Digital Sanskrit Buddhist Canon

17 vidvān

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १७ विद्वान्
17 vidvān|



atha khalu sudhanaḥ śreṣṭhidārako'kṣayavyūhapuṇyakośavimokṣāvabhāsapratilabdhaḥ taṃ puṇyasāgaramanuvicintayan, tatpuṇyagaganamavalokayan, taṃ puṇyarāśimādadan, taṃ puṇyaparvatamabhirohan, taṃ puṇyanicayaṃ saṃgṛhṇan, taṃ puṇyaudhamavagāhayamānaḥ, tatpuṇyatīrthamavataran, taṃ puṇyamaṇḍalaṃ pariśodhayan, taṃ puṇyanidhiṃ saṃpaśyan, taṃ puṇyanayamanusmaran, tāṃ puṇyanetrīṃ samanvāharan, taṃ puṇyavaṃśaṃ pariśodhayan, anupūrveṇa yena mahāsaṃbhavaṃ nagaraṃ tenopasaṃkramya vidvāṃsaṃ gṛhapatiṃ parimārgati, parigaveṣati, vyavalokayati kalyāṇamitrāṇyabhilaṣan| kalyāṇamitradarśanavāsitayā sataṃtyā, kalyāṇamitrādhiṣṭhānena āśayena, kalyāṇamitrānugatena prayogena, kalyāṇamitropacārāparikhinnena vīryeṇa, kalyāṇamitrādhīnaiḥ sarvakuśalamūlaiḥ, kalyāṇamitraniyataiḥ sarvapuṇyasaṃbhāraiḥ, kalyāṇamitravivardhitairupāyakauśalyacaritaiḥ, aparapratyayena kalyāṇamitropacārakauśalyena, vivardhamānaiḥ sarvakuśalamūlaiḥ, viśuddhayatā bodhisattvādhyāśayena, saṃvardhamānairbodhisattvendriyaiḥ, paripācyamānaiḥ sarvakuśalamūlaiḥ, saṃvardhamānairmahāpraṇidhānābhinirhāraiḥ, vipulībhavantyā mahākaruṇayā, sarvajñatāyā āsannībhūtamātmānaṃ saṃpaśyan samantabhadrabodhisattvacaryāyāḥ, sarvabuddhebhyo dharmāvabhāsaṃ saṃpratīcchan, vivardhamānena daśatathāgatabalāvabhāsena vidvāṃsaṃ gṛhapatiṃ parigaveṣamāṇo adrākṣīnmadhye nagarasya śṛṅgāṭake saptaratnavyomakoparyasaṃkhyeyaratnamaye vividhavajrendranīlaracitamaṇiratnapāde kāñcanasūtrajvālaśvete vimalagarbhamaṇiratnagarbhe pañcaratnaśatasamalaṃkṛtabimbe vicitradivyadūṣyaprajñapte ucchritadivyapaṭṭadhvajapatāke anekaratnajālasaṃchanne mahāratnavitānavitate mahāsuvarṇaratnapuṣpadāmābhipralambite bhadrāsane niṣaṇṇam, vimalavaiḍūryadaṇḍena jāmbūnadakanakacchatreṇa dhriyatā haṃsarājanirmalacāmarasaṃvījyamānam, vividhagandhopacārapradhūpitaṃ vāmadakṣiṇena pañcabhistūryaśataiḥ pravādyadbhiḥ divyātirekamadhuranirghoṣairmahāsaṃbhavaṃ nagaraṃ paryāpannaiḥ sattvaprītisaṃjanārthaṃ divyakusumameghaiḥ pravarṣadbhirdivyamānuṣyarūpasamatikrāntaiḥ pariniṣpannabodhisattvāśayaiḥ divyātirekavibhūṣaṇasamalaṃkṛtaiḥ kiṃkaropacaraṇapratikāribhiḥ pūrvakuśalamūlasabhāgacaritairdaśabhiḥ prāṇīsahasraiḥ parivṛtam| dṛṣṭvā ca sudhanaḥ śreṣṭhidārako yena vidvān gṛhapatistenopajagāma| upetya viduṣo gṛhapateḥ pādau śirasābhivandya vidvāṃsaṃ gṛhapatimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-ahaṃ ārya sarvasattvānāmarthāya anuttarāṃ samyaksaṃbodhiṃ saṃprasthito yaduta sarvasattvaduḥkhavyupaśamāya sarvasattvātyantasukhapratiṣṭhāpanāya sarvasattvasaṃsārasāgarābhyuddhāraṇatāyai sarvasattvadharmaratnadvīpasaṃprāpaṇatāyai sarvasattvatṛṣṇāsnehocchoṣaṇatāyai sarvasattvānāṃ mahākaruṇāsnehasaṃjananatāyai sarvasattvānāṃ kāmaratitṛṣṇāvinivartanatāyai sarvasattvānāṃ buddhajñānatṛṣṇotpādanatāyai sarvasattvānāṃ saṃsārāṭavīkāntārasamatikramaṇatāyai sarvasattvānāṃ buddhaguṇadharmārāmaratisaṃjananatāyai sarvasattvānāṃ traidhātukapurānniṣkramaṇatāyai sarvasattvānāṃ sarvajñatāpuropanayatāyai| na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ śikṣamāṇā bodhisattvāḥ pratiśaraṇabhūtā bhavanti sarvasattvānām||



evamukte vidvān gṛhapatiḥ sudhanaṃ śreṣṭhidārakamevamāha-sādhu sādhu kulaputra, yena te anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| durlabhāḥ kulaputra te sattvāḥ, ye'nuttarāyāṃ samyaksaṃbodhau cittamutpādya bodhisattvacaryāyāṃ parimārgayamāṇā na tṛpyante kalyāṇamitradarśanena| na khidyante kalyāṇamitropasaṃkramaṇeṣu| na paritapyante kalyāṇamitropacāreṣu| na daurmanasyamutpādayanti kalyāṇamitradurāsadatayā| na nivartante kalyāṇamitragaveṣaṇatayā| na vyāvartante kalyāṇamitratṛṣṇālālasahṛdayatvāt| na pratyudāvartante kalyāṇamitramukhāvalokena| na saṃsīdanti kalyāṇamitrānuśāsanīpatheṣu| na khidyante kalyāṇamitropasthānaparicaryāsu| paśyasi tvaṃ kulaputra, imaṃ mama parivāram? āha-paśyāmi ārya| āha-sarva ete kulaputra mayā anuttarāyāṃ samyaksaṃbodhau cittamutpāditāḥ| mayaite janitāstathāgatakule| mayaite poṣitāḥ pāramitopasaṃhāraiḥ| mayaite saṃcaritāḥ sarvaśukladharmaiḥ| mayaite vivardhitā daśasu tathāgatabaleṣu| mayaite uccālitā lokavaṃśāt| mayaite pratiṣṭhāpitāstathāgatavaṃśe| mayaite vivartitā loke gaticakrāt| mayaite āvartitā dharmacakrapravartanatāyām| mayaite sattvāḥ tāritāstryadhvāpāyagatiprapātāt| mayaite pratiṣṭhāpitā dharmasamatānugamena| evaṃ hi kulaputra bodhisattvāstrātāro bhavanti sarvasattvānām| ahaṃ kulaputra manaḥkośasaṃbhavānāṃ puṇyānāṃ lābhī| so'hamannārthibhyo'nnaṃ dadāmi, pānārthibhyaḥ pānam, rasāgrārthibhyo rasāgram, khādyārthibhyaḥ khādyam, bhojyārthibhyo bhojyam, lehyārthibhyo lehyam, coṣyārthibhyaścoṣyam, vastrārthibhyo vastram, puṣpārthibhyaḥ puṣpam, mālyārthibhyo mālyam, gandhārthibhyo gandham, dhūpārthikebhyo dhūpam, vilepanārthibhyo vilepanam, cūrṇārthibhyaścūrṇam, ābharaṇavibhūṣaṇārthibhya ābharaṇavibhūṣaṇāni, ratnārthibhyo ratnāni, suvarṇārthibhyaḥ suvarṇam, rūpyārthibhyo rūpyam, muktārthibhyo muktām, pratiśrayārthibhyaḥ pratiśrayam, āsanārthibhya āsanam, śayanārthibhyaḥ śayanam, glānapratyayabhaiṣajyapariṣkārārthibhyo glānapratyayabhaiṣajyapariṣkārān, yānārthibhyo yānam, vāhanārthibhyo vāhanam, hastyaśvarathagogardabhamahiṣaiḍakārthibhyo hastyaśvarathagogardabhamahiṣaiḍakān, chatradhvajapatākārthibhyaśchatradhvajapatākāḥ, dāsīdāsārthibhyo dāsīdāsān, māṇavaparivārārthibhyo māṇavaparivāram, stryarthibhyaḥ striyaḥ, kumāryarthibhyaḥ, kumārīm, makuṭacūḍāmaṇyarthibhyo makuṭacūḍāmaṇīn, sacarmacūḍāmaṇyarthibhyo sacarmacūḍāmaṇīn, nīlavimalakeśamaṇḍalārthibhyo nīlavimalakeśamaṇḍalam, yāvadvividhasarvopakaraṇarthibhyo vividhasarvopakaraṇāni prayacchāmi| āgamaya kulaputra mūhūrtaṃ yāvatpratyakṣo bhaviṣyasi| samanantarabhāṣitāyāṃ cāsyāṃ vāci viduṣā gṛhapatinā, atha tāvadeva aparimāṇāḥ sattvā viduṣā gṛhapatinā pūrvapraṇidhānābhinimantritāḥ saṃnipatitāḥ| nānādigbhyo nānājanapadapradeśebhyo nānānagarebhyo nānānigamebhyo nānāpaṭṭanebhyo nānākarvaṭebhyo nānāsattvajātibhyo nānāsattvakulebhyo nānāsattvakulavimātratābhyo nānāgatiparivartebhyo nānāpratiṣṭhānasaṃjñānagatibhyo nānāyatanaviśuddhā nānāhārārthino nānāhārābhilāṣiṇo nānāśayā śucyannapānakāmā māṃsārthino vividhabhojanavimātratābhikāṅkṣiṇo vividhagativiśeṣopapatyāyatanasthitāḥ yaduta manuṣyeṣvodanakulmāṣasūpamatsyamāṃsādivividhakavalīkāhārārthinaḥ| yathā manuṣyeṣu, evaṃ sarvagativicāreṣu nānābhojanapānārthina upasaṃkrāntāḥ yaduta bodhisattvānubhāvena asaṅgatyāgadundubhinirghoṣeṇa bodhisattvapraṇidhinimantritāḥ| tamupasaṃkramya vidvāṃsaṃ gṛhapatiṃ yācante'valokayanti nirīkṣante vijñāpayanti||



atha khalu vidvān gṛhapatistān yācanakān saṃnipatitān viditvā muhūrtamanuvicintya gaganatalamavalokayati sma| tasya tato gaganatalādvividhā bhojanapānavidhayo nānārasā nānāvarṇā nānāgandhā avalambya hastatale pratyatiṣṭhan| sa tānyādāya tān yathāsaṃnipatitān yācanakān nānādhimuktān yathābhipretairbhojanapānavidhibhiḥ sarvopakaraṇaviśaiṣaiḥ saṃtarpayati saṃpravārayati saṃtoṣayati saṃpraharṣayati saṃpramodayati pariprīṇayati, āttamanaskān karoti| uttare vai nānāmiṣeṇa saṃtarpya tebhyo dharmaṃ deśayet| yaduta vipulajñānasaṃbhāropacayahetuṃ paridīpayan, sarvadāridryāsaṃbhavahetuṃ paridīpayan, mahābhogatāsamudāgamasaṃbhavahetuṃ paridīpayan, dharmajñānanayapratiulābhasaṃbhavahetuṃ paridīpayan, vipulapuṇyasaṃbhāropacayahetuṃ paridīpayan, prītibhakṣabhojanapratilābhasaṃbhavahetuṃ paridīpayan, lakṣaṇānuvyañjanopacitaśarīrapratilābhasaṃbhavahetuṃ paridīpayan, anavamṛdyabalapariśuddhipratilābhasaṃbhavahetuṃ paridīpayan, anantarāhāraprajñāpratilābhasaṃbhavahetuṃ paridīpayan, sarvamārabalapramardanāparyādattapuṇyabalapratilābhasaṃbhavahetuṃ paridīpayan dharmaṃ deśayet| so'nnārthina upasaṃkrāntān gaganatalānnānānnavidhīn gṛhītvā saṃtarpya tebhya āyurvarṇabalamukhapratibhānaṃ saṃpaśyan pratilābhāya dharmaṃ deśayet| sa pānārthina upasaṃkrāntānnānāvidhaiḥ pānairudāraiḥ kalyāṇairanavadyairmanaḥsaṃpraharṣakaiḥ saṃtarpya tebhyaḥ saṃsāratṛṣṇārativinivartanatāyai buddhadharmaratitṛṣṇāsaṃjananatāyai dharmaṃ deśayet| rasarasāgrārthina upasaṃkrāntānnānāvidharasarasāgrairmadhurāmlalavaṇakaṭutiktakaṣāyaiḥ saṃtarpayāmāsa| uttare caiṣāṃ rasarasāgratāmahāpuruṣalakṣaṇapratilābhāya dharmaṃ deśayet| sa yānārthino nānādiksrotobhyāgatānnānāvidhayānadānaiḥ saṃgṛhya tebhyo mahāyānādhirohaṇatāyai dharmaṃ deśayet| sa nānādigāgatān vastrārthina upasaṃkrāntān viditvā muhūrtaṃ vicintya gaganatalamullokayati sma| tasya tato gaganatalānnānāraṅgānyanekavarṇāni viśuddhāni nīlapītalohitāvadātamāñjiṣṭhasphaṭikavarṇāni vividhāni vastrāṇyavalambya hastatale pratyatiṣṭhan| sa taistān yācanakān pratipādya tebhyo'nuttaratathāgatahrayapatrāpyasuvarṇavarṇacchavitāpratilābhaviśuddhaye dharmaṃ deśayet| pratyekameva sarvopakaraṇavidhibhiryathāgatān yācanakān pratipādya tebhyo yathārhaṃ dharmaṃ deśayet||



atha khalu vidvān gṛhapatiḥ sudhanasya śreṣṭhidārakasya tamacintyaṃ bodhisattvavimokṣaviṣayamupadarśya evamāha-etamahaṃ kulaputra manaḥkośasaṃbhavavimokṣaṃ jānāmi| kiṃ mayā śakyaṃ pariṣkāravaśitāprāptānāṃ bodhisattvānāṃ ratnapāṇinā pratilabdhānāṃ caryāṃ jñātuṃ guṇān vā vaktum, vikurvitaṃ vā nidarśayitum, ye te sarvalokadhātūnanavaśeṣaṃ pāṇinā saṃchādya buddhapūjāvidhānatāyai sarvatathāgataparṣanmaṇḍaleṣu nānāvarṇaratnameghān pravarṣanti| evaṃ nānāvarṇā bharaṇameghān nānāvarṇakūṭāgārameghān nānāvarṇavicitravastrameghān nānādivyatūryatālopacārasaṃgītimanojñāmadhuranirghoṣān nānāvarṇagandhameghān nānāvarṇadhūpamālyavilepanacūrṇacīvaracchatradhvajapatākāsarvopakaraṇameghān sarvākārasarvabuddhapūjāmeghān pravarṣanti| sarvatathāgataparṣanmaṇḍaleṣu sarvasattvabhavaneṣu yaduta sarvabuddhapūjopasthānatāyai sarvasattvadhātuparipākavinayāya ca||



gaccha kulaputra, ihaiva dakṣiṇāpathe siṃhapotaṃ nāma nagaram| tatra ratnacūḍo nāma dharmaśreṣṭhī prativasati| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto viduṣi gṛhapatau dharmagauravācchiṣyabhāvamupadarśya tadadhiṣṭhānātsarvabuddhadharmān saṃpaśyan, tadadhīnāṃ sarvajñatāṃ saṃpaśyan, kalyāṇamitrānācchedyaprematāmupadarśayan, kalyāṇamitreṣvatyantājñācintyatāṃ saṃdarśayan, kalyāṇamitravaśavartitāmanuvartayan, kalyāṇamitrānuśāsanīvacanaṃ śuśrūṣamāṇaḥ, kalyāṇamitraprabhavaṃ śraddhendriyaṃ nidhyāyan, kalyāṇamitrānuśāsanyanupreṣitaḥ, kalyāṇamitrābhirādhanānuvartanacitto viduṣo gṛhapateḥ pādau śirasābhivandya vidvāṃsaṃ gṛhapatimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya viduṣo gṛhapaterantikātprakrāntaḥ||15||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project