Digital Sanskrit Buddhist Canon

33 sthāvarā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३३ स्थावरा


33 sthāvarā| atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa yena magadhaviṣaye bodhimaṇḍe sthāvarā pṛthvīdevatā tenopasaṃkrāntaḥ| daśapṛthivīdevatāśatasahasrāṇi anyonyamevaṃ vācamudīrayāmāsuḥ-ayaṃ sa āgacchati, yaḥ sarvasattvānāṃ pratiśaraṇabhūto bhaviṣyati| ayaṃ sa tathāgatagarbha āgacchati, yaḥ sarvasattvānāmavidyāṇḍakośaṃ nirbhetsyati| ayaṃ sa dharmarājakulodita āgacchati, yo'saṅgavaravimaladharmarājapaṭṭamābandhiṣyati| ayaṃ sa jñānanārāyaṇavajrapraharaṇaśūra āgacchati, yaḥ sarvaparapravādicakraṃ pramardiṣyati| atha tāni sthāvarāpramukhāni daśapṛthivīdevatāśatasahasrāṇi mahāpṛthivīcālaṃ kṛtvā gambhīrajaladharanirnādaṃ janayitvā sarvaṃ trisāhasraṃ lokadhātumudāreṇāvabhāsenāvabhāsya sarvaratnābharaṇālaṃkārapratimaṇḍitaśarīrāṇi vidyullatākalāpā iva gaganatale lambamānāḥ, prarohadbhiḥ sarvavṛkṣāṅkuraiḥ, praphulladbhiḥ sarvapuṣpavṛkṣaiḥ, pravarṣadbhiḥ sarvanadīsrotobhiḥ, unnamadbhiḥ sarvotsasarohradataḍāgaiḥ, pravarṣadbhirmahāgandhodakavarṣaiḥ, pravāyadbhiḥ kusumaughotkarapravāhibhirmahāvātaiḥ, pravādayadbhiḥ tūryakoṭīniyutaśatasahasraiḥ, prasaradbhiḥ divyavimānābharaṇamakuṭaiḥ, praṇadadbhiḥ govṛṣagajavyāghramṛgendraiḥ, pragarjadbhiḥ devāsuroragabhūtādhipatibhiḥ, saṃghaṭṭamānairmahāśailendraiḥ utplavadbhiḥ, nidhicayakoṭīśatasahasraiḥ unnamadbhiḥ, dharaṇītalādabhyudgatāni|| atha sthāvarā pṛthivīdevatā sudhanaṃ śreṣṭhidārakamevamāha-svāgataṃ te kulaputra| ayaṃ sa pṛthivīpradeśo yatra te sthitvā kuśalamūlānyavaropitāni yatrāhaṃ pratyakṣā| kimicchasi tadvipākaphalaikadeśaṃ draṣṭum? atha khalu sudhanaḥ śreṣṭhidārakaḥ sthāvarāyāḥ pṛthivīdevatāyāḥ pādau śirasābhivandya sthāvarāṃ pṛthivīdevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya sthāvarāyāḥ pṛthivīdevatāyāḥ purataḥ prāñjaliḥ sthitvā evamāha-icchāmyārye|| atha khalu sthāvarā pṛthivīdevatā pādatalābhyāṃ mahāpṛthivīṃ parāhatya asaṃkhyeyamaṇiratnanidhānakoṭīśatasahasrapratimaṇḍitāmupadarśya evamāha-imāni kulaputra maṇiratnanidhānakoṭīniyutaśatasahasrāṇi tavānugāmīni, tava purojavāni, tava yathecchopabhogyāni, tava puṇyavipākanirjātāni, tava puṇyabalarakṣitāni| tebhyastvaṃ gṛhītvā yatkārthaṃ tatkuruṣva| api tvahaṃ kulaputra jñānaduryodhanagarbhasya bodhisattvavimokṣasya lābhinī| sā ahametena bodhisattvavimokṣeṇa samanvāgatā dīpaṃkaratathāgatamupādāya bodhisattvasya nityānubaddhā satatamārakṣāpratipannā| tataḥ prabhṛti ahaṃ kulaputra bodhisattvasya cittacaritaṃ vyavacārayāmi, jñānaviṣayamavagāhayāmi, sarvapraṇidhānamaṇḍalamavatarāmi, bodhisattvacaryāviśuddhimanugacchāmi, sarvasamādhinayamanusarāmi, sarvabodhisattvābhijñācittavipulatāṃ spharāmi| sarvabodhisattvabalādhipateyatāṃ sarvabodhisattvāsaṃhāryatāṃ sarvakṣetrajālaspharaṇatāṃ sarvatathāgatavyākaraṇasaṃpratīcchanatāṃ sarvakālābhisaṃbodhisaṃdarśanatāṃ sarvadharmacakrapravartananayaṃ sarvasūtrāntasaṃprabhāṣaṇadharmameghanayaṃ mahādharmāvalokāvabhāsanayaṃ sarvasattvaparipācanavinayajñānanayaṃ sarvabuddhavikurvitasaṃdarśananayaṃ ca anugacchāmi saṃdhārayāmi saṃpratīcchāmi|| eṣa ca me kulaputra jñānaduryodhanagarbho bodhisattvavimokṣaḥ sumeruparamāṇurajaḥsamānāṃ kalpānāṃ pareṇa paratareṇa candradhvajāyāṃ lokadhātau sunetrasya tathāgatasyāntikātpratilabdhaḥ avabhāsavyūhe kalpe| sā ahaṃ kulaputra imaṃ jñānaduryodhanagarbhaṃ bodhisattvavimokṣamāyūhantī niryūhantī saṃvardhayantī vipulīkurvāṇā avirahitābhūvaṃ tathāgatadarśanena yāvad bhadrakalpāt| atra ca mayā anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstathāgatā arhantaḥ samyaksaṃbuddhā ārāgitāḥ| sarveṣā ca me teṣāṃ tathāgatānāṃ bodhimaṇḍopasaṃkramaṇavikurvitaṃ dṛṣṭam| sarveṣāṃ ca ahaṃ teṣāṃ tathāgatānāṃ kuśalamūleṣu sākṣībhūtā| etamahaṃ kulaputra jñānaduryodhanagarbhaṃ bodhisattvavimokṣaṃ jānāmi| kiṃ mayā śakyaṃ sarvatathāgatānubaddhānāṃ bodhisattvānāṃ sarvabuddhakathānudhāriṇāṃ sarvatathāgatajñānagahanapraviṣṭānāṃ cittakṣaṇadharmadhātuspharaṇānujavānāṃ tathāgatasamatāśarīrāṇāṃ sarvabuddhāśayavimalagarbhāṇāṃ sadābhinirhṛtasarvabuddhotpādānāmasaṃbhinnasarvabuddhakāyadūtānāṃ caryāṃ jñātuṃ guṇān vā vaktum|| gaccha kulaputra, idamihaiva jambudvīpe magadhaviṣaye kapilavastu nāma nagaram| tatra vāsantī nāma rātridevatā prativasati| tāmupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam|| atha khalu sudhanaḥ śreṣṭhidārakaḥ sthāvarāyāḥ pṛthivīdevatāyāḥ pādau śirasābhivandya sthāvarāṃ pṛthivīdevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sthāvarāyāḥ pṛthivīdevatāyā antikātprakrāntaḥ||31||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project