Digital Sanskrit Buddhist Canon

30 avalokiteśvaraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३० अवलोकितेश्वरः
30 avalokiteśvaraḥ|



atha khalu sudhanaḥ śreṣṭhidārako veṣṭhilasya gṛhapateranuśāsanīmanuvicintayan, taṃ bodhisattvādhimuktikośaṃ nigamayan, tadbodhisattvānusmṛtibalamanusmaran, taṃ buddhanetraparaṃparābalaṃ saṃdhārayan, taṃ buddhānantaryānusaṃdhimanugacchan, taṃ buddhanāmaśrotrānugamamanusmaran, taṃ buddhadharmadeśanānayamanulomayan, taṃ buddhadharmasamudāgamavyūhamavataran, tadbuddhābhisaṃbodhivinarditamadhimucyamānaḥ, tadacintyaṃ tathāgatakarmābhimukhīkurvan anupūrveṇa yena potalakaḥ parvatastenopasaṃkramya potalakaṃ parvatamabhiruhya avalokiteśvaraṃ bodhisattvaṃ parimārgan parigaveṣamāṇo'drākṣīdavalokiteśvaraṃ bodhisattvaṃ paścimadikparvatotsaṅge utsasaraḥprasravaṇopaśobhite nīlataruṇakuṇḍalakajātamṛduśādvalatale mahāvanavivare vajraratnaśilāyāṃ paryaṅkaṃ baddhvā upaviṣṭaṃ nānāratnaśilātalaniṣaṇṇāparimāṇabodhisattvagaṇaparivṛtaṃ dharmaṃ deśayamānaṃ sarvajagatsaṃgrahaviṣayaṃ mahāmaitrīmahākarūṇāmukhodyotaṃ nāma dharmaparyāyaṃ saṃprakāśayantam| dṛṣṭvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ praharṣitavikasitānimiṣanayanaḥ kṛtāñjalipuṭaḥ kalyāṇamitraprasādavegānugatāvikṣiptacetāḥ kalyāṇamitreṣu sakalabuddhadarśanasaṃjñī kalyāṇamitraprabhavasarvadharmameghasaṃpratīcchanasaṃjñī kalyāṇamitrādhīnasarvaguṇapratipattisaṃjñī kalyāṇamitrasamavadhānadurlabhasaṃjñī kalyāṇamitrodbhavadaśabalajñānaratnapratilābhasaṃjñī kalyāṇamitrasamudbhavākṣayajñānālokasaṃjñī kalyāṇamitrāśrayasaṃvardhitapuṇyapravālasaṃjñī kalyāṇamitrasaṃprakāśitasarvajñatādvārasaṃjñī kalyāṇamitroddeśitamahājñānasāgarāvatārasaṃjñī kalyāṇamitrasaṃjanitasarvajñatāsaṃbhārasamudayasaṃjñī yena avalokiteśvaro bodhisattvastenābhijagāma||



atha khalu avalokiteśvaro bodhisattvaḥ sudhanaṃ śreṣṭhidārakaṃ dūrata eva āgacchantamavalokya āmantrayāmāsa-ehi| svāgataṃ te anupamodārācintyamahāyānasaṃprasthitā jātamūlakavividhaduḥkhopadrutāpratiśaraṇasarvajagatparitrāṇāśayā sarvalokātikrāntānupamāprameyā sarvabuddhadharmādhyakṣatābhilāṣin mahākarūṇāvegāviṣṭa sarvajagatparitrāṇamate samantabhadradarśanacaryābhimukha mahāpraṇidhānamaṇḍalapariśodhanacitta sarvabuddhadharmameghasaṃdhāraṇābhilaṣitakuśalamūlopacayātṛptāśayakalyāṇamitrānuśāsanīsamyakpravṛtta-mañjuśrījñānasāgarasaṃbhūta guṇakamalākara buddhādhiṣṭhānapratilābhābhimukhaḥ samādhyālokavegapratilabdha sarvabuddhadharmameghasaṃdhāraṇābhilaṣitacitta buddhadarśanaprītiprasādavegapraharṣitamānasa acintyāpramāṇasucaritavegābhiṣyanditacetaḥ guṇapratipattivegaviśuddhapuṇyajñānakośa svayamabhijñāmukhasarvajñajñānamātravegaparasaṃdarśābhiprāya mahākaruṇāvegavipannamūlatathāgatajñānālokavega saṃdhāraṇamate||



atha khalu sudhanaḥ śreṣṭhidārako yena avalokiteśvaro bodhisattvastenopasaṃkramya avalokiteśvara bodhisattvasya pādau śirasābhivandya avalokiteśvaraṃ bodhisattvamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya, anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu avalokiteśvaro bodhisattvo jāmbūnadasuvarṇavarṇaṃ vicitrāprameyaprabhājālavāhavyūhameghapramuñcanaṃ dakṣiṇaṃ bāhuṃ prasārya lakṣaṇānuvyañjanavisṛtavividhavimalāmitakāyacittaprahlādasaṃjananaraśmipratānasaṃkusumitaṃ pāṇiṃ sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpya evamāha-sādhu sādhu kulaputra, yena te anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| ahaṃ kulaputra mahākaruṇāmukhāvilambaṃ nāma bodhisattvacaryāmukhaṃ prajānāmi| etacca kulaputra mahākaruṇāmukhāvilambaṃ bodhisattvacaryāmukhaṃ sarvajagadasaṃbhinnasattvaparipākavinayanapravṛttaṃ samantamukhasrotavijñaptisattvasaṃgrahavinayaparyupasthānam| so'haṃ kulaputra mahākaruṇāmukhāvilambabodhisattvacaryāmukhe pratiṣṭhitaḥ sarvatathāgatānāṃ ca pādamulānna vicalāmi, sarvasattvakāryeṣu ca abhimukhastiṣṭhāmi| dānenāpi sattvān saṃgṛhṇāmi| priyavāditayā arthakriyayā samānārthatayāpi sattvān saṃgṛhṇāmi| rūpakāyavidarśanenāpi sattvān paripācayāmi| acintyavarṇasaṃsthānarūpadarśanaviśuddhyā raśmijālotsargeṇāpi sattvān prahlādya paripācayāmi| yathāśayaghoṣodāhāreṇāpi yathābhimateryāpathasaṃdarśanenāpi vividhādhimuktisabhāgadharmadeśanayāpi nānārūpavikurvitenāpi kuśaladharmopacayapravṛttasattvacittasaṃcodanayāpi āśayānurūpavicitrāparimāṇanirmāṇasaṃdarśanenāpi nānājātyupapannasattvasabhāgarūpasaṃdarśanenāpi ekāvāsanivāsenāpi sattvān saṃgṛhṇāmi paripācayāmi| tena mayā kulaputra idaṃ mahākaruṇāmukhāvilambaṃ bodhisattvacaryāmukhaṃ pariśodhayatā sarvajagatpratiśaraṇapraṇidhirutpāditaḥ, yaduta sarvasattvaprapātabhayavigamāya sarvasattvasaṃtrāsakabhayapraśamanāya sarvasattvasaṃmohabhayavinivartanāya sarvasattvabandhanabhayasamucchedāya sarvasattvajīvitoparodhopakramabhayavyāvartanāya sarvasattvopakaraṇavaikalyabhayāpanayanāya sarvasattvajīvikābhayavyupaśamanāya| sarvasattvāślokabhayasamatikramaṇāya sarvasattvasāṃsārikabhayopaśamanāya sarvasattvaparṣacchāradyabhayavigamāya sarvasattvamaraṇabhayavyatikramāya sarvasattvadurgatibhayavinivartanāya sarvasattvatamondhakāraviṣamagatyapratyudāvartyāvabhāsakaraṇāya sarvasattvaviṣabhāgasamavadhānabhayātyantavigamāya sarvasattvapriyaviprayogabhayanirodhāya sarvasattvāpriyasaṃvāsabhayāpanayanāya sarvasattvakāyaparipīḍābhayasaṃyogāya sarvasattvacittaparipīḍanabhayanirmokṣaṇāya sarvasattvaduḥkhadaurmanasyopāyāsasamatikramāya sarvajagatpratiśaraṇapraṇidhyabhinirhāraḥ kṛtaḥ| anusmṛtimukhaṃ ca me sarvaloke'dhiṣṭhitaṃ sarvasattvabhayavyupaśamanāya| svanāmacakraṃ me sarvaloke'bhivijñaptaṃ sarvasattvabhayavigamāya| sarvajagadanantākṛtibhedaśamatho me kāye'dhiṣṭhito yathākālajagatprativijñaptaye| so'haṃ kulaputra, anenopāyena sattvān sarvabhayebhyaḥ parimocya anuttarāyāṃ samyaksaṃbodhau cittamutpādya avivartyān karomi buddhadharmapratilābhāya| etamahaṃ kulaputra mahākaruṇāmukhāvilambasya bodhisattvacaryāmukhasya lābhī| kiṃ mayā śakyaṃ samantabhadrāṇāṃ bodhisattvānāṃ sarvabuddhapraṇidhānamaṇḍalaviśuddhānāṃ samantabhadrabodhisattvacaryāgatiṃgatānāṃ kuśaladharmābhisaṃskārāvyavacchinnasrotānāṃ sarvabodhisattvasamādhiśrotrasadāsamāhitānāṃ sarvakalpasaṃvāsacaryāvivartyasrotānāṃ sarvatra adhvanayānugatasrotānāṃ sarvalokadhātvāvartaparivartasrotakuśalānāṃ sarvasattvākuśalacittavyupaśamakarasrotānāṃ sarvasattvakuśalacittasaṃvardhanasrotānāṃ sarvasattvasaṃsārasrotovinivartikarasrotānāṃ caryāṃ jñātuṃ guṇān vā vaktum||



tatredamucyate—



kṛtvā pradakṣiṇu stavitva ca gauraveṇa

prakānta dakṣiṇapathaṃ sudhanaḥ sudāntaḥ|

so paśyate ratnaparvatakandarasthaṃ

avalokiteśvaramṛṣiṃ karuṇāvihārim||1||



vajrāmaye giritaṭe maṇiratnacitre

siṃhāsane padumagarbhi niṣaṇṇa dhīro|

devāsurairbhujagakinnararākṣasaiśca

parivārito jinasutairvadi teṣa dharmam||2||



dṛṣṭvopajāta atulā sudhanasya prīti

upagamya vandati kramau guṇasāgarasya|

ovāca dehi mama ārya kṛpāṃ janitvā

śikṣāṃ tu ahu labhe ima bhadracaryām||3||



bāhuṃ praṇamya vimalaṃ śatapuṇyacitraṃ

prabhameghajāla vipulaṃ śubha muñcamānaḥ|

mūrdhni sthihitva sudhanasya viśuddhasattvo

avalokiteśvaru vidū vacanaṃ bhaṇāti||4||



ekaṃ vimokṣamukha jānami buddhaputra

sarvajināna karuṇāghanajñānagarbham|

saṃbhūta sarvajagatrāyaṇasaṃgrahāya

sarvatra vartati mamāpyatha ātmaprema||5||



trāyāmi sarvajanatāṃ vyasanairanekaiḥ

ye gāḍhabandhanagatāriṣu hastaprāptāḥ|

gātreṣu viddha tatha cārakasaṃniruddhā

mucyanti bandhanagatā mama nāma śrutvā||6||



utsṛṣṭaḥ vadhya nṛpatīna kṛtāparādhāḥ

kṣiptā iṣu na ca kramanti śarīri teṣām|

chidyanti śastra parivartati tīkṣṇa dhārā

ye nāmadheyu mama tatra anusmaranti||7||



rājāna madhyagata ye ca vivādaprāptā

vijinanti sarvaripavo'tha śubhe labhante|

vardhanti sarva yaśa mitrakule dhanāni

bhontī adharṣiya smaritvana mahya nāma||8||



coraṃbhayā aribhayā aṭavīpraveśāḥ

siṃhaṛddhadvīpicamarīmṛgavyālakīrṇāḥ|

gacchanti nirbhaya jinitvana sarvaśatrūn

ye nāmadheyu mama kecidanusmaranti||9||



kṣiptā manāgiritaṭītu praduṣṭacittai-

raṅgārakarṣu jvalitā api co vadhārtham|

padmāṅkurā jalanidhi jvalanā bhavanti

ye nāmadheyu mama kecidanusmaranti||10||



prakṣipta sāgarajale na marenti tatra

nadyāṃ na cohyati na dahyati cāgnimadhye|

sarve anartha na bhavantyapi cārthasiddhiḥ

nāmaṃ mamā anusmaritva muhūrtakaṃ pi||11||



haḍidaṇḍabandhanigaḍāśca tathā kudaṇḍā

avamānanā tatha vimānana ṭhambhanāśca|

ākrośatāḍanavibhartsanatarjanāśca

mama nāmadheyu smaramāṇa labhanti mokṣam||12||



ye vairiṇo vivarachidragaveṣiṇaśca

nityapraduṣṭamana ye ca avarṇavādī|

sahadarśanena tada maitramanā bhavanti

bheṣyanti varṇi śruta mahya smaritva nāma||13||



vetālamantratha kakhorda sadā prayuktā

ghātārtha teṣa ripavaḥ stimitā bhavanti|

teṣa śarīri na kramanti viṣā aśeṣā

ye nāmadheṣu mama kecidanusmaranti||14||



nāgendrārākṣasagaṇairgaruḍaiḥ piśācaiḥ

kumbhāṇḍapūtanaviheḍakaraudracittaiḥ|

ojoharairbhayakaraiḥ supināntare'pi

śāmyanti sarvi mama nāma anusmaritvā||15||



mātāpitāsuhṛdajñātikabāndhavehi

nāviprayogu na pi cāpriyasaṃprayogaḥ|

na dhanakṣayo nāpi upaiti daridrabhāvaṃ

nāmaṃ mamā anusaritva muhūrtakaṃ pi||16||



na ca gacchati cyuta ito narakaṃ avīciṃ

na tiraścayoni na ca preta na cākṣaṇāni|

deve manuṣya upapadyati śuddhasattvo

yo nāmadheyu mama kecidanusmaranti||17||



na ca andhakāṇabadhirā na pi carcigātrā

na ca raudra khañjā atha cāṭaka prekṣaṇīyā|

sarvendriyairavikalā bahukalpakoṭyo

bhontī narā mama smaritvana nāmadheyam||18||



avalokiteti mama te sugatiṃ vajranti

yo puṣpamuṣṭi mama okirate śarīre|

dhūpāṃśca dhūpayati yaśca dadāti chatraṃ

vistārikai puja karoti prasannacitto

mama buddhakṣetri sa ca bheṣyati dakṣiṇīyaḥ||19||



upapadyate itu cyavitvana śuddhasattvo

buddhāna saṃmukha daśaddiśi lokadhātau|

buddhāṃśca paśyati śṛṇoti ca teṣa dharmaṃ

ye nāmadheyu mama kecidanusmaranti||20||



ete tathānya kṣayituṃ nimituṃ na śakyā

yāvaccupāyi ahu sattva vinemi loke|

eko vimokṣa mama bhāvitu buddhaputra

nāhaṃ guṇān guṇadharāṇa vijāni sarvān||21||



aṣṭāpadākṛtu daśaddiśi lokadhātau

kalyāṇamitra samupāsita sūdhanena|

na ca tṛptu dharma śruṇamāṇu jinaurasānāṃ

kasmānna prīti bhavati śruṇamāna dharmam||22||



tena khalu punaḥ samayena ananyagāmī nāma bodhisattvaḥ pūrvasyāṃ diśi gaganatalenāgatya sahāyā lokadhātoścakravālaśikhare pratyaṣṭhāt| samantarapratiṣṭhāpitau ca ananyagāminā bodhisattvena sahāyā lokadhātoścakravālaśikhare pādau, tatkṣaṇādiyaṃ sahālokadhātuḥ ṣaḍvikāraṃ prākampata, anekaratnamayī ca saṃsthitābhūt| tathārūpā ca ananyagāminā bodhisattvena kāyāt prabhā pramuktā, yayā prabhayā sarvacandrasūryaprabhā paryādattāḥ, sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānāmagnimaṇijyotiṣāṃ ca prabhā jihmīkṛtāḥ, sarvamahānarakāścāvabhāsitāḥ, sarvatiryagyoniyamalokagatigahanaṃ cāvabhāsitam, sarvāpāyaduḥkhāni ca tadanantaraṃ praśāntāni| sarvasattvānāṃ ca kleśā na bādhante| vividhaśokaśalyaduḥkhāni ca prasrabdhāni| sarvaṃ cedaṃ buddhakṣetraṃ sarvaratnameghairabhipravarṣan sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvyūhasarvapūjāmeghairabhipravarṣan bhagavantamupasaṃkrāntaḥ| sa cāsyāśrayaḥ sarvasattvabhavanapratibhāsaprāpto yathāśayasattvasaṃtoṣaṇābhimukhaḥ| tasmiṃśca potalake parvate'valokiteśvarasya bodhisattvasyāntikamupasaṃkrāntaḥ saṃdṛśyate sma||



atha khalu avalokiteśvaro bodhisattvaḥ sudhanaṃ śreṣṭhidārakametadavocat-paśyasi tvaṃ kulaputra ananyagāminaṃ bodhisattvamiha parṣanmaṇḍale saṃprāptam? āha-paśyāmi ārya| āha-etaṃ kulaputra ananyagāminaṃ bodhisattvamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu sudhanaḥ śreṣṭhidārako'valokiteśvarasya bodhisattvasya pādau śirasābhivandya avalokiteśvaraṃ bodhisattvamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya avalokiteśvarasya bodhisattvasyāntikātprakrāntaḥ||28||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project