Digital Sanskrit Buddhist Canon

23 sarvagāmī

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २३ सर्वगामी
23 sarvagāmī|



atha khalu sudhanaḥ śreṣṭhidārako'calāmupāsikāmāmukhīkṛtya acalāyā upāsikāyā anuśāsanīmanusmaran, yadacalayopāsikayā darśitaṃ śrāvitaṃ deśitaṃ saṃvarṇitaṃ yojitaṃ vibhaktaṃ prabhāvitaṃ visṛtaṃ tatsaṃbhāvayan, anusaran, anuvicintayan avataran bhāvayan nigamayan nidhyāyan avabhāsayan samīkurvan anupūrveṇa deśena deśaṃ janapadena janapadamanucaṃkraman anuvicaran yenāmitatosalo janapadastenopajagāma| upetya tosalaṃ nagaraṃ parimārgan parigaveṣamāṇo'nupūrveṇa tosalaṃ nagaramanuprāptaḥ| sūryāstaṃgamanakāle sa tosalaṃ nagaramanupraviśya madhye nagaraśṛṅgāṭakasya sthitvā vīthīmukhena vīthīmukhaṃ catvareṇa catvaraṃ rathyayā rathyāṃ sarvagāminaṃ parivrājakaṃ parigaveṣamāṇo vyavacārayan adrākṣīdrātryāṃ praśāntāyāṃ tosalasya nagarasyottare digbhāge sulabhaṃ nāma parvatam| tasya śikhare vividhatṛṇagulmauṣadhivanārāmaracite mahāvabhāsaprāptaṃ bhāskaramivoditam| tasya tamavabhāsaṃ dṛṣṭvā udāraprītivegasaṃjātasya etadabhavat-asaṃśayamahamatra parvataśikhare kalyāṇamitraṃ drakṣyāmīti| sa tasmānnagarādabhiniṣkramya yena sulabhaḥ parvataḥ, tenopetya sulabhaṃ parvatamabhiruhya yena tanmahāvabhāsaṃ parvataśikharaṃ tenopasaṃkrāmannadrākṣīddūrata eva sarvagāminaṃ parivrājakaṃ mahābrahmātirekavarṇaṃ śriyā dedīpyamānaṃ daśabhirbrahmasahasraiḥ parivṛtaṃ caṃkrame caṃkramyamāṇam| sa tasya pādau śirasābhivandya tamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| āha-sādhu sādhu kulaputra, yastvamanuttarāṃ samyaksaṃbodhimabhisaṃprasthitaḥ| ahaṃ kulaputra sarvagāmī sarvatrānugatāyāṃ bodhisattvacaryāyāṃ sthitaḥ samantamukhavyavacāraṇālokena samādhimukhena abhāvapratiṣṭhitayā āryānabhisaṃskārikayā samantadharmadhātutalabhedena ca prajñāpāramitājñānālokamukhena samanvāgataḥ| so'haṃ kulaputra sarvasattvabhājanalokavyavacāreṣu sarvasattvagativyavacāreṣu sarvasattvacyutimukheṣu sarvasattvopapattimukheṣu sarvabhavagatisaṃbhedeṣu vividhopapattyāyatanavicitre lokasaṃniveśe vicitravarṇasaṃsthānārohapariṇāhānāṃ sattvānāṃ nānāvidhopapattisaṃyojanānāṃ nānāprayogāṇāṃ vicitrādhimuktānāṃ yaduta devagatiparyāpannānāṃ nāgagatiparyāpannānāṃ yakṣagatiparyāpannānāṃ gandharvagatiparyāpannānāmasuragatiparyāpannānāṃ garuḍagatiparyāpannānāṃ kinnaragatiparyāpannānāṃ mahoragagatiparyāpannānāṃ narakagatiparyāpannānāṃ tiryagyonigatiparyāpannānāṃ yamalokagatiparyāpannānāṃ manuṣyagatiparyāpannānāmanuṣyagatiparyāpannānāṃ vividhadṛṣṭigatiniśritānāṃ śrāvakayānādhimuktānāṃ pratyekabuddhayānādhimuktānāṃ mahāyānādhimuktānāṃ sattvānāmarthaṃ karomi vividhairupāyairvividhairjñānanayaprayogaiḥ| yaduta keṣāṃcitsattvānāṃ vividhalaukikaśilpaśikṣaṇatayā arthaṃ karomi sarvaśilpajñānabhedavatīdhāraṇyālokena| keṣāṃcit sattvānāṃ catuḥsaṃgrahavastuprayogeṇa arthaṃ karomi yaduta sarvajñajñānopanayanāya| keṣāṃcit sattvānāṃ pāramitāsaṃvarṇanatayā arthaṃ karomi yaduta sarvajñatāpariṇāmajñānanayālokasaṃjananatayā| keṣāṃcit sattvānāṃ bodhicittasaṃvarṇanatayā arthaṃ karomi yaduta bodhibījāvipraṇāśopastambhasaṃjananatayā| keṣāṃcit sattvānāṃ sarvākārabodhisattvacaryāsaṃvarṇanatayā arthaṃ karomi yaduta sarvabuddhakṣetrapariśodhanasarvasattvaparipākapraṇidhisaṃjananatāyai| keṣāṃcit sattvānāmudvegasaṃjananatayā arthaṃ karomi yaduta duścaritavipākaniṣyandanarakagatiduḥkhavedanānubhavasaṃdarśanatayā| keṣāṃcit sattvānāṃ mahāprītisaṃjananatayā arthaṃ karomi yaduta sarvatathāgatāvaropitadakṣiṇāniyatasarvajñatāphalaparyavasāne'bhyudīraṇatayā| keṣāṃcit sattvānāṃ sarvatathāgataguṇavarṇasaṃprakāśanatayā arthaṃ karomi yaduta buddhaguṇaśarīrābhilāṣasarvajñatāpraṇidhisaṃjananatāyai| keṣāṃcit sattvānāṃ buddhamāhātmyasūcanayā arthaṃ karomi yaduta avivartyānābhogāpratiprasrabdhabuddhakāryānuṣṭhānasaktabuddhakāyapratilambhābhilāṣasaṃjananatāyai| keṣāṃcit sattvānāṃ buddhādhipateyatāsaṃdarśanatayā arthaṃ karomi yaduta anabhibhūtabuddhātmabhāvasaṃpatpratilābhābhilāṣasaṃjananatāyai|



api tu khalu punarahaṃ kulaputra, iha nagare tosale sarvarathyāsu sarvacatvareṣu sarvaśṛṅgāṭakeṣu sarvavīthīmukheṣu sarvagṛheṣu sarvaśreṇiṣu sarvakuleṣu sarvakulaparivarteṣu yathāsaṃnipatitānāṃ strīpuruṣadārakadārikāṇāṃ yathāśayānāṃ yathāprayogāṇāṃ yathādhipateyānāṃ yathāvyavacārāṇāṃ tatsabhāgāni ātmabhāvārohapariṇāhasaṃsthānāni abhinirhṛtya dharmaṃ deśayāmi| na ca te sattvā avabudhyante kenedaṃ deśitam, kuto vāyamiti| anyatra śrutvā tathatvāya pratipadyante| ye'pīme kulaputra jambudvīpe ṣaṇṇavatiyo pāṣaṇḍā vividhadṛṣṭigatābhiniviṣṭāḥ, tatrāpyahaṃ sarvatrānugacchāmi vividhadṛṣṭigatasaktānāṃ sattvānāṃ paripācanatāyai| yathā ca kulaputra ahamiha tosale nagare sattvānāmarthaṃ karomi, evaṃ jambudvīpe sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣu sattvānāmarthaṃ karomi| yathā jambudvīpe, tathā sarvatra cāturdvīpake lokadhātau, evaṃ sāhasre dvisāhasre trisāhasre mahāsāhasre lokadhātau, evaṃ daśasu dikṣu, aparimāṇeṣu lokadhātuṣu, sarvasattvapatheṣu sarvasattvapratiṣṭhāneṣu sarvasattvaniketeṣu sarvasattvanilayasaṃjñāgateṣu sarvasattvaparivarteṣu sarvasattvasamavasaraṇeṣu sarvasattvasamudreṣu sarvasattvavaṃśeṣu sarvasattvadikṣu sarvasattvavidikṣu sarvasattvavidhiṣu yathāśayādhimuktānāṃ sattvānāmarthaṃ karomi| vividhairupāyai rvividhairnayairvividhairdvārairvividhābhiryuktibhirvividhaiḥ saṃprayogaiḥ vividhairupāyanayairvividhābhiḥ kriyābhirvividharūpavarṇasaṃdarśanasaṃprasādanatayā vividhavākpathodīraṇatayā sattvānāmarthaṃ karomi| etāmahaṃ kulaputra sarvagāminīṃ sarvatrānugatāṃ bodhisattvacaryāṃ prajānāmi| kiṃ mayā śakyaṃ bodhisattvānāṃ sarvajaganmayaśarīrāṇāṃ svakāyasarvakāyāsaṃbhedasamādhipratilabdhānāṃ sarvabhavagatyanusṛtavipulanirmāṇacakrāṇāṃ sarvalokopapattisvaśarīrānuvicāriṇāṃ sarvajagannayanarocanaruciranirmāṇacakraparamāṇāṃ sarvajagajjātikulajanmopapattipradarśakānāṃ sarvakalpasaṃvāsāpratihatapraṇidhicakrāṇāmindrajālatalopamacaryāvyūhāvabhāsapratilabdhānāṃ sarvajagadarthakriyānupalesaṃvāsaparamāṇāṃ tryadhvajagattalasamatānugatānāṃ nairātmyavatījñānadhātupratibhāsitāparyantamahākaruṇāgarbhāṇāṃ sarvajagatkuśalādhānābhimukhānāṃ caryāṃ jñātuṃ guṇān vā vaktum||



gaccha kulaputra, ihaiva dakṣiṇāpathe pṛthurāṣṭraṃ nāma janapadaḥ| tatrotpalabhūtirnāma gāndhikaśreṣṭhī prativasati| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvānāṃ bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvagāminaḥ parivrājakasya pādau śirasābhivandya sarvagāminaṃ parivrājakamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sarvagāminaḥ parivrājakasyāntikāt prakrāntaḥ||21||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project