Digital Sanskrit Buddhist Canon

18 ratnacūḍaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १८ रत्नचूडः
18 ratnacūḍaḥ|



atha khalu sudhanaḥ śreṣṭhidārakaḥ tatpuṇyatoyaṃ saṃbhāvayan, tatpuṇyakṣetraṃ saṃpaśyan, tatpuṇyasumeruṃ pariśodhayan, tatpuṇyatīrthamavagāhayamānaḥ, tatpuṇyakośaṃ vivṛṇvan, tatpuṇyanidhimavalokayan, tatpuṇyamaṇḍalaṃ pariśodhayan, tatpuṇyaskadhaṃ samādadat, tatpuṇyabalaṃ saṃjanayan, tatpuṇyavegaṃ vivardhayan, anupūrveṇa yena siṃhapotaṃ nagaraṃ tenopasaṃkramya ratnacūḍaṃ dharmaśreṣṭhinaṃ parimārgamāṇo'drākṣīdantarāpaṇamadhyagatam| tasya pādau śirasābhivandya pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| tatsādhu me āryo bodhisattvamārgamupadiśatu, yenāhaṃ mārgeṇa sarvajñatāyāṃ niryāyām||



atha khalu ratnacūḍo dharmaśreṣṭhī sudhanaṃ śreṣṭhidārakaṃ pāṇau gṛhītvā yena svaṃ niveśanaṃ tenopasaṃkramya tadgṛhamupadarśya evamāha-prekṣasva kulaputra mama niveśanam| so'nuvilokayan adrākṣīttadgṛhaṃ śuddhaṃ prabhāsvaraṃ jāmbūnadasuvarṇamayaṃ vipulamudviddhaṃ rūpyaprākāraparikṣiptaṃ sphaṭikaprāsādasukṛtopaśobhitaṃ vaiḍūryakūṭaśatasahasrapratimaṇḍitaṃ musāragalvasamucchritastambhaṃ suprajñaptaṃ lohitamuktāmayasiṃhāsanaṃ jyotīrasamaṇiratnasiṃhadhvajasamuchritaṃ vairocanamaṇiratnavitānavitataṃ cintāmaṇivicitrahemajālasaṃchannamasaṃkhyeyamaṇiratnapratimaṇḍitavyūhaṃ śītajalāśmagarbhamayapuṣkariṇīsamupetaṃ sarvaratnadrumaparivṛtaṃ vipulaṃ vistīrṇaṃ daśapuramudviddhamaṣṭadvāram| sa tadgṛhaṃ praviśya samantādanuvilokayati sma| sa prathame pure'nnapānavidhiparityāgamadrākṣīt| dvitīye pure sarvavastravidhiparityāgam| tṛtīye pure sarvaratnābharaṇālaṃkāraparityāgam| caturthe pure'ntaḥpureparibhogaratimahāpṛthivīkalyāṇakanyāratnaparityāgamadrākṣīt| pañcame pure pañcamībhūmipratiṣṭhitānāṃ bodhisattvānāṃ dharmasaṃgītiratiprayuktānāṃ lokahitasukhacittaceṣṭānāṃ sarvaśāstrāṇyabhinirhārayatāṃ dhāraṇīnayaṃ ca samādhisamudraṃ ca samādhivyutthānaṃ ca samādhivyavacāraṃ ca jñānālokaṃ ca abhinirhārayatāṃ saṃnipātamadrākṣīt| ṣaṣṭhe pure prajñāpāramitāvihārapratilabdhānāṃ gambhīraprajñānāṃ sarvadharmapraśāntābhijñānāṃ bhūmisamādhidhāraṇīmukhagarbhasamantamukhaniryātānām anāvaraṇagocarāṇām advayasamudācārāṇāṃ dharmasaṃgītiṃ kurvatāṃ prajñāpāramitāparivartanamanusaratāṃ vibhajatāmuttānī kurvatāṃ bodhisattvānāṃ saṃnipātamadrākṣīt imāni prajñāpāramitāmukhāni saṃgāyatām-yaduta śāntigarbhaṃ nāma prajñāpāramitāmukham, sarvajagajjñānasuvibhaktaṃ ca nāma prajñāpāramitāmukham, acalāvartaṃ ca nāma prajñāpāramitāmukham, virajaḥprabhāsaṃ ca nāma prajñāpāramitāmukham, duryodhanagarbhaṃ ca nāma prajñāpāramitāmukham, jagadrocanāmaṇḍalaṃ ca nāma prajñāpāramitāmukham, anugamanayamaṇḍalaṃ ca nāma prajñāpāramitāmukham, sāgaragarbhaṃ ca nāma prajñāpāramitāmukham, samantacakṣurupekṣāpratilabdhaṃ ca nāma prajñāpāramitāmukham, akṣayakośānugamaṃ ca nāma prajñāpāramitāmukham, sarvadharmanayasāgaraṃ ca nāma prajñāpāramitāmukham, sarvajagatsāgarānugamaṃ ca nāma prajñāpāramitāmukham, asaṅgapratibhānaṃ ca nāma prajñāpāramitāmukham, dharmameghāvalambānupūrvābhilambhanilayaṃ ca nāma prajñāpāramitāmukham| itīmāni prajñāpāramitāmukhāni pramukhaṃ kṛtvā paripūrṇāni daśa prajñāpāramitāsaṃkhyeyaśatasahasrāṇi, yāni tān bodhisattvānanabhilāpyavyūhasuvibhaktaparṣanmaṇḍalasthitān saṃgāyato'drākṣīt| saptame pure pratiśrutkopamakṣāntipratilabdhānāmupāyajñānaviniścayaniryātānāṃ sarvatathāgatadharmameghasaṃpratyeṣakāṇāṃ bodhisattvānāṃ saṃnipātamadrākṣīt| aṣṭame pure'cyutagāminyabhijñāpratilabdhānāṃ sarvalokadhātvanuvicaraṇānāṃ sarvaparṣanmaṇḍalapratibhāsaprāptānāṃ sarvadharmadhātusuvibhaktaśarīrāṇāṃ sarvatathāgatapādamūlāsaṃbhinnaviṣayāṇāṃ sarvabuddhakāyasamavasaraṇānāṃ sarvatathāgataparṣanmaṇḍalapūrvagamakathāpuruṣāṇāṃ bodhisattvānāṃ saṃnipātamadrākṣīt| navame pure ekajātipratibaddhānāṃ bodhisattvānāṃ saṃnipātamadrākṣīt| daśame pure sarvatathāgatānāṃ saprathamopacittotpādacaryāniryāṇapraṇidhānasāgarān sarvabuddhadharmavikurvitaviṣayān sarvabuddhakṣetraparṣanmaṇḍalān sarvabuddhadharmacakranirghoṣān sarvasattvavinayādhiṣṭhānavyūhānadrākṣīt||



dṛṣṭvā ca ratnacūḍaṃ dharmaśreṣṭhinametadavocat-ārya, kutaste iyamevaṃrūpā saṃpadviśodhitā? kutra te kuśalamūlānyavaropitāni yasya tava iyamīdṛśī vipākasaṃpat? sa āha-smarāmi kulaputra atīte'dhvani buddhakṣetraparamāṇurajaḥsamānāṃ kalpānāṃ pareṇa paratareṇa cakravicitre lokadhātāvanantaraśmidharmadhātusamalaṃkṛtadharmarājo nāma tathāgato loke udapādi, vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| sa khalu punastathāgato jñānavairocanapramukhena śrāvakakoṭīśatena jñānasūryatejaḥpramukhena ca bodhisattvakoṭīśatasahasreṇa sārdhaṃ maṇidhvajavyūharājamahodyānadharaṇipraviṣṭo rājñā dharmeśvararājena abhinimantritaḥ| tasya me tathāgatasya nagarapraviṣṭasyāntarāpaṇamadhyagatasya tūryanādanirnāditaṃ kāritam| ekā ca gandhagulikā nidhūpitā tasya bhagavataḥ sabodhisattvaśrāvakasaṃghasya pūjākarmaṇe| tayā ca gandhagulikayā nidhūpitayā saptāhaṃ sarvajambudvīpo'nantavarṇaiḥ sarvasattvakāyasadṛśairdhūpapaṭalameghaiḥ saṃchanno'bhūt| tebhyaśca dhūpapaṭalameghebhya evaṃrūpaḥ śabdo niścarati sma-aciantyastathāgatatryadhvavipulena skandhena samanvāgataḥ, sarvajñaḥ sarvāvaraṇavigataḥ sarvakleśavāsanāprahīṇaḥ, sarvatathāgatāvaropitā dakṣiṇā, apramāṇasarvajñātāphaladāyikā sarvajñatāsamavasaraṇā iti-yaduta asmatkuśalamūlaparipākārthamacintyasattvakuśalamūlavegasaṃjananārthaṃ ca| tebhyo dhūpapaṭalameghebhyo buddhādhiṣṭhānena ayamevaṃrūpaḥ śabdo niścacāra| tacca me kulaputra tathāgatādhiṣṭhānaṃ saṃdarśanaprātihāryakuśalamūlaṃ triṣu sthāneṣu pariṇāmitam| katameṣu triṣu? yaduta atyantasarvadāridrayasamucchedāya saddharmaśravaṇāvirahitatāyai sarvabuddhabodhisattvakalyāṇamitradarśanaparipūraye ca| etamahaṃ kulaputra, apratihatapraṇidhimaṇḍalavyūhabodhisattvavimokṣaṃ jānāmi| kiṃ mayā śakyamacintyāpramāṇaguṇaratnākarāṇāṃ bodhisattvānāṃ caryāṃ jñātuṃ guṇān vā vaktum, ye te asaṃbhinnabuddhaśarīrasāgarāvatīrṇāḥ, ye te asaṃbhinnadharmameghasaṃpratīcchakāḥ, ye te asaṃbhinnaguṇasāgarapratipannāḥ, ye te samantabhadracaryājālavisṛtāḥ, ye te asaṃbhinnasamādhiviṣayāvatīrṇāḥ ye te asaṃbhinnasarvabodhisattvaikaghanakuśalamūlāḥ ye te asaṃbhinnatathāgatāvikalpavihāriṇaḥ, ye te asaṃbhinnatryadhvasamatāvatīrṇāḥ,ye te asaṃbhinnasarvakalpasaṃvāsāparikhinnāḥ, ye te asaṃbhinnasamantacakṣurviṣayabhūmipratiṣṭhitāḥ||



gaccha kulaputra, ayamihaiva dakṣiṇāpathe vetramūlako nāma janapadaḥ| tatra samantamukhe nagare samantanetro nāma gāndhikaḥ śreṣṭhī prativasati| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu sudhanaḥ śreṣṭhidārako ratnacūḍasya dharmaśreṣṭhinaḥ pādau śirasābhivandya ratnacūḍaṃ dharmaśreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛutya punaḥ punaravalokya ratnacūḍasya dharmaśreṣṭhino'ntikātprakrāntaḥ||16||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project