Digital Sanskrit Buddhist Canon

28 vasumitrā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २८ वसुमित्रा
28 vasumitrā|



atha khalu sudhanaḥ śreṣṭhidārakastayā mahāprajñāvidyutāvabhāsitacittaḥ, taṃ sarvajñajñānālokaṃ nidhyāyan, taṃ dharmatāsvabhāvabalāvabhāsaṃ samanupaśyamānaḥ, sarvasattvarutavijñaptikośaṃ dhāraṇīnayaṃ dṛḍhīkurvan, taṃ sarvatathāgatadharmacakrasaṃdhāraṇaṃ dhāraṇīnayaṃ vipulīkurvan, taṃ sarvajagaccharaṇaṃ mahākaruṇābalamupastambhayan, taṃ sarvadharmanayālokamukhasamutthānaṃ sarvajñatāvegaṃ pratyavekṣamāṇaḥ, tāṃ vipuladharmadhātumaṇḍalaspharaṇapraṇidhipariśuddhimanuvartamānaḥ, taṃ sarvadharmadigavabhāsajñānālokamuttāpayamānaḥ, tatsarvadharmadaśadiglokadhātuvyūhaspharaṇamabhijñānabalaṃ nirharan, taṃ sarvabodhisattvakarmasmṛtyupādānārambhanistīraṇapraṇidhiṃ paripūrayan anupūrveṇa yena durge janapade ratnavyūhaṃ nagaraṃ tenopasaṃkrānto vasumitrāṃ bhāgavatīṃ parimārgan| tatra ye puruṣā vasumitrāyā bhāgavatyā guṇānabhijñā jñānagocarāvidhijñāśca, teṣāmetadabhavat-kimasya evaṃ śāntadāntendriyasya evaṃ saṃprajānasya evamabhrāntasya evamavikṣiptamānasasya evaṃ yugamātraprekṣiṇaḥ evaṃ vedanābhiraparyādattacittasya evamanimittagrāhiṇaḥ sarvarūpagateṣu utkṣiptacakṣuṣaḥ evamavyagramānasasya gambhīraceṣṭasyābhirūpasya sāgarakalpasya akṣobhyānabalīnacittasya vasumitrayā bhāgavatyā kāryam? na hīdṛśā rāgaratā bhavanti, na viparyastacittāḥ| nedṛśānāmaśubhasaṃjñā samudācarati| nedṛśāḥ kāmadāsā bhavanti| nedṛśāḥ strīvaśagā bhavanti| nedṛśā māragocare caranti| nedṛśā māraviṣayaṃ niṣevante| nedṛśāḥ kāmapaṅke saṃsīdanti| nedṛśā mārapāśairbadhyante| nākāryakāriṇo bhavanti| ye punarvasumitrāyā bhāgavatyā guṇaviśeṣābhijñā jñānagocarapratyakṣā vā, te evamāhuḥ-sādhu sādhu kulaputra, sulabdhāste lābhāḥ, yastvaṃ vasumitrāṃ bhāgavatīṃ paripraṣṭavyāṃ manyase| niyamena tvaṃ buddhatvaṃ prārthayase| niyamena tvaṃ sarvasattvapratiśaraṇamātmānaṃ kartukāmaḥ| niyamena tvaṃ sarvasattvānāṃ rāgaśalyamuddhartukāmaḥ| niyamena tvaṃ śubhasaṃjñāṃ vikaritukāmaḥ| eṣā kulaputra vasumitrā bhāgavatī nagaraśṛṅgāṭakasyottareṇa svagṛhe tiṣṭhati||



atha khalu sudhanaḥ śreṣṭhidāraka idaṃ vacanamupaśrutya tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena vasumitrāyā bhāgavatyā niveśanam, tenopasaṃkramya tadgṛhamadrākṣīdvipulaṃ ca vistīrṇaṃ ca daśaratnaprākāraparikṣiptaṃ daśaratnatālapaṅktiparivṛttam| daśabhiḥ parikhābhirgandhodakābhirdivyaratnotpalapadmakumudapuṇḍarīkasaṃchāditasalilābhiḥ aṣṭāṅgopetavāriparipūrṇābhiḥ kanakavālikāsaṃstīrṇatalābhiḥ manoharagandhalulitasugandhīkṛtodakābhiḥ anekaratnaprākāropaśobhitābhiḥ samantādanuparikṣiptam, sarvaratnamayabhavanavimānakūṭāgārasuvibhaktodviddhaniryūhatoraṇagavākṣajālārdhacandrasiṃhapañjara-vicitrajyotirdhvajamaṇiratnojjvalitatejasam, asaṃkhyeyavividharatnaprākāropaśobhitaṃ vaiḍūryakhacitaratnahārasaṃskṛtatalaṃ sarvadivyasubhagandhavāsitopacāraṃ mahākālāgarudhūpadhūpitasugandhaṃ sarvānulepanaviliptopacāraṃ sarvaratnakhoṭakaracitaprākāraṃ vividharatnapratyarpitajāmbūnadajālasaṃchāditakūṭaṃ kanakaghaṇṭājālaśatasahasravāteritapramuktamadhuramanojñanirghoṣaṃ sarvaratnapuṣpameghaprasṛtaprakīrṇaratnakusumālaṃkāraṃ sarvaratnavicitradhvajopaśobhitadvāraṃ nānāmaṇiratnaprabhājvālālokāparyantanirdeśaṃ prabhūtamaṇivicitradrumaśākhāvajraśilāprakaṭanidhiśatasahasranicayākṣayakośaṃ daśamahodyānapratimaṇḍitam| sa tatrāpaśyadvasumitrāṃ bhāgavatīmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkalatayā samanvāgatāṃ suvarṇavarṇacchavimabhinīlakeśīṃ suvibhaktasamāṅgapratyaṅgaśarīrāṃ sarvakāmadhātukadevamanuṣyātikrāntavarṇarūpasaṃsthānaśobhāṃ brahmātirekasvarāṃ sarvasattvarutamantravidhijñāṃ sarvasvaravyūhopetakāntasvarāṃ cakrākṣaravyūhavimokṣakauśalyānugatāṃ sarvaśilpaśāstrakauśalaniryātāṃ dharmajñānamāyākauśalasuśikṣitāṃ sarvākārabodhisattvopāyanayapratilabdhāṃ vicitraratnābharaṇavibhūṣitāṃ manojñakāyāṃ sarvaratnamayaprabhāsvarajālasaṃchāditaśarīrām asaṃkhyeyadivyamaṇiratnābharaṇavyūhapratimaṇḍitojjvaladehāṃ cintārājamahāmaṇiratnābaddhamakuṭāṃ vajraratnavicitrasiṃhakāntamaṇiratnopaśobhitamadhyavaiḍūryamaṇihārāvasaktakaṇṭhāmabhinnakuśala-mūlacaryāsabhāgaikapraṇidhānamanāpamahāparivārāmakṣayapuṇyajñānamahānidhānakośām| tayā ca sarvaṃ tadgṛhaṃ sarvaratnabhavanavimānavyūhaṃ svaśarīraniryātayā premaṇīyayā kāyaprahlādasukhasaṃjananyā cittaudbilyaprītikaraṇyā udārayā prabhayā sphuṭabhavabhāsitamapaśyat||



atha khalu sudhanaḥ śreṣṭhidārako vasumitrāyā bhāgavatyāḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārye, anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryā bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryā-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| sā avocat-mayā kulaputra virāga koṭīgato nāma bodhisattvavimokṣaḥ pratilabdhaḥ| sāhaṃ kulaputra devānāmapsarorūpavarṇasaṃsthānārohapariṇāhātirekaprabhāsvaraviśuddhyā yathāśayādhimuktānāmābhāsamāgacchāmi| evaṃ nāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇāṃ kanyārūpavarṇasaṃsthānārohapariṇāhātirekaprabhāsvaraviśuddhā yathāśayādhimuktānāmābhāsamāgacchāmi| ye ca sattvā māmupasaṃkrāmanti rāgaparyavasthitacetasaḥ, teṣāmahaṃ kulaputra sarveṣāṃ rāgavirāgatāyai dharmaṃ deśayāmi| te ca taṃ dharmaṃ śrutvā rāgavirāgatāmanuprāpnuvanti, asaṅgaviṣayaṃ ca nāma bodhisattvasamādhiṃ pratilabhante| kecinmama sahadarśanena rāgavirāgatāmanuprāpnuvanti, prāmodyaratiṃ ca nāma bodhisattvasamādhiṃ pratilabhante| kecidālapanamātreṇa rāgavirāgatāmanuprāpnuvanti, asaṅgasvarakośaṃ ca nāma bodhisattvasamādhiṃ pratilabhante| kecitpāṇigrahamātreṇa rāgavirāgatāmanuprāpnuvanti, sarvabuddhakṣetrānugamanapratiṣṭhānaṃ ca nāma bodhisattvasamādhiṃ pratilabhante| kecidekāvāsamātrakeṇa rāgavirāgatāmanuprāpnuvanti, visaṃyogālokaṃ ca nāma bodhisattvasamādhiṃ pratilabhante| kecitprekṣitamātreṇa rāgavirāgatāmanuprāpnuvanti, praśāntākāravyūhaṃ ca nāma bodhisattvasamādhiṃ pratilabhante| kecidvijṛmbhitamātreṇa rāgavirāgatāmanuprāpnuvanti, parapravādivikṣobhaṇaṃ ca nāma bodhisattvāsamādhiṃ pratilabhante| kecinnimīlanamatreṇa rāgavirāgatāmanuprāpnuvanti, buddhaviṣayālokaṃ ca nāma bodhisattvasamādhiṃ pratilabhante| kecidāliṅganamātreṇa rāgavirāgatāmanuprāpnuvanti, sarvajagatsaṃgrahāparityāgagarbhaṃ ca nāma bodhisattvasamādhiṃ pratilabhante| kecitparicumbanamātreṇa rāgavirāgatāmanuprāpnuvanti, sarvajagatpuṇyakośasaṃsparśanaṃ ca nāma bodhisattvasamādhiṃ pratilabhante| ye kecitsattvā mamāntikamupasaṃkrāmanti, sarvāṃstānahamatraiva virāgakoṭīgate asaṅgasarvajñatābhūmyabhimukhe bodhisattvavimokṣe pratiṣṭhāpayāmi||



āha-kutra tvayā ārye kuśalamūlamavaropitam, kīdṛśaṃ ca karmopacitam, yasyāstaveyamīdṛśī saṃpat? āha-smarāmi kulaputra, atīte'dhvani atyuccagāmī nāma tathāgato'rhan samyaksaṃbuddho loke udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| tasya kulaputra atyuccagāminastathāgatasya sattvānāmanukampārthaṃ sumukhāṃ nāma rājadhānīṃ praviśataḥ indrakīlamākrāmataḥ sarvaṃ tannagaraṃ prākampata| vipulavistīrṇaṃ ca anekaratnamayaṃ saṃsthitamabhūt anekaratnaprabhāvyūhaṃ vividharatnapuṣpābhikīrṇaṃ nānādivyatūryapramuktanirghoṣam| udārāprameyadevakāyameghapracchannaṃ ca antarīkṣaṃ saṃsthitamabhūt| ahaṃ ca kulaputra tena samayena sumatirnāma śreṣṭhibhāryā abhūvam| tato me buddhaprātihāryasaṃcoditayā svāminā sārdhaṃ pradhāvitvā tasya tathāgatasya vīthīmukhamupasaṃkrāntasya udāraprasādajātayā ekā ratnakākaṇiḥ pratipāditā| tadā ca mañjuśrīḥ kumārabhūtastasya bhagavato'tyuccagāminastathāgatasyopasthānako'bhūt| tenāhamanuttarāyāṃ samyaksaṃbodhau cittamutpāditā| etamahaṃ kulaputra virāgakoṭīgataṃ bodhisattvavimokṣaṃ prajānāmi| kiṃ mayā śakyamanantopāyajñānakauśalapratiṣṭhitānāṃ bodhisattvānāṃ vipulākṣayapuṇyakośānāmaparājitajñānaviṣayāṇāṃ caryāṃ jñātum, guṇān vā vaktum||



gaccha kulaputra, ihaiva dakṣiṇāpathe śubhapāraṃgamaṃ nāma nagaram| tatra veṣṭhilo nāma gṛhapatiścandanapīṭhaṃ tathāgatacaityaṃ pūjayati| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu sudhanaḥ śreṣṭhidārako vasumitrāyā bhāgavatyāḥ pādau śirasābhivandya vasumitrāṃ bhāgavatīmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya vasumitrāyā bhāgavatyā antikāt prakrāntaḥ||26||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project