Digital Sanskrit Buddhist Canon

35 samantagambhīraśrīvimalaprabhā

Technical Details
35 samantagambhīraśrīvimalaprabhā|



atha khalu sudhanaḥ śreṣṭhidārako vāsantyā rātridevatāyāḥ prathamasthānabodhisattvacittamaṇḍalapariśuddhimanugacchan, bodhigarbhasaṃbhavamanuvicārayan, bodhisattvapraṇidhānasāgaramavataran, bodhisattvapāramitāmārgaṃ pariśodhayan, bodhisattvabhūmimaṇḍalamavakrāmayan, bodhisattvacaryāmaṇḍalaṃ pravistaran, bodhisattvaniryāṇasāgaramanusmaran, sarvajñatāvabhāsamahāsāgaramanuvilokayan, sarvajagatparitrāṇapravaṇabodhisattvamahākaruṇāmeghaṃ vipulīkurvan, vāsantyā rātridevatāyāḥ samantabhadrabodhisattvacaryāpraṇidhānamaṇḍalaṃ sarvakṣetreṣvaparāntādhiṣṭhānamabhinirharan, yena samantagambhīraśrīvimalaprabhā nāma rātridevatā, tenopasaṃkramya samantagambhīraśrīvimalaprabhāyā rātridevatāyāḥ pādau śirasābhivandya samantagambhīraśrīvimalaprabhāṃ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya samantagambhīraśrīvimalaprabhāyā rātridevatāyāḥ purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya devate, anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvo bodhisattvacaryābhūmau carati, kathaṃ niryāti, kathaṃ pariniṣpadyate? āha-sādhu sādhu kulaputra, yastvamanuttarāyāṃ samyaksaṃbodhau cittamutpādya bodhisattvabhūminiryāṇapariniṣpattiṃ pṛcchasi| daśabhiḥ kulaputra dharmaiḥ samanvāgatā bodhisattvāḥ pariniṣpannā bhavanti bodhisattvacaryāyām| katamairdaśabhiḥ? yaduta sarvatathāgatasaṃmukhībhāvadarśanasamādhipratilambhaviśuddhyā, sarvabuddhalakṣaṇavicitratānantakāyavyavalokanacakṣurviśuddhayā, anantamadhyatathāgatavarṇasamudravijñaptyavatāreṇa, apramāṇabuddhadharmāvabhāsamaṇḍalasamudrasarvadharmadhātupramāṇāvataraṇatayā, sarvatathāgataromavivarasarvasattvopamaraśmisamudranānāsattvārthaniścaritāvataraṇatayā, ekaikaromavivarasarvaratnavarṇārciḥsamudradarśanatayā, praticittakṣaṇaṃ buddhanirmitasamudrasarvadharmadhātuprasaraspharaṇasatvavinayādhiṣṭhānāvataraṇatayā, sarvasattvasvarāṅgasamudrasaṃprayuktatathāgatanirghoṣasarvatryadhvagatadharmacakranirnāda-nirghoṣasarvasūtrāntameghanigarjitanirghoṣamaṇḍalāvataraṇatayā, anantamadhyabuddhanāmasamudrāvataraṇatayā, acintyabuddhavikurvitasaṃdarśanasattvavinayāvaraṇatayā| ebhiḥ kulaputra daśabhirdharmaiḥ samanvāgatā bodhisattvāḥ pariniṣpannā bhavanti bodhisattvacaryāyām||



ahaṃ khalu kulaputra śāntadhyānasukhasamantavikramasya bodhisattvavimokṣasya lābhinī| tasyā mama kulaputra tryadhvaprāptāḥ sarvatathāgatāścakṣuṣa ābhāsamāgacchanti| teṣāṃ ca tathāgatānāṃ buddhakṣetrapariśuddhimavatarāmi| parṣanmaṇḍalasamudrānapi, anantamadhyasamādhivikurvitasamudrānapi, pūrvayogasamudrānapi, nāmasamudrānapyavatarāmi| teṣāṃ ca tathāgatānāṃ dharmacakrapravartanavimātratāmavatarāmi| tathāgatāyuṣpramāṇanānātvamapi, svarāṅgavimātratāmapi| teṣāṃ ca tathāgatānāmanantadharmadhātuśarīratāmavatarāmi| na ca tāṃstathāgatān bhāvato'bhiniviśāmi| tatkasya hetoḥ? agatikā hi te tathāgatāḥ, sarvalokagatiniruddhatvāt| anāgatikā hi te tathāgatāḥ, svabhāvāsaṃbhūtatvāt| anutpannā hi te tathāgatāḥ, anutpādadharmatāsamaśarīratvāt| aniruddhā hi te tathāgatāḥ, anutpādalakṣaṇatvāt| asatyā hi te tathāgatāḥ, māyāgatadharmadarśanavijñaptyā| amṛṣā hi te tathāgatāḥ, sarvajagadarthasamutpannatvāt| asaṃkrāntā hi te tathāgatāḥ, cyutyupapattivyativṛttatvāt| avinaṣṭā hi te tathāgatāḥ, dharmaprakṛtyavināśadharmatayā| ekalakṣaṇā hi te tathāgatāḥ, sarvavākpathasamatikrāntatvāt| alakṣaṇā hi te tathāgatāḥ, dharmalakṣaṇasvabhāvaparyavasānatvāt||



sā khalu punarahaṃ kulaputra evaṃ sarvatathāgatānavataramāṇā etaṃ śāntadhyānasukhasamantavikramaṃ bodhisattvavimokṣaṃ tathāgatadhyānamaṇḍalāvabhāsena vipulīkaromi, pravistarāmi avatarāmi anugacchāmi samīkaromi abhinirharāmi samatalīkaromi praveśayāmi vivardhayāmi nidhyāyāmi upanidhyāyāmi ākārayāmi gocarīkaromi dṛḍhīkaromi avabhāsayāmi prabhāsayāmi vyūhayāmi vibhajāmi saṃbhārayāmi saṃbhāvayāmi| tatra ca sarvasaṃkalpāsamudācārāyāṃ mahākaruṇāyāṃ sthitvā sarvasattvaparitrāṇasamudācāracittaikāgratāyai prathamaṃ dhyānaṃ bhāvayāmi sarvamanaskarmavyupaśamāya jñānabalaparākramasarvasattvasaṃgrahaprītisukhacittaikāgratāyai| dvitīyadhyānaṃ bhāvayāmi saṃsāravipannopekṣāsarvasattvasvabhāvaviśuddhyāyatanatāyai| tṛtīyaṃ dhyānaṃ bhāvayāmi sarvasattvakleśaduḥkhasaṃtāpapraśamanatāyai| caturthaṃ dhyānaṃ bhāvayāmi sarvajñatāpraṇidhimaṇḍalavipulīkaraṇatāyai sarvasamādhisāgarābhinirhārakauśalyatāyai sarvabodhisattvavimokṣasāgaranayāvataraṇatāyai sarvabodhisattvavikrīḍitajñānābhijñatāyai sarvabodhisattvacaryāvikurvitābhinirharaṇatāyai samantamukhadharmadhātupraveśajñānanayaṃ pariśodhayamānā| evaṃ śāntadhyānamukhasamantavikramaṃ bodhisattvavimokṣaṃ bhāvayāmi||



sā khalu punarahaṃ kulaputra etaṃ vimokṣaṃ bhāvayamānā nānopāyaiḥ sattvān paripācayāmi yaduta rātryāṃ praśāntāyāṃ ratipramattānāṃ sattvānāmaśubhasaṃjñāṃ saṃjanayāmi| aratisaṃjñāṃ parikhedasaṃjñāmuparodhasaṃjñāṃ bandhanasaṃjñāṃ rākṣasīsaṃjñāmanityasaṃjñāṃ duḥkhasaṃjñāmanātmasaṃjñāmasvāmikasaṃjñāmaparādhīnasaṃjñāṃ jarāmaraṇasaṃjñām| sarvakāmaviṣayaparibhogeṣvanabhiratisaṃjñāṃ saṃjanayāmi| te ca sattvāstaccittaṃ paribhāvayantaḥ sarvakāmaratiṣvanabhiratā dharmārāmaratiṃ pravārayamāṇā agārādanāgārikaṃ niṣkrāmanti| teṣāmahamaraṇyagatānāṃ dharmeṣvānulomikīṃ śraddhāṃ janayāmi| ārtabhīṣaṇodārasvararavaśabdānantardhāpayāmi| rātryāṃ praśāntāyāṃ buddhadharmagambhīratāṃ saṃdarśayāmi| prahāṇānukūlaṃ ca pratyayamupasaṃharāmi| niṣkramatāṃ ca agāradvāraṃ vivṛṇomi| mārgaṃ saṃdarśayāmi| ālokaṃ karomi| tamondhakāraṃ vidhamāmi| bhayamantardhāpayāmi| naiṣkramyaṃ saṃvarṇayāmi| buddhavarṇaṃ bhāṣayāmi| dharmavarṇaṃ saṃghavarṇaṃ kalyāṇamitravarṇaṃ bhāṣāmi| kalyāṇamitropasaṃkramaṇaṃ saṃvarṇayāmi||



etamahaṃ kulaputra vimokṣaṃ bhāvayamānā sattvānāmadharmarāgaraktānāmadharmarāgasaṃkalpānantardhāpayāmi| viṣamalobhābhibhūtānāṃ mithyāsaṃkalpagocarāṇāṃ tān saṃkalpāṃstān manasikārānantardhāpayāmi| anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya utpannānāṃ ca pāpakānāṃ saṃkalpānāmantardhānāya pratyayamupasaṃharāmi| anutpannānāṃ kuśalamūlānāṃ saṃkalpānāṃ pāramitāsaṃprayuktānāṃ caryāsaṃprayuktānāṃ sarvajñatājñānaniryāṇapraṇidhānābhinirhārasaṃprayuktānāṃ maitrīnayasaṃprayuktānāṃ sarvasattvamahākarūṇāspharaṇasaṃprayuktānāṃ vividhadivyamānuṣyasukhopadhānajananasaṃprayuktānāṃ saṃkalpānāmutpādāya utpannānāṃ ca vividhanayapratyayamupasaṃharāmi| yāvatsarvajñatānulomikānāṃ sarvasaṃkalpānāṃ pratyayamupasaṃharāmi||



etamahaṃ kulaputra śāntadhyānasukhasamantavikramaṃ bodhisattvavimokṣaṃ jānāmi| kiṃ mayā śakyaṃ samantabhadrabodhisattvacaryāpraṇidhānaniryātānāṃ bodhisattvānāmanantākāradharmadhātujñānapratilabdhānāṃ sarvakuśalamūlasaṃvardhitacittānāṃ sarvatathāgatajñānabalacittāvabhāsapratilabdhānāṃ sarvatathāgataviṣayasaṃvasitacittānāṃ sarvasaṃvāsānāvaraṇacittānāṃ paripūrṇasarvajñatāpraṇidhicittānāṃ sarvakṣetrasāgarāvatīrṇacittānāṃ sarvabuddhasāgaradarśanaprasṛtacittānāṃ sarvatathāgatadharmameghasaṃpratīcchanacittānāṃ sarvāvidyāndhakāravidhamanakarāṇāṃ saṃsāraratitṛṣṇākṣayāntakaraṇamārgasarvajñatābhāsasaṃjananacittānāṃ caryāṃ jñātum, guṇān vā vaktum||



gaccha kulaputra, iyamihaiva mamānantaraṃ vairocanabodhimaṇḍe pradakṣiṇena pramuditanayanajagadvirocanā nāma rātridevatā prativasati| tāmupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvakarmasu prayoktavyam||



atha khalu samantagambhīraśrīvimalaprabhā rātridevatā tasyāṃ velāyāmetameva śāntadhyānasukhasamantavikramaṃ bodhisattvavimokṣaṃ bhūyasyā mātrayā saṃdarśayamānā sudhanaṃ śreṣṭhidārakaṃ gāthābhiradhyabhāṣata—



sarvaadhvaparamāstathāgatā

āmukhāya adhimukticetasaḥ|

teṣu cakṣu vipulaṃ viśudhyate

yena otariṣu buddhasāgarān||1||



paśyahī jinaśarīru nirmalaṃ

lakṣaṇehi samalaṃkṛtaṃ śubham|

tacca paśyahi jine vikurvitaṃ

dharmadhātupharaṇaṃ pratikṣaṇam||2||



eṣa bodhidrumabuddhaāsane

saṃprabuddha sugato virocano|

dharmadhātu vipulaṃ spharitvanā

cakru vartayi jage yathāśayam||3||



buddhiyā jinu svabhāvadharmatāṃ

niḥśarīra supraśānta advayām|

rūpakāyu śubhalakṣaṇaiścitaṃ

darśayī jagu pharitva śeṣataḥ||4||



buddhakāyu vipulo acintiyo

dharmadhātu phari yenaśeṣato |

so ca dṛśyati samantataḥ samaṃ

sarva darśayi samantato jinān||5||



sarvakṣetraparamāṇusādṛśā

buddhakāyaprabhamaṇḍalāśritāḥ|

anyamanya śubhavarṇadarśanā

dharmadhātupharaṇāḥ pratikṣaṇam||6||



raśmimegha vipulā acintiyā

niścaranti jinaromato'kṣayāḥ|

te spharitva jaga sarvaśeṣato

kleśatāpa śamayanti prāṇinām|| 7||



buddhanirmitasamudra akṣayā

niścaritva jinaromamaṇḍalāt|

dharmadhātu vipulaṃ spharitvanā

durgatīdukha śamenti prāṇinām||8||



buddhaghoṣu madhuro nigarjate

susvarāṅgarutasāgaraprabhaḥ|

dharmavarṣa vipula pravarṣaṇo

bodhiāśayu janeti prāṇinām||9||



saṃgṛhīta anena pūrvato

kalpasāgara caritva cārikām|

te vipaśyiṣu virocanaṃ jinaṃ

sarvakṣetrapratibhāsalakṣaṇam||10||



sarvaloka uditastathāgataḥ

sattva sarvi samamāmukhīsthitaḥ|

anyamanya adhimuktigocara-

ste na śakyamapi sarvi jānitum||11||



bodhisattvavara śeṣaśeṣato

ekaromi sugatasya osarī|

tadvimokṣanaya ye acintiyā-

ste na śakyamapi sarvi jānitum||12||



eṣa devata mamā anantaraṃ

lokanāthabhimukhā pramodate|

jyotirarcinayaneti nāmato

eta pṛccha katha bodhicārikām||13||



atha khalu sudhanaḥ śreṣṭhidārakaḥ samantagambhīraśrīvimalaprabhāyā rātridevatāyāḥ pādau śirasābhivandya samantagambhīraśrīvimalaprabhāṃ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya samantagambhīraśrīvimalaprabhāyā rātridevatāyā antikāt prakrāntaḥ||33||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project