Digital Sanskrit Buddhist Canon

19 samantanetraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १९ समन्तनेत्रः
19 samantanetraḥ|



atha khalu sudhanaḥ śreṣṭhidārako'nantabuddhadarśanāvatīrṇo'nantabodhisattvasamavadhānaprāpto'nantabodhisattvamārganayāvabhāsito'nanta-bodhisattvadharmanayābhiṣyanditaniścitacitto'nantabodhisattvādhimuktipathaviśuddhiranantabodhisattvendriyāva-bhāsapratilabdho'nantabodhisattvāśayabalapratiṣṭhito'nantabodhisattvacaryānugatacetāḥ anantabodhisattvapraṇidhānabalasaṃjāto'nantabodhisattvāparājitadhvajo'nantabodhisattvajñānālokaparivartī anantabodhisattvādharmāvabhāsapratilabdhaḥ anupūrveṇa yena vetramūlako nāma janapadastenopasaṃkramya samantamukhaṃ nagaraṃ parimārgan samantadigvidikṣu deśapradeśopacāreṣu nimnonnatasamaviṣameṣu aparikhinnāśayo'viśraman samānacitto'vivartyavīryo'paryādattacetano'vismṛtakalyāṇamitrānuśāsanaḥsadākalyāṇamitrasamudācārahṛdayavāsanaḥ samantamukhavijñaptīndriyaḥ sarvapramādavigato visphāritakarṇacakṣuḥ sarvataḥ parigaveṣamāṇo'drākṣītsamantamukhaṃ nagaram, madhye vetramūlasya janapadasya daśānāṃ paṭṭanasahasrāṇāṃ nigamaṃ supariniṣṭhitaṃ dṛḍhaprākāramudviddhamaṣṭacatvaropaśobhitam| tasya madhye samantanetraṃ gāndhikamadrākṣīt gāndhikavīthyāmupaviṣṭam| dṛṣṭvā ca yena samantanetro gāndhikastenopasaṃkramya samantanetrasya gāndhikasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya, anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| āha-sādhu sādhu kulaputra, yena te anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| ahaṃ kulaputra sarvasattvānāṃ vyādhīn prajānāmi vātasamutthānapi, pittasamutthānapi, śleṣmasamutthānapi, sabhāgakṣubhitānapi, paropakramitānapi, amanuṣyavaikārikānapi, viṣamaparopakramikānapi, vividhamantraśastravetālaprayogāgnisamutthānapi, udakasaṃkṣobhasamutthānapi, vividhabhayaṃsaṃtrāsasaṃbhavānapi| teṣāṃ ca sarvavyādhīnāṃ praśamaṃ prajānāmiyaduta snehanaṃ prajānāmi, vamanaṃ virecanamāsthāpanaṃ raktāvasecanaṃ nāsākarma karṣupariṇāhaṃ pariṣvedanamanulepanaṃ viṣapratighātaṃ bhūtagrahapratiṣedhaṃ bṛṃhaṇaṃ snapanaṃ saṃvāsanaṃ saṃvardhanaṃ varṇapariśodhanaṃ balasaṃjananaṃ prajānāmi| ye kulaputra sattvā mamāntikamupasaṃkrāmanti daśabhyo digbhyaḥ, teṣāmahaṃ sarveṣāṃ vyādhīn praśamayāmi| vyādhipraśāntāṃśca susnātānuliptagātrān kṛtvā yathārhābharaṇavibhūṣitāṅgān yathārhavastrasaṃchāditaśarīrān vividhabhojanarasāgraiḥ saṃtarpya aparimitadhanasamṛddhān karomi| uttare caiṣāṃ rāgaprahāṇāya dharmaṃ deśayāmi aśubhopasaṃhāreṇa| doṣaprahāṇāya dharmaṃ deśayāmi mahāmaitrīsaṃvarṇanatayā| mohaprahāṇāya dharmaṃ deśayāmi dharmapravicayaprabhedapradarśanatayā| samabhāgacaryākleśaprahāṇāya dharmaṃ deśayāmi| viśeṣaparijñānayamukhasaṃprakāśanatayā bodhicittasaṃbhavahetuṃ paridīpayāmi| sarvabuddhaguṇadharmasaṃprayuktakathāsaṃprakāśanatayā mahākaruṇāsaṃbhavahetuṃ paridīpayāmi| aparimāṇasaṃsāraduḥkhasaṃprakāśanatayā aparimitaguṇapratilābhasaṃbhavahetuṃ paridīpayāmi| vipulapuṇyajñānasaṃbhāropacayasaṃvarṇanatayā mahāyānapraṇidhānasaṃbhavahetuṃ paridīpayāmi| sarvasattvaparipākavinayasaṃdarśanatayā samantabhadrabodhisattvacaryāpratilābhasaṃbhavahetuṃ paridīpayāmi| sarvakṣetra sarvakalpasaṃvāsacaryājālapravistaraṇatayā lakṣaṇānuvyañjanopacitabuddhaśarīrapratilābhasaṃbhavahetuṃ paridīpayāmi| dānapāramitāsaṃvarṇanatayā sarvatragāminītathāgatapariśuddhipratilābhasaṃbhavahetuṃ paridīpayāmi| śīlapāramitāsaṃprakāśanatayā acintyatathāgatarūpavarṇaviśuddhisaṃbhavahetuṃ paridīpayāmi| kṣāntipāramitāsaṃprakāśanatayā duryodhanatathāgataśarīrasaṃbhavahetuṃ paridīpayāmi| vīryapāramitāsaṃprakāśanatayā abhibhūtānabhibhūtatathāgatātmabhāvaviśuddhiṃ paridīpayāmi| dhyānapāramitāsaṃprakāśanatayā dharmaśarīraviśuddhiṃ paridīpayāmi| prajñāpāramitāsaṃprakāśanatayā sarvajagadabhimukhabuddhātmabhāvaviśuddhiṃ paridīpayāmi| upāyakauśalyapāramitāsaṃprakāśanatayā sarvakalpakālajagaccittasaṃveśanaśarīraviśuddhiṃ paridīpayāmi| praṇidhānapāramitāsaṃprakāśanatayā sarvabuddhakṣetrābhyudgatātmabhāvaviśuddhiṃ paridīpayāmi| balapāramitāsaṃprakāśanatayā sarvajagadyathāśayasaṃtoṣaṇakāyapariśuddhiṃ paridīpayāmi| jñānapāramitāsaṃprakāśanatayā paramaśubhadarśanakāyapariśuddhiṃ paridīpayāmi, yaduta sarvākuśaladharmavinivartanasaṃprakāśanatayā| evaṃ caitān dharmadānena saṃgṛhya anantadhanaratnopacayopastabdhān kṛtvā visarjayāmi| api tu khalu punarahaṃ kulaputra sarvagandhadhūpavāsanānulepanayuktīḥ prajānāmi yaduta atulagandharājapramukhāḥ| sindhuvāritagandharājapramukhā ajitāvatigandharājapramukhā vibodhanagandharājapramukhā aruṇavatigandharājapramukhāḥ kālānusārigandharājapramukhā uragasāracandanagandharājapramukhā meghāgarugandharājapramukhā akṣobhyendriyagandharājapramukhāḥ sarvagandhayuktīḥ prajānāmi| api tu khalu punarahaṃ kulaputra sarvasattvasaṃtoṣaṇasamantamukhabuddhadarśanapūjopasthānagandhabimbaṃ prajānāmi||



itaśca me kulaputra, sarvasattvasaṃtoṣaṇātsamantamukhabuddhadarśanapūjopasthānagandhabimbātsarvābhiprāyāḥ paripūryante, yena sarvasattvaparitrāṇālaṃkārameghānadhitiṣṭhāmi| yaduta gandhavimānālaṃ kārameghān yāvatsarvākāratathāgatapūjopasthānālaṃkārameghānadhitiṣṭhāmi| yadāhaṃ kulaputra tathāgatān pūjayitukāmo bhavāmi, tadāhamitaḥ sarvasattvasaṃtoṣaṇāt samantamukhabuddhadarśanapūjopasthānagandhabimbādaparimāṇān gandhakośakūṭāgārameghānniścārya daśadiksarvadharmadhātugateṣu sarvatathāgataparṣanmaṇḍaleṣu sarvagandhakośakūṭāgārameghālaṃkāraṃ sarvadharmadhātumadhitiṣṭhāmi| sarvabuddhakṣetrapariśodhanameghālaṃkāraṃ gandhabhavanameghālaṃkāraṃ gandhaprākārameghālaṃkāraṃ gandhaniryūhavyūhameghālaṃkāraṃ gandhatoraṇameghālaṃkāraṃ gandhagavākṣameghālaṃkāraṃ gandhaharmikameghālaṃkāraṃ gandhārdhacandrameghālaṃkāraṃ gandhacchatrameghālaṃkāraṃ samucchritagandhadhvajameghālaṃkāraṃ gandhapatākāmeghālaṃkāraṃ gandhavitānameghālaṃkāraṃ gandhavigrahajālameghālaṃkāraṃ gandhaprabhāmeghālaṃkāraṃ gandhāvabhāsavimalavyūhameghālaṃkāraṃ sarvagandhameghapravarṣaṇālaṃkāraṃ sarvadharmadhātumadhitiṣṭhāmi| etamahaṃ kulaputra sarvasattvasaṃtoṣaṇaṃ samantamukhabuddhadarśanapūjopasthānagandhabimbaṃ dharmamukhaṃ jānāmi| kiṃ mayā śakyaṃ bhaiṣajyarājakalpānāṃ bodhisattvānāmamoghadarśanānāmamoghaśravaṇānāmamoghasaṃvāsānāmamoghānusmṛtīnāmamoghā-nuvratānāmamoghanuvratānāmamoghanāmadheyagrahaṇānāṃ caryāṃ jñātuṃ guṇān vā vaktum, yeṣāṃ sahadarśanena ca sarvasattvānāṃ sarvakleśāḥ praśamanti, yeṣāṃ sahadarśanena sattvā vinivartante sarvāpāyagatibhyaḥ, yeṣāṃ sahadarśanena sattvā avakāśaṃ labhante buddhadharmeṣu, yeṣāṃ sahadarśanena sattvānāmupaśamanti sarvaduḥkhaskandhāḥ, yeṣāṃ sahadarśanena sattvā vigatabhayā bhavanti sarvasaṃsāragatibhyaḥ, yeṣāṃ sahadarśanena sattvā abhayaprāptā bhavanti sarvajñatādigupanayatayā, yeṣāṃ sahadarśanena sattvā na pratipatanti jarāmaraṇaśvabhraprapāteṣu, yeṣāṃ sahadarśanena sattvā nirvṛtisukhaṃ pratilabhante dharmadhātusamatāsthānena||



gaccha kulaputra, idamihaiva dakṣiṇāpathe tāladhvajaṃ nāma nagaram| tatra analo nāma rājā prativasati| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu sudhanaḥ śreṣṭhidārakaḥ samantanetrasya gāndhikaśreṣṭhinaḥ pādau śirasābhivandya samantanetraṃ gāndhikaṃ śreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya samantanetrasya gāndhikaśreṣṭhino'ntikāt prakrāntaḥ||17||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project