā rājadhānyā nātidūre dharmarājabhavanapratibhāso nāma bodhimaṇḍo'bhūt| tatra bodhimaṇḍe sarvadharmasāgaranirghoṣaprabharājo nāma tathāgata udapādi teṣāṃ sumeruparamāṇurajaḥsamānāṃ tathāgatānāṃ prathamakalpikaḥ| tena ca samayena vimalavakrabhānuprabho nāma rājā abhūt cakravartī| tena tasya bhagavataḥ sarvadharmasāgaranirghoṣaprabharājñastathāgatasyāntikāt sarvadharmasāgaro nāma sūtrānta udgṛhītaḥ| udgṛhya ca dharmacakramanupravartitam| parinirvṛtasya ca pravrajitvāśāsanaṃ saṃdhāritam| śāsanāntardhānakāle ca sahasradhā bhinne śāsane daśanayaśatabhinnāyāṃ dharmadeśanāyāmanantarakalpakaṣāye pratyupasthite sarvakarmakleśāvaraṇāvṛtānāṃ sattvānāṃ kalahavigrahavivādamāpannānāṃ bhikṣūṇāṃ ca buddhaśāsanaguṇānarthikānāṃ viṣayaratiparāyaṇānāṃ rājacaurakathābhiratānāṃ strījanapadasamudrakathābhiratānāṃ lokāyatamantrābhiratānāmudvegasaṃjananārthaṃ dhārmika utkāsaḥ kṛto'bhūt-aho bateyamanekakalpasamudānītā mahādharmolkā antardhāsyatīti saṃvegajananīyā kathā kṛtā| sa ūrdhvaṃ gaganatale saptatālamātramabhyudgamya anantavarṇānarcimeghānniścārya nānāvarṇān mahāraśmijālavyūhān kāyādutsṛjya anekavarṇayā prabhayā loke kleśatāpaṃ śamayitvā anantamadhyān sattvān bodhau pratiṣṭhāpayāmāsa| tacca tathāgataśāsanaṃ punarjvālayitvā ṣaṣṭivarṣasahasrāṇyasthāt||



tena ca samayena dharmacakranirmāṇaprabhā nāma bhikṣuṇyabhūt tasyaiva vimalacakrabhānuprabhasya cakravartino duhitā bhikṣuṇīśatasahasraparivārā| sā taṃ saṃvegaśabdaṃ śrutvā tacca mahāprātihāryaṃ dṛṣṭvā saparivārā bodhāya cittamutpādayāmāsa| tacca bhikṣuṇīśatasahasramanuttarāyāṃ samyaksaṃbodhāvavaivartikamabhūt| tathāgatasaṃmukhībhāvasamavasaraṇaṃ ca nāma samādhiṃ pratyalabhata| sarvatathāgatadharmacakranirmāṇaprabhaṃ ca nāma dhāraṇī sarvadharmasāgaranayapraveśāṃ ca nāma prajñāpāramitāṃ pratyalabhata| dharmacakranirmāṇaprabhā ca bhikṣuṇī sarvatathāgataśāsanasaṃbhavāvabhāsapradīpaṃ ca nāma samādhim, etaṃ ca manojñarutagambhīravikurvitapraveśaṃ ca bodhisattvavimokṣaṃ sūkṣmamṛdukaṃ pratyalabhata, yatpratilābhādasya sarvadharmasāgaranirghoṣaprabharājasya tathāgatasya tatsarvaṃ vikurvitamāmukhībhūtam||



tatkiṃ manyase kulaputra anyaḥ sa tena kālena tena samayena vimalavaktrabhānuprabho nāma rājābhūccakravartī yena tatsarvadharmasāgaranirghoṣaprabharājñastathāgatasya śāsane pravrajitvā dharmacakramanupravartitam, parinirvṛttasya ca śāsanāntardhānakālasamaye śāsanaṃ saṃdhāritam, mahādharmolkā ca jvalitā? na khalu punaste kulaputra evaṃ draṣṭavyam| samantabhadro bodhisattvaḥ sa tena kālena tena samayena vimalavaktrabhānuprabho nāma rājā abhūccakravartī| tatkiṃ manyase kulaputra anyā sā tena kālena tena samayena vimalavaktrabhānuprabhasya rājñaścakravartino dharmacakranirmāṇaprabhā nāma duhitā bhikṣuṇyabhūdbhikṣuṇīśatasahasraparivārā? na khalvevaṃ draṣṭavyam| ahaṃ sā tena kālena tena samayena dharmacakranirmāṇaprabhā nāma bhikṣuṇyabhūvam? mayā tattasya sarvadharmasāgaranirghoṣaprabharājñastathāgatasya śāsanaṃ saṃdhāritam| tacca bhikṣuṇīśatasahasraṃ sarvamavaivartikaṃ kṛtamanuttarāyāṃ samyaksaṃbodhau| tathāgatasaṃmukhībhāvasamavasaraṇe ca samādhau pratiṣṭhāpitam| sarvatathāgatadharmacakravajraprabhāyāṃ dhāraṇyāṃ sarvadharmasāgaranayapraveśāyāṃ ca prajñāpāramitāyāṃ pratiṣṭhāpitam||



tasya ca mayā tathāgatasyānantaraṃ vimaladharmaparvatajñānaśikharābho nāma tathāgata ārāgitaḥ| tasyānantaraṃ maṇḍalāvabhāsaprabhacūḍo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmabhāskaraśrīmegho nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmasāgaranirdeśaghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmādityajñānamaṇḍalapradīpo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmakusumaketudhvajamegho nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmārciḥparvataketurājo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmanayagambhīraśrīcandro nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmajñānasaṃbhavasamantapratibhāsagarbho nāma tathāgata ārāgitaḥ| tasyānantaraṃ jñānākaracūḍo nāma tathāgata ārāgitaḥ| tasyānantaraṃ śailendraśrīgarbharājo nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantamukhajñānabhadramerurnāma tathāgata ārāgitaḥ| tasyānantaraṃ sarvadharmavīryavegadhvajo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmaratnakusumaśrīmegho nāma tathāgata ārāgitaḥ| tasyānantaraṃ śāntiprabhagambhīrakūṭo nāma tathāgata ārāgitaḥ| tasyānantaraṃ raśminetrapratibhāsaprabhacandro nāma tathāgata ārāgitaḥ| tasyānantaraṃ jñānārciśrīsāgaro nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantajñānabhadramaṇḍalo nāma tathāgata ārāgitaḥ| tasyānantaraṃ adhaūrdhvadigjñānāvabhāso nāma tathāgata ārāgitaḥ| tasyānantaraṃ raśmisaṃkusumitapradīpo nāma tathāgata ārāgitaḥ| tasyānantaraṃ jñānasiṃhaketudhvajarājo nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantasūryāvabhāsaprabharājo nāma tathāgata ārāgitaḥ| tasyānantaraṃ ratnalakṣaṇavibhūṣitamerurnāma tathāgata ārāgitaḥ| tasyānantaraṃ sūryavikramasamantapratibhāso nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmajālavibuddhaśrīcandro nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmapadmapraphullitaśrīmegho nāma tathāgata ārāgitaḥ| tasyānantaraṃ lakṣaṇasūryacakrasamantaprabho nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantāvabhāsadharmaśrīghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṃ vaiśāradyavajranārāyaṇasiṃho nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantajñānadhvajaśūro nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmapadmaphullagātro nāma tathāgata ārāgitaḥ| tasyānantaraṃ guṇakusumaśrīsāgaro nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmadhanaśikharābhaskandho nāma tathāgata ārāgitaḥ| tasyānantaraṃ jñānaśikharārcimegho nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantadharmadvāravahanaśikharābho nāma tathāgata ārāgitaḥ| tasyānantaraṃ bodhimaṇḍavibuddhaśrīcandro nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmolkājvalanaśrīcandro nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantapratibhāsacūḍo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmameghadhvajapradīpo nāma tathāgata ārāgitaḥ| tasyānantaraṃ vajrasāgaradhvajamegho nāma tathāgata ārāgitaḥ| tasyānantaraṃ yaśaḥparvataśrīmegho nāma tathāgata ārāgitaḥ, tasyānantaraṃ candanaśrīcandro nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantaśrīkusumatejābhonāma tathāgata ārāgitaḥ| tasyānantaraṃ sarvasattvāvabhāsatejo nāma tathāgata ārāgitaḥ| tasyānantaraṃ guṇapadmaśrīgarbho nāma tathāgata ārāgitaḥ| tasyānantaraṃ gandhārciravabhāsarājo nāma tathāgata ārāgitaḥ| tasyānantaraṃ hetupadmo nāma tathāgata ārāgitaḥ| tasyānantaraṃ lakṣaṇaparvatavairocano nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantavighuṣṭakīrtidhvajo nāma tathāgata ārāgitaḥ| tasyānantaraṃ samajñānaprabhāmerurnāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmanagaraprabhaśrīrnāma tathāgata ārāgitaḥ| tasyānantaraṃ drumaparvatatejo nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantaśrīvairocanaketurnāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmasāgaranirnādanirghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṃ sarvadharmabhāvanārambhasaṃbhavatejo nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantajñānābhapravaro nāma tathāgata ārāgitaḥ| tasyānantaraṃ varalakṣaṇaśrīrnāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmabalaśūladhvajo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmacakraprabhanirghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṃ raśmiguṇamakuṭajñānaprajñāprabho nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmacakracandrodgataśrīrnāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmapadmavairocanavibuddhaketurnāma tathāgata ārāgitaḥ| tasyānantaraṃ ratnapadmāvabhāsagarbho nāma tathāgataḥ ārāgitaḥ| tasyānantaraṃ ratnaśrīśikharamedhapradīpo nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantasūcisuviśuddhajñānakusumo nāma tathāgata ārāgitaḥ| tasyānantaraṃ nānāraśmiśrīmerugarbho nāma tathāgata ārāgitaḥ| tasyānantaraṃ raśmimaṇḍalaśikhararājo nāma tathāgata ārāgitaḥ| tasyānantaraṃ puṇyameghacūḍo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmaśikharadhvajamegho nāma tathāgata ārāgitaḥ| tasyānantaraṃ guṇaparvatatejo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmasūryameghapradīpo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmameghavighuṣṭakīrtirājo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmamaṇḍalapaṭalamegho nāma tathāgata ārāgitaḥ| tasyānantaraṃ vibuddhajñānabodhidhvajatejo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmamaṇḍalavibuddhaśrīcandro nāma tathāgata ārāgitaḥ| tasyānantaraṃ kanakamaṇiparvatatejobhadro nāma tathāgata ārāgitaḥ| tasyānantaraṃ bhadraśrīmerutejo nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantaprajñaptinirghoṣamegho nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmamalaśrīkūṭo nāma tathāgata ārāgitaḥ| tasyānantaraṃ gandhārcimeghaśrīrājo nāma tathāgata ārāgitaḥ| tasyānantaraṃ kanakamaṇiparvataghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṃ uṣṇīṣakośasarvadharmaprabhāmaṇḍalamegho nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmacakrajvalanatejo nāma tathāgata ārāgitaḥ| tasyānantaraṃ śailaśikharābhyudgatatejo nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantavīryolkāvabhāsamegho nāma tathāgata ārāgitaḥ| tasyānantaraṃ samādhimudrāvipulamakuṭaprajñāprabho nāma tathāgata ārāgitaḥ| tasyānantaraṃ ratnaruciraśrīrājo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmolkāratnavitānaghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmagaganakāntasiṃhaprabho nāma tathāgata ārāgitaḥ| tasyānantaraṃ lakṣaṇavibhūṣitadhvajacandro nāma tathāgata ārāgitaḥ| tasyānantaraṃ raśmiparvatavidyotitamegho nāma tathāgata ārāgitaḥ| tasyānantaraṃ anāvaraṇadharmagaganaprabho nāma tathāgata ārāgitaḥ| tasyānantaraṃ lakṣaṇarucirasupuṣpitāṅgo nāma tathāgata ārāgitaḥ| tasyānantaraṃ lokendrapravaraprabhaghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṃ sarvadharmasamādhiprabhaghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dvārasvaraprabhūtakośo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmajvalanārciḥsāgaraghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṃ tryadhvalakṣaṇapratibhāsatejo nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmamaṇḍalaśrīśikharābhaprabho nāma tathāgata ārāgitaḥ| tasyānantaraṃ dharmadhātusiṃhaprabho nāma tathāgata ārāgitaḥ| tasyānantaraṃ sarvasamādhisāgarāvabhāsasiṃho nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantajñānaprabhāso nāma tathāgata ārāgitaḥ| tasyānantaraṃ samantaprajñābhadhamarnagarapradīpo nāma tathāgata ārāgitaḥ ||



iti hi kulaputra etadbuddhaśataṃ pramukhaṃ kṛtvā tasmin vimalābhe kalpe sumeruparamāṇurajaḥsamāstathāgatā utpannā abhūvan| teṣāṃ punaḥ kulaputra sumeruparamāṇurajaḥsamānāṃ tathāgatānāṃ sarvapaścimo dharmadhātunagarābhajñānapradīparājo nāma tathāgato'bhūt| te khalu mayā kulaputra sumeruparamāṇurajaḥsamāstathāgatāḥ sarvadharmasāgaranirghoṣaprabharājapūrvaṃgamā dharmadhātunagarābhajñānapradīparājapaścimāḥ sarve pūjitāḥ| sarveṣāṃ ca me tathāgatānāmupasthānaṃ kṛtam| sarveṣāṃ ca dharmadeśanā śrutā| sarveṣāṃ ca teṣāmahaṃ tathāgatānāṃ śāsane pravrajitā| sarveṣāṃ ca me teṣāṃ tathāgatānāṃ śāsanaṃ saṃdhāritam| sarveṣāṃ ca mayā teṣāṃ tathāgatānāmantikādeṣa manojñarutagambhīravikurvitapraveśo bodhisattvavimokṣo vividhaiḥ pratilābhanayaiḥ pratilabdhaḥ| sarveṣāṃ ca mayā teṣāṃ tathāgatānāmantikādanantamadhyāḥ sattvasāgarāḥ paripācitāḥ| tato'rvāgbuddhakṣetraparamāṇurajaḥsameṣu yāvantastathāgatā utpannāḥ, sarve te mayā tathāgatāḥ dharmapratipattyā pūjitāḥ| sā khalu punarahaṃ kulaputra tata upādāya saṃsārarātrigateṣu sattveṣu ajñānanidrāprasupteṣu jāgarmi, cittanagaraṃ caiṣāṃ paripālayāmi, traidhātukanagarāccainānuccālya sarvajñatādharmanagare pratiṣṭhāpayāmi||



etamahaṃ kulaputra manojñarutagambhīravikurvitapraveśaṃ bodhisattvavimokṣaṃ lokasaṃbhinnapralāpavinivartanamadvayabhaṇitāviniyojanaṃ satyapratiṣṭhāpanaparyavasānaṃ jānāmi| kiṃ mayā śakyaṃ bodhisattvānāmavipratibaddhasarvavākpathasvabhāvajñānānāṃ praticittakṣaṇaṃ sarvadharmābhisaṃbodhivaśavartināṃ sarvasattvavacanarutaghoṣasāgarāvatīrṇānāṃ sarvamantrasamudrasaṃskārakuśalānāṃ sarvadharmasaṃkhyānāmasamudranayavidhijñānāṃ sarvadharmasamavasaraṇadhāraṇīsamudravaśavartināṃ sarvasattvayathāśayadharmameghābhinirhārakuśalānāṃ sarvasattvaparipākavinayacaryāparyavasānānāṃ caryāṃ jñātuṃ guṇān vā vaktum, sarvasattvasaṃgrahapratipattirvā jñātum, anuttaro bodhisattvakarmasamārambhaprayogo vā bodhisattvasūkṣmajñānānugamo vā bodhisattvadharmanidhānakośavibhaktavṛṣabhitā bodhisattvakarmasāṃkathyasiṃhāsanākramaṇaṃ vā jñātum| tatkasya hetoḥ? tathā hi te satpuruṣāḥ sarvadharmabhūmimaṇḍaladhāraṇyavakrāntāḥ||



gaccha kulaputra, iyamihaiva bhagavato vairocanasya pādamūle sarvavṛkṣapraphullanasukhasaṃvāsā nāma rātridevatā saṃnipatitā, yā mamānantaraṃ saṃniṣaṇṇā| tāmupasaṃkramya paripṛccha-kathaṃ bodhisattvāḥ sarvajñatāyāṃ śikṣante, kathaṃ ca pratipadyamānāḥ sarvasattvān sarvajñatāyāṃ pratiṣṭhāpayanti||



atha khalu sarvanagararakṣāsaṃbhavatejaḥśrī rātridevatā tasyāṃ velāyāmetameva manojñarutagambhīravikurvitapraveśaṃ bodhisattvavimokṣaṃ bhūyasyā mātrayā saṃdarśayamānā sudhanaṃ śreṣṭhidārakaṃ gāthābhiradhyabhāṣata—



gambhīra durdṛśu vimokṣa jinātmajānāṃ

ākāśalakṣaṇasamantatalapraveśaḥ|

tryadhvasthitānavataranti jinānaśeṣān

yairdharmadhātuprasarāṃ ca anantamadhyān||1||



saṃbhārasaṃbhavavimokṣanayānanantān

pratilābha dharmata acintiya aprameyān|

saṃvardhanāmapi samanta asaṅgavegam

avagāha maitriṣu triyadhvanayaṣpatheṣu||2||



iti buddhakṣetraparivartarajaḥsamānāṃ

kalpānamādigatamāsa purā hi kṣetram|

dharmārcimeghanagaraḥ śirilokadhātu

kalpo babhūva vimalābha mahāprabhaśca||3||



tatraiva kalpi jinavaṃśi anūpachinne

buddhāḥ sumeruparamāṇusamā upannāḥ|

dharmasamudraprabhagarjitarāja buddhaḥ

purvaṃgamaḥ prathamakalpika āsi teṣām||4||



jinu dharmameghanagarābhapradīparājo

yaḥ sarvapaścimu abhūtsugatāna teṣām|

te sarvi pūjita mayā upasaṃkramitvā

dharmaśca teṣa mi śruto janayitva prītim||5||



dṛṣṭo mayā prathamu kāñcanavarṇaraśmiḥ

dharmaḥ samudraprabhagarjitaghoṣarājaḥ|

dvātriṃśallakṣaṇavicitritu merukalpo

dṛṣṭvā ca me matirabhūtsugato bhaveyam||6||



sahadarśanena mama tasya tathāgatasya

prādurbabhūva balavajjinacittamādyam|

sarvajñatāprasarasaṃbhavapratyayebhiḥ

ākāśadhātuvimalaṃ tathatāsvabhāvam|| 7||



yena triyadhvagata sarvi sphuṭāḥ samantāt

buddhāśca tatsutasamudravṛtā aśeṣāḥ|

kṣetrārṇavā api samudra sarve

āsan kṛpāmṛtamahodadhi saṃbhaveta||8||



kāyena sarvi spharaṇārthamaśeṣa kṣetrā

kāyaṃ yathāśayajagadvinidarśanāya|

kṣetrāṇyaśeṣamavabhāsanakampanāya

pākāya caiva jagatāṃ janitaṃ mano me||9||



dvitīye yajjinasya upasaṃkramaṇe'pi dṛṣṭāḥ

kṣetrārṇaveṣu daśasu sthita ye jinendrāḥ|

kṣetrāḥ samudraparamāṇurajaḥsameṣu

kṣetrārṇaveṣu jina paścimake mi dṛṣṭāḥ||10||



sarvāntakṣetraparivartarajaḥsameṣu

kalpeṣu ye jina upanna jagatpradīpāḥ|

te sarvi pūjita mayā upasaṃkramitvā

evaṃ vimokṣanayasāgaru śodhayeyam||11||



atha khalu sudhanaḥ śreṣṭhidārako manojñarutagambhīravikurvitapraveśaṃ bodhisattvavimokṣaṃ pratilabdhaḥ anantamadhyasamādhimukhasamudrāvatīrṇo vipuladhāraṇīmukhasamudrasaṃbhūtacetā bodhisattvamahābhijñāvabhāsapratilabdho mahāprītisaṃvitsāgarāvatīrṇo vipulaprītivegasāgaravivardhitacetāḥ sarvanagararakṣāsaṃbhavatejaḥśriyaṃ rātridevatāmābhiḥ sārūpyābhirgāthābhirabhyaṣṭāvīt—



prajñā hi te vipula dharmasamudracārī

cīrṇā ca me bhavasamudra anantamadhyān|

dīrghāyu nirjvara sujñānaśarīragarbhe

tvaṃ devi rocasi imāṃ pariṣāmupetya||12||



budhyitva dharmaprakṛtiṃ gaganaprakāśāṃ

sarvatriyadhvanayamotarase asaṅgam|

ārambaṇāni tulayasyapi cāvikalpā

cittakṣaṇena api tāni acintiyāni||13||



niḥsattvadharmata nirīkṣasi jñānacakṣuḥ

sattvodadhīn karuṇayāvatarasyanantān|

buddhyā vimokṣa sugabhīra vigāhamānā

sarvān vinesi paripācayase'prameyān||14||



tvaṃ dharmamaṇḍalavicāranaye vidhijñā

dharmasvabhāvaprativedhanaye vibuddhā|

sarvāryamārgamamalaṃ paribhāvayantī

niryātyase jagadaśeṣa viśodhayantī||15||



tvaṃ sattvasārathivarānabhibhūta devi

sarvajñajñānamamalaṃ pratigrāhamānā|

tvaṃ dharmadhātugata sarvi spharitva sattvān

dharmaṃ prakāśya bhaya sarvi śamesi loke||16||



vairocanapraṇidhimārganayena devi

yāsyasyasaṅgavipulāmalabuddhiyuktā|

sarvatra jinabalaṃ pratipadyamānā

saṃpaśyase jinavikurvita sarvakṣetraiḥ||17||



cittaṃ durāsadu tavā gaganaprakāśaṃ

sarve kileśamali nirmalamādiśuddham|

yasmin samosari triyadhvaga sarvakṣetrā

buddhāśca sātmajagaṇāḥ saha sarvasattvaiḥ||18||



rātriṃdivaṃ kṣaṇalavānṛtupakṣamāsān

saṃvatsarāṃśca savināśavitarkakalpān|

kalpārṇavānapi sanāmasamudrasaṃkhyān

saṃjñodadhīn jagatāṃ vidarśayasi kṣaṇena||19||



diśatāsu yāvata tu sattvacyutopapādā

ye rūpiṇāmapi ca saṃjñiasaṃjñināṃ ca|

vyavahārasatyanaya otaramāṇā teṣāṃ

mārgaṃ vidarśya varabodhipathe praṇesi||20||



vairocanapraṇidhijālakulāt prasṛtā

prabhūtasarvasugataikasamucchrayācca|

tvaṃ dharmakāyapariśuddha asaṅgacittā

rūpaṃ vidarśayami loki yathāśayānām||21||



atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvanagararakṣāsaṃbhavatejaḥśriyaṃ rātridevatāmābhiḥ sārūpyābhirgāthābhirabhiṣṭutya sarvanagararakṣāsaṃbhavatejaḥśriyo rātridevatāyāḥ pādau śirasābhivandya sarvanagararakṣāsaṃbhavatejaḥśriyaṃ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sarvanagararakṣāsaṃbhavatejaḥśriyo rātridevatāyā antikātprakrāntaḥ||37||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project