Digital Sanskrit Buddhist Canon

26 jayottamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २६ जयोत्तमः
26 Jayottamaḥ|



atha khalu sudhanaḥ śreṣṭhidārako mahāmaitryapramāṇasattvadhātuspharaṇacitto mahākaruṇāsnehābhiṣyanditasaṃtāno vipulapuṇyajñānasaṃbhāravyūhopacitaḥ sarvakleśarajastamomalapaṅkāpagato dharmasamatānugamo nimnonnatasarvajñatāmārgaprasṛtaḥ aparimāṇākuśaladharmāvatāramukhoddhṛtaḥ sarvākuśalābhedyadṛḍhavīryabalaparākramaḥ acintyabodhisattvasamādhivipulaprasrabdhimukhasamarpitaḥ prajñābhāskaratejovabhāsavidhūtaniravaśeṣāvidyāndhakāraḥ sukhaśītalopāyamāruteritajñānakusumāvakīrṇo mahāpraṇidhānasamudraniryāṇajñānanayānukūlaḥ apratihatadharmadhātuspharaṇajñānaḥ akṣuṇṇasarvajñatāpurapraveśābhimukhaḥ bodhisattvamārgamabhikāṅkṣamāṇo yena nandihāraṃ nagaraṃ tenopasaṃkramya jayottamaṃ śreṣṭhinaṃ parimārgan parigaveṣamāṇo'drākṣīt pūrveṇa nadihārasya nagarasya paryante vicitradhvajāyāmaśokavanikāyāmanekagṛhapatisahasraparivṛtaṃ vividhāni nagarakāryāṇi pariniṣṭhāpayantaṃ tadāgamya ca dhārmīṃ kathāṃ kathayantam, sarvāhaṃkārasamudyotāya, sarvamamakārotsargāya, sarvaparigrahaparityāgāya, sarvavastugrahaṇapratinisargāya, sarvābhiniveśanirdāraṇāya, sarvatṛṣṇābandhanacchedanāya, sarvadṛṣṭigatakapāṭanirbhedanāya, sarvasaṃśayavimativicikitsātimiravidhamanāya, māyāśāṭhyakāluṣyāpanayanāya, īrṣyāmātsaryamalasaṃśodhanāya, cittasaraḥprasādanāya, anāvilacittatāyāṃ sattvapratiṣṭhāpanatāyai, anāvilaśraddhābalotpādanatayā buddhadarśanābhirocanatāyai, bodhisattvabalodbhāvanatayā buddhadharmasaṃpratīcchanatāyai, bodhisattvacaryāsūcanatayā bodhisattvasamādhibalajananatāyai, bodhisattvaprajñābalasaṃdarśanatayā bodhisattvasmṛtibalaviśuddhyuttāraṇatāyai dharmaṃ deśayamānaṃ yaduta bodhicittotpādābhirocanāya||



atha khalu sudhanaḥ śreṣṭhidārakastatkathāparyavasānamāgamayitvā jayottamasya śreṣṭhinaḥ pādayoḥ praṇipatya suciramabhināmya dharmagauravapratilabdhenāśayena evaṃ vācamudīrayāmāsasudhano'smi, sudhano'smi ārya, bodhisattvacaryāṃ parimārgāmi| tadvadatu me āryo yathāhaṃ bodhisattvacaryāyāṃ śikṣeyam| yathā śikṣamāṇaḥ sarvasattvaparipākavinayakāyeṣvabhimukho bhaveyam| sarvabuddhadarśanaṃ na vijahyām| sarvabuddhadharmaṃ śṛṇuyām| sarvabuddhadharmameghān saṃdhārayeyam| sarvabuddhadharmanayeṣu pratipadyeyam| sarvalokadhātuṣu bodhisattvacaryāyāṃ careyam| sarvakalpasaṃvāseṣu bodhisattvacaryayā na parikhidyeyam| sarvatathāgatavikurvitānyājānīyām| sarvabuddhādhiṣṭhānāni saṃpratīccheyam| sarvatathāgatabaleṣu ca avabhāsaṃ pratilabdho bhaveyam||



atha khalu jayottamaḥ śreṣṭhī sudhanaṃ śreṣṭhidārakamevamāha-sādhu sādhu kulaputra, yena te anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| ahaṃ kulaputra sarvagāminībodhisattvacaryāmukhaṃ pariśodhayāmi yaduta abhāvapratiṣṭhitānabhisaṃskāravipratilābhabalena| so'hamiha sarvagāminībodhisattvacaryāpariśuddhimukhe sthitvā sarvatrisāhasramahāsāhasre lokadhātau sarvatridaśadevalokeṣu sarvayāmabhavaneṣu sarvatuṣitadevalokeṣu sarvanirmāṇaratidevalokeṣu sarvaparanirmitavaśavartidevalokeṣu sarvamārabhavaneṣu sarvakāmādhātuṣu devanikāyāntargateṣu sarvadevabhavaneṣu sarvanāgalokeṣu sarvanāgabhavaneṣu, sarvayakṣalokeṣu sarvayakṣabhavaneṣu, sarvarākṣasalokeṣu sarvarākṣasabhavaneṣu, sarvakumbhāṇḍalokeṣu sarvakumbhāṇḍabhavaneṣu, sarvapretalokeṣu sarvapretabhavaneṣu, sarvagandharvalokeṣu sarvagandharvabhavaneṣu, sarvāsuralokeṣu sarvāsurabhavaneṣu, sarvagaruḍalokeṣu sarvagaruḍabhavaneṣu, sarvakinnaralokeṣu sarvakinnarabhavaneṣu, sarvamahoragalokeṣu sarvamahoragabhavaneṣu, sarvamanuṣyalokeṣu sarvamanuṣyabhavaneṣu, sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣu sarvakāmadhātvantargatāsu sarvasattvagatiṣu dharmaṃ deśayāmi| adharmaṃ pratijahāmi| vivādaṃ praśamayāmi| vigrahaṃ vyāvartayāmi| kalahaṃ vyupaśamayāmi| yuddhaṃ nivārayāmi| raṇamupaśamayāmi| vairamuparamayāmi| bandhanāni cchinadmi| cārakāṇi bhinadmi| bhayāni vinivartayāmi| akuśalakarmābhisaṃskārān samucchinadmi| prāṇivadhāt sattvān vinivārayāmi| adattādānāt kāmamithyācārāt mṛṣāvādāt paiśunyāt pārūṣyāt saṃbhinnapralāpādabhidhyāyā vyāpādāt mithyādṛṣṭeḥ sattvānnivārayāmi| sarvakāryebhyaḥ sattvān vinivārayāmi| sarvadharmakuśaladharmakriyāsvanuvartayāmi| sarvasattvān sarvaśilpāni śikṣayāmi| lokahitāvahāni sarvaśāstrāṇi dyotayāmi, prakalpayāmi, prakāśayāmi, prabhāvayāmi lokapraharṣaṇatāyai| sattvaparipākāya sarvapāṣaṇḍānanuvartayāmi| uttarijñānaviśeṣasūcanatāyai sarvadṛṣṭigatavinivartanatāyai sarvabuddhadharmārocanatāyai yāvadbrahmaloke'pi sarvarūpadhātukān devānabhibhūya dharmaṃ deśayāmi| yathā ceha trisāhasramahāsāhasre lokadhātau, tathā daśasu dikṣu daśānabhilāpyabuddhakṣetrakoṭīniyutaśatasahasraparamāṇurajaḥsameṣu lokadhātuṣu dharmaṃ deśayāmi| buddhadharmān deśayāmi| bodhisattvadharmān śrāvakadharmān pratyekabuddhadharmān deśayāmi| narakān deśayāmi| narakagāminīṃ pratipadaṃ deśayāmi| nairayikasattvakāraṇāṃ deśayāmi| tiryagyoniṃ deśayāmi| tiryagyonigatisaṃbhedaṃ tiyagyonigatigāminīṃ pratipadaṃ tiryagyonyupapattiduḥkhaṃ deśayāmi| yamalokaṃ deśayāmi, yamalokagāminīṃ pratipadaṃ yamalokaduḥkhaṃ deśayāmi| svargalokaṃ deśayāmi, svargalokagāminīṃ pratipadaṃ svargalokaratyupacāraparibhogaṃ deśayāmi| manuṣyalokaṃ deśayāmi, manuṣyalokagatigāminīṃ pratipadaṃ manuṣyalokasukhaduḥkhānubhavavaicitryaṃ deśayāmi| iti hi kulaputra lokadharmaṃ deśayāmi| lokasamudayaṃ lokāstaṃgamanaṃ lokādīnavaṃ lokaniḥsaraṇamapi deśayāmi, yaduta bodhisattvamārgasaṃprakāśanatāyai saṃsāradoṣavinivartanatāyai sarvajñatāguṇasaṃdarśanatāyai bhavagatisaṃmohaduḥkhasaṃpraśamanatāyai anāvaraṇadharmatārocanatāyai lokapravṛttikriyāparidīpanatāyai sarvalokapravṛttisukhaduḥkhasūcanatāyai sarvajagatpratiṣṭhāsaṃjñāgatavibhāvanatāyai anālayatathāgatadharmābhidyotanatāyai sarvakarmakleśacakravyāvartanatāyai tathāgatadharmacakrapravartanasūcanatāyai dharmaṃ deśayāmi| etamahaṃ kulaputra sarvagāminībodhisattvacaryāviśuddhimukhamavabhāsapratiṣṭhitānabhisaṃskāravimalavyūhaṃ prajānāmi| kiṃ mayā śakyaṃ sarvābhijñānāṃ bodhisattvānāṃ sarvakṣetratalamāyāgatajñānaśarīraspharaṇānāṃ samantacakṣurjñānabhūmipratilabdhānāṃ sarvavākpatharutavijñaptiparamaśrotrāṇāṃ tryadhvaspharaṇadharmamukhālokavaśitāprāptānāṃ sarvadharmasamavasaraṇajñānavaśitādhipativīrapuruṣāṇāmacintyāpramāṇayathāśayasattvavijñapanā-saṃbhinnasvaramaṇḍalaprabhūtaruciratanujihvānāṃ nānābhiprāyasattvasamudraruciravarṇasaṃsthānasarvabodhisattvasamamāyopamaśarīrāṇāṃ sarvatathāgatādvayākalpācintyaśarīraparamāṇāṃ sarvatryadhvānusṛtajñānakāyānāṃ gaganatalavipulāpramāṇagocaraviṣayāṇāṃ caryāṃ jñātuṃ guṇān vā vaktum||



gaccha kulaputra, ihaiva dakṣiṇāpathe śroṇāparānteṣu janapadeṣu kaliṅgavanaṃ nāma nagaram| tatra siṃhavijṛmbhitā nāma bhikṣuṇī prativasati| tāmupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu sudhanaḥ śreṣṭhidārako jayottamasya śreṣṭhinaḥ pādau śirasābhivandya jayottamaṃ śreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya jayottamasya śreṣṭhino'ntikāt prakrāntaḥ||24||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project