Digital Sanskrit Buddhist Canon

15 indriyeśvaraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १५ इन्द्रियेश्वरः
15 indriyeśvaraḥ|



atha khalu sudhanaḥ śreṣṭhidārakastāṃ sudarśanasya bhikṣoranuśāsanīmanumantrayan, pravartayan, anuprayacchan pravicinvan, prabhāṣamāṇaḥ pratibhāvayan udīrayan darśayan anuvicintayan abhyavacaran, nayaṃ vigamayan, taddharmanayamanuvicārayan avabhārayan samavasaran āvartayan saṃbhindan pradarśayan avabhāsayan anuvilokayan devanāgayakṣagandharvaparivāro'nupūrveṇa yena śramaṇamaṇḍale janapade sumukhaṃ nagaraṃ tenopasaṃkrāntaḥ indriyeśvaraṃ dārakaṃ parimārgamāṇaḥ| tasyoparyantarikṣe gatā devanāgayakṣagandharvā ārocayanti-eṣa kulaputra indriyeśvaro dārako nadīsaṃbhedābhyāśe daśadārakasahasraparivṛtaḥ pāṃśukrīḍayā krīḍatīti||



atha khalu sudhanaḥ śreṣṭhidārako yena sumukhaṃ nagaraṃ nadīsaṃbhedābhyāśastenopasaṃkrāntaḥ| so'drākṣīt indriyeśvaraṃ dārakaṃ daśadārakasahasraparivṛtaṃ pāṃśukrīḍayā krīḍantam| dṛṣṭvā ca punaryenendriyeśvaro dārakastenopasaṃkramya indriyeśvarasya dārakasya pādau śirasābhivandya indriyeśvaraṃ dārakamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya indriyeśvarasya dārakasya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya, anuttarayāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyam śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| āha-ahaṃ kulaputra mañjuśriyā kumārabhūtena lipisaṃkhyāmudrāgaṇanānayaṃ śikṣayatā sarvaśilpābhijñāvabhāsajñānamukhamavatāritaḥ| so'haṃ kulaputra, yāni imāni loke lipisaṃjñāgatāni saṃkhyāgaṇanāmudrānikṣepajñānavividhaśilpajñānānidhātutantrāṇi viṣayaprayogapratibhānakāni śoṣāpasmārabhūtapretagrahapratiṣedhakāni grāmanagaranigamapaṭṭanodyānatapovanāvasathaniveśanajñānāni abhiprāyaprakāraprāsādagavākṣakūṭāgārapariṇāhajñānāni vividhayantrarathakriyopacārajñānāni kṣemākṣemabhayābhayanimittajñānāni kṛṣivāṇijyavyavahārakriyāprayogajñānāni sarvāṅgapratyaṅgalakṣaṇacāropacāravicārajñānāni sugatidurgatikarmapathaviśuddhayanugamajñānāni kuśalākuśaladharmagaṇapūjājñānāni sugatidurgatisaṃbhārajñānāni śrāvakapratyekabuddhayānasaṃbhārajñānāni tathāgatabhūmisaṃbhārajñānāni hetukriyāprayogopacārajñānāni, tāni sarvāṇi prajānāmi| teṣu ca sattvānavatārayāmi, niveśayāmi pratiṣṭhāpayāmi śikṣayāmi śīlayāmi dṛḍhīkaromi sārikaromi saṃtarāmi saṃbhāvayāmi saṃvartayāmi unnāmayāmi vivardhayāmi nimittīkaromi koṭīkaromi viśodhayāmi vimalīkaromi uttāpayāmi prabhāsvarīkaromi vipulīkaromi| so'haṃ kulaputra bodhisattvānāṃ gaṇanānayaṃ jānāmi| sa punaḥ katamaḥ? śataṃ śatasahasrāṇāṃ koṭiḥ, koṭiḥ koṭīnāmayutam, ayutamayutānāṃ niyutam, niyutaṃ niyutānāṃ bimbaram, bimbaraṃ bimbarāṇāṃ kiṃkaram, kiṃkaraṃ kiṃkarāṇāmagaram, agaramagarāṇāṃ pravaram, pravaraṃ pravarāṇāṃ maparam, maparaṃ maparāṇāṃ taparam, taparaṃ taparāṇāṃ sīmam, sīmaṃ sīmānāṃ yāmam, yāmaṃ yāmānāṃ nemam, nemaṃ nemānāmavagam, avagamavagānāṃ mṛgavam, mṛga vaṃmṛgavānāṃ virāgam, virāgaṃ virāgānāṃ vigavam, vigavaṃ vigavānāṃ saṃkramam, saṃkramaṃ saṃkramāṇāṃ visaram, visaraṃ visarāṇāṃ vibhajam, vibhajaṃ vibhajānāṃ vijaṅgham, vijaṅghaṃ vijaṅghānāṃ viśodham, viśodhaṃ viśodhānāṃ vivāham, vivāhaṃ vivāhānāṃ vibhaktam, vibhaktaṃ vibhaktānāṃ vikhatam, vikhataṃ vikhatānāṃ ḍalanam, ḍalanaṃ ḍalanānāṃ avanam, avanaṃ avanānāṃ thavanam, thavanaṃ thavanānāṃ viparyam, viparyaṃ viparyāṇāṃ samayam, samayaṃ samayānāṃ vitūrṇam, vitūrṇaṃ vitūrṇānāṃ heturam, heturaṃ heturāṇāṃ vicāram, vicāraṃ vicārāṇāṃ vyatyastam, vyatyastaṃ vyatyastānāmabhyudgatam, abhyudgatamabhyudgatānāṃ viśiṣṭam, viśiṣṭaṃ viśiṣṭānāṃ nilambam, nilambaṃ nilambānāṃ haritam, haritaṃ haritānāṃ vikṣobham, vikṣobhaṃ vikṣobhāṇāṃ halitam, halitaṃ halitānāṃ hariḥ, hariḥ harīṇāmālokaḥ, ālokaḥ ālokānāṃ dṛṣṭvāntaḥ, dṛṣṭvāntaḥ dṛṣṭvāntānāṃ hetunam, hetunaṃ hetunānāṃ elam, elamelānāṃ dumelam, dumelaṃ dumelānāṃ kṣemuḥ, kṣemuḥ kṣemūnāṃ eludam, eludameludanāṃ bhāludam, bhāludaṃ bhāludānāṃ samatā, samatā samatānāṃ visadam, visadaṃ visadānāṃ pramātram, pramātraṃ pramātrāṇāṃ amantram, amantramamantrāṇāṃ bhramantram, bhramantraṃ bhramamantrāṇāṃ gamantram, gamantraṃ gamantrāṇāṃ namantram, namantraṃ namantrāṇāṃ nahimantram, nahimantraṃ nahimantrāṇāṃ vimantram, vimantraṃ vimantrāṇāṃ paramantram, paramantraṃ paramantrāṇāṃ śivamantram, śivamantraṃ śivamantrāṇāṃ delu, delu delūnāṃ velu, velu velūnāṃ geluḥ, geluḥ gelūnāṃ kheluḥ, kheluḥ khelūnāṃ neluḥ, neluḥ, nelūnāṃ bheluḥ, bheluḥ bhelūnāṃ keluḥ, keluḥ kelūnāṃ seluḥ, seluḥ selūnāṃ peluḥ, peluḥ, pelūnāṃ meluḥ, meluḥ melūnāṃ saraḍaḥ, saraḍaḥ saraḍānāṃ bheruduḥ, bheruduḥ bherudūnāṃ kheluduḥ, kheluduḥ kheludūnāṃ māluduḥ, māluduḥ mālūdūnāṃ samulaḥ, samulaḥ samulānāmathavam, athavamathavānāṃ kamalam, kamalaṃ kamalānāmagavam, agavamagavānāmatarum, atarumatarūṇāṃ heluvaḥ, heluvaḥ hetuvānāṃ mirahuḥ, mirahuḥ mirahūṇāṃ caraṇam, caraṇaṃ caraṇānāṃ dhamanam, dhamanaṃ dhamanānāṃ pramadam, pramadaṃ pramadānāṃ nigamam, nigamaṃ nigamānāmupavartam, uparvatam, pavartānāṃ nirdeśam, nirdeśaṃ nirdeśānāmakṣayam, akṣayamakṣayāṇāṃ saṃbhūtam, saṃbhūtaṃ saṃbhūtānāṃ mamamam, mamamaṃ mamamānāṃmavadam, avadamavadānāmutpalam, utpalamutpalānāṃ padma, padmaṃ padmānāṃ saṃkhyā, saṃkhyā saṃkhyānāṃ gati, gatiḥ gatīnāmupagam, upagamupagānāmaupamyam, aupamyamaupamyānāmasaṃkhyeyam, asaṃkhyeyamasaṃkhyeyānāmasaṃkhyeyaparivartam, asaṃkhyeyaparivartamasaṃkhyeyaparivartānāmapramāṇam, apramāṇamapramāṇānāmaparimāṇam, aparimāṇamaparimāṇānāmaparimāṇaparivartam, aparimāṇaparivartamaparimāṇaparivartānāmaparyantam, aparyantamaparyantānāmaparyantaparivartam, aparyantaparivartamaparyantaparivartānāmasamantam, asamantamasamantānāmasamantaparivartam, asamantaparivartamasamantaparivartānāmagaṇanīyam, agaṇanīyamagaṇanīyānāmagaṇanīyaparivartam, agaṇanīyaparivartamagaṇanīyaparivartānāmatulyam, atulyamatulyānāmatulyaparivartam, atulyaparivartamatulyaparivartānāmacintyam, acintyamacintyānāmaciantyaparivartam, acintyaparivartamacintyaparivartānāmamāpyam, amāpyamamāpyānāmamāpyaparivartam, amāpyaparivartamamāpyaparivartānāmanabhilāpyam, anabhilāpyamanabhilāpyānāmanabhilāpyaparivartam, anabhilāpyaparivartamanabhilāpyaparivartānāmanabhilāpyānabhilāpyam, anabhilāpyānabhilāpyamanabhilāpyānabhilāpyānāmanabhilāpyānabhilāpyaparivartam, tasya purato mahān vālikārāśirabhūdanekayojanapramāṇaḥ| sa taṃ bālikārāśiṃ gaṇayaṃstulayan prasiñcan saṃkhyāmakārṣīt-iyantīmāni vālikāphalakāni, yāvadiyantyetāni vālikāphalakānyanabhilāpyaparivartānīti| sa taṃ vālikārāśiṃ gaṇanāsaṃketanirdeśena nirdiśya evamāha-eṣa kulaputra gaṇanāyogo lokadhātuparaṃparayā supravartate bodhisattvānām| anena gaṇanānayena bodhisattvāḥ pūrvasyāṃ diśi lokadhātuprasarān gaṇayanti| evaṃ dakṣiṇāyāṃ paścimāyāmuttarayāmuttarapūrvāyāṃ pūrvadakṣiṇāyāṃ dakṣiṇapaścimāyāṃ paścimottarāyāmadha ūrdhvāyāṃ diśi| anena gaṇanānayena bodhisattvā lokadhātuprasarān gaṇayanti| eṣa kulaputra gaṇanānayo daśasu dikṣu lokadhātunāmaparaṃparānirdeśeṣu pravartate bodhisattvānām| anena gaṇanānayena bodhisattvā daśasu dikṣu lokadhātunāmaparaṃparāṃ gaṇayanti| yathā lokadhātunāmaparaṃparānirdeśeṣu, evaṃ daśasu dikṣu kalpanāmaparaṃparānirdeśeṣu buddhanāmaparaṃparānirdeśeṣu dharmanāmaparaṃparānirdeśeṣu sattvanāmaparaṃparānirdeśeṣu karmanāmaparaṃparānirdeśeṣu| eṣa eva gaṇanānayo yāvaddaśasu dikṣu sarvanāmaparaṃparānirdeśeṣu pravartate bodhisattvānām| anena gaṇanānayena bodhisattvā daśasu dikṣu sarvanāmaparaṃparānirdeśeṣu pravartate bodhisattvānām| anena gaṇanānayena bodhisattvā daśasu dikṣu sarvanāmaparaṃparāṃ gaṇayanti| etamahaṃ kulaputra, sarvadharmajñānaśilpābhijñāvantaṃ bodhisattvajñānālokaṃ jānāmi| kiṃ mayā śakyaṃ sarvajagatsaṃkhyānupraviṣṭānāṃ bodhisattvānāṃ sarvadharmavidhisaṃkhyānupraviṣṭānāṃ tryadhvasaṃkhyānupraviṣṭānāṃ sarvasattvasaṃkhyānupraviṣṭānāṃ sarvadharmaskandhasaṃkhyānupraviṣṭānāṃ sarvabuddhabodhisaṃkhyānupraviṣṭānāṃ sarvadharmanāmacakravaśavartināṃ bodhisattvānāṃ caryāṃ jñātuṃ guṇān vā vaktum, gocaro vā sūcayitum, viṣayo vā prabhāvayitum, balaṃ vā saṃvarṇayitum, āśayo vā nidarśayitum, saṃbhāro vā paridīpayitum, praṇidhānaṃ vā nirdeṣṭum, caryāṃ vā saṃdarśayitum, pāramitāpariśuddhirvā abhidyotayitum, samudāgamapariśuddhirvā saṃprakāśayitum, samādhiviṣayo vā vaktum, jñānāloko vā anugantum||



gaccha kulaputra, ayamihaiva dakṣiṇāpathe samudrapratiṣṭhānaṃ nāma nagaram| tatra prabhūtā nāmopāsikā prativasati| tāmupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||



atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitravacanaṃ śrutvā saṃharṣitatanuruho mahāprītivegasaṃjātaḥ pramuditamānasaḥ sudurlabhāścaryāśayaratnapratilabdho vipulajagaddhitacittaceṣṭāniryāto buddhotpādaparaṃparāvatāravaśavartī dharmamaṇḍalaviśuddhimatiparamaḥ sarvatrānugatavibhaktiniryāṇanidarśanaparamaḥ tryadhvatalāsaṃbhinnabuddhaviṣayaḥ akṣayapuṇyasāgarasaṃbhūtacetāḥ mahājñānāvabhāsavaśavartī tribhuvanapurabandhanakapāṭanirbhedaḥ indriyeśvarasya dārakasya pādau śirasābhivandya indriyeśvaraṃ dārakamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya indriyeśvarasya dārakasyāntikātprakrāntaḥ||13||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project