Digital Sanskrit Buddhist Canon

9 sāradhvajaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ९ सारध्वजः


9 sāradhvajaḥ| atha khalu sudhanaḥ śreṣṭhidārakastāmeva muktakasya śreṣṭhino'nuśāsanīmanuvicintayan, muktakasya śreṣṭhino'vavāde pratipadyamāno'cintyaṃ bodhisattvavimokṣamanusmaran, acintyaṃ bodhisattvajñānālokamanusmaran, acintyaṃ dharmadhātupraveśāvatāramanugacchan, acintyaṃ bodhisattvasamavasaraṇanayamavataran, acintyaṃ tathāgatavikurvitamanupaśyan, acintyaṃ buddhakṣetrasamavasaraṇamadhimucyamānaḥ, acintyaṃ buddhādhiṣṭhānavyūhamanumārjan, acintyaṃ bodhisattvasamādhivimokṣavyavasthānavṛṣabhitāmavakalpayan, acintyāṃ lokadhātusaṃbhedānāvaraṇatāmavagāhamānaḥ, tasyāmacintyabodhisattvakarmadṛḍhādhyāśayatāyāṃ pratipadyamānaḥ, tadacintyabodhisattvakarmapraṇidhānasroto'nukurvan, anupūrveṇa yena milaspharaṇaṃ jambūdvīpaśīrṣaṃ tenopasaṃkramya sāradhvajaṃ bhikṣuṃ parimārgayan apaśyadanyatarasminnāśrame caṃkramakoṭyāṃ niṣaṇṇaṃ samādhisamāpannamanuśvasantamanupraśvasantamaniñjamānamamanyamānamṛjukāyaṃ pratimukhasmṛtimacintyena samādhivikurvitena vikurvamāṇaṃ vāmadakṣiṇābhyāmūrdhvaṃ vā acintyāpramāṇānantakāyamavalokitamūrdhānamanekavarṇakāyāprameyavarṇavimātratāṃ cittakṣaṇe cittakṣaṇe saṃdarśayamānam| tasya tathā samāpannasya gambhīrasya śāntasya nirunmiñjitasya nirālambasya romāñcordhvakāyasya sarvaromamukhebhyo'cintyaṃ bodhisattvavimokṣavikurvitaṃ pravartayamānamapaśyat| yena vimokṣamukhavikurvitena sa cittakṣaṇe cittakṣaṇe sarvadharmadhātuṃ spharati anantanānāvikurvitavikalpaiḥ sarvasattvaparipākāya sarvatathāgatapūjāprayogāya sarvabuddhakṣetrapariśodhanāya sarvasattvaduḥkhaskandhanivartanāya sarvadurgatimārgasamucchedāya sarvasattvasugatidvāravivaraṇāya sarvasattvakleśasaṃtāpapraśamanāya sarvasattvājñānāvaraṇavikiraṇāya sarvasattvasarvajñatāpratiṣṭhāpanāya|| tasyādhaḥkramatalābhyāmasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamān śreṣṭhigaṇān nānopasthānapratyupasthānān sarvalokadhātuparyāpannaśreṣṭhisadṛśarūpātirekaviṣayaprāvārān nānābhūṣaṇavibhūṣitaśarīrān vicitramaulicūḍāmaṇimakuṭadharān dārakabimbaparivārān niścaramāṇānapaśyat| brāhmaṇagṛhapatīṃśca sarvānnapānavidhibhiḥ sarvasāṅgopacāraiḥ sarvābharaṇaiḥ sarvavastraiḥ sarvapuṣpaiḥ sarvamālyaiḥ sarvagandhaiḥ sarvavilepanaiḥ sarvakāmopacāraiḥ sarvaratnaiḥ sarvāyatanaiḥ sarvabhājanavidhibhiḥ sarvopakaraṇavidhibhiḥ daridrān sattvān saṃgṛhyamāṇān duḥkhitaṃ jagadāśvāsayamānān satvamanāṃsi paritoṣayamānān sattvāśayān viśodhayamānān sattvān bodhau paripācayamānān daśa diśaḥ spharitvā gacchato'paśyat|| jānumaṇḍalābhyāṃ niścaritvā kṣatriyapaṇḍitarūpān brāhmaṇapaṇḍitarūpān lokapaṇḍitarūpān vividhaśilpapaṇḍitarūpān manuṣyagatipaṇḍitarūpān laukikalokottarakriyāvidhijñānapaṭupaṇḍitarūpān lokācāryasaṃmatapaṇḍitarūpān anekākārakalpān anekākārasaṃsthānavyūhān manojñāni vacāṃsyudīrayato durmanasaḥ sattvān praharṣamāṇān dharmadhanaparihīṇān sattvānanugṛhyamāṇān duḥkhitān sattvān sukhayamānān vinipatitān sattvānabhyuddharamāṇān vipannayānapātrān sattvānāśvāsayamānān bhītān sattvān paritrāyamāṇān kuśalamūlaśabdamanuśrāvayamāṇān pāpavinivṛttiśabdamudīrayamāṇān kuśaladharmasamādāpane sattvān viniyojayamānān arthacaryāyāṃ sattvān pratiṣṭhāpayamānān prītivegaṃ saṃjanayamānān priyavāditāsaṃgrahavastūnyudīrayamāṇān samānārthatāṃ ca lokasyopadarśayamānān daśa diśaḥ spharitvā gacchato'paśyat|| nābhimaṇḍalāt sarvasattvān sattvajagaccharīrasaṃsthānān ajinacīvaravalkaladharān daṇḍakāṣṭhakuṇḍikāgṛhītān nānārūpān kalpasaṃsthānān praśānteryāpathān ṛṣigaṇānniścaritvā uparyantarīkṣe buddhavarṇānudīrayamānān dharmaśabdaṃ saṃśrāvayamāṇān buddhaghoṣaṃ niścārayamāṇān bodhisattvasaṃghaṃ saṃdarśayamānān brahmacaryaṃ saṃpravarṇayamānān guptendriyatāyāṃ sattvānniyojayamānān niḥsvabhāvārthaṃ prarūpayamāṇān jñānārthe lokaṃ pratiṣṭhāpayamānān laukikaśāstravidhiṃ praṇayamānān sarvajñajñānaniryāṇamārgavidhiṃ pradarśayamānān anupūrvakriyāyāṃ sattvān pratiṣṭhāpayamānān daśa diśaḥ spharitvā gacchato'paśyat|| dvābhyāṃ pārśvābhyāṃ sarvalokapravṛttisaṃkhyā acintyānekaśarīrasaṃsthānanāgakanyā niścaritvā acintyaṃ nāgavikurvitaṃ saṃdarśayamānāḥ acintyasugandhameghālaṃkāragaganatalamadhiṣṭhamānā acintyapuṣpameghālaṃkāraiḥ sarvagaganatalamalaṃkurvatīḥ acintyamālyameghālaṃkāraiḥ sarvamākāśadhātuṃ vyūhayamānā acintyaratnachatrameghālaṃkāraiḥ sarvadharmadhātuṃ saṃchādayamānā acintyaratnadhvajameghālaṃkāram acintyaratnapatākāmeghālaṃkāram acintyaratnapatākāvittaratnābharaṇameghavarṣāṃlaṃkāram acintyānantamahāmaṇiratnameghapravarṣaṇālaṃkāram acintyaratnahāravicitrakusumameghapravarṣaṇālaṃkāram acintyaratnāsanaparyaṅkaniṣaṇṇabodhisattvabuddha- dharmameghapravarṣaṇālaṃkāram acintyadivyaratnābharaṇameghāpsarogaṇadharmasaṃgītirutaghoṣameghapravarṣaṇālaṃkāram, acintyamuktajālālaṃkṛtaratnapadmordhvakesarasarvaratnarājacūrṇameghavarṣavikiraṇālaṃkāram, acintyaratnamakuṭameghasarvamaṇiratnavibhūṣitānantaraśmimeghapravarṣaṇālaṃkāram, acintyadevakāyameghapuṣpamālyacchatradhvajapatākālaṃkāram, acintyāpsaromeghonnatakāyakṛtāñjalipuṭasuvarṇapuṣpavikiraṇapramuktapuṭakośasarvatathāgataguṇa -varṇastutimeghanigarjitapravarṣaṇālaṃkāraṃ gaganatalamadhitiṣṭhamānāḥ sarvaratnavarṇairgandhakūṭameghairudāradhūpapaṭalameghaśca sarvatathāgataparṣanmaṇḍalāni saṃchādayamānāḥ, sarvalokadhātuprasarānalaṃkurvatīḥ sarvasattvāni praharṣayamāṇāḥ sarvabuddhān pūjayamānāḥ kṣaṇe kṣaṇe sarvadharmadhātuṃ spharamāṇāḥ sudhanaḥ śreṣṭhidārako'paśyat|| urastaḥ śrīvatsādasaṃkhyeyabuddhakṣetraparamāṇurajaḥ samānasurendrānniścaritvā acintyāsuramāyāvikurvitāni pradarśayamānān mahājaladharān saṃkṣobhayamāṇān lokadhātuśatasahasrāṇi saṃprakampayamānān sarvaśailendrarājānj saṃghaṭṭayamānān sarvadevabhavanāni saṃprakampayamānān sarvamāramaṇḍalāni jihmīkurvāṇān sarvamārasainyaṃ pramardayamānān sarvalokamadamānadarpān prabhañjayamānān praduṣṭacittānnivārya prasādayamānān vihiṃsācittān pratinivārayamāṇān sattvānāmakuśalān dharmānupaśamayamānān kleśaparvatān vikirayamāṇān raṇasaṃgrāmānupaśamayamānān vividhāsuramāyāvikurvitavikrīḍitaiḥ sattvān saṃvejayamānān pāpādudvejayamānān saṃsārāduntrāsayamānān sarvabhavagatibhya uccālya anikete niveśayamānān bodhicitte sattvān pratiṣṭhāpayamānān bodhisattvānāṃ bodhisattvacaryāṃ viśodhayamānān bodhisattvān pāramitāsu pratiṣṭhāpayamānān bodhisattvabhūmiṣu avatārayamāṇān bodhisattvānāṃ buddhadharmanayāvabhāsaṃ janayamānān nānādharmanayavyavasthānaiścittakṣaṇe cittakṣaṇe dharmadhātuṃ spharamāṇānapaśyat sudhanaḥ śreṣṭhidārakaḥ|| pṛṣṭhavaṃśādasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamān śrāvakapratyekabuddhakāyānniścaritvā śrāvakapratyekabuddhavainayikānāṃ sattvānāmātmābhiniviṣṭānāṃ nirātmatāṃ niḥsattvatāmudīrayamāṇān śāśvatābhiniviṣṭānāṃ sarvasaṃskārānityatāṃ paridīpayamānān rāgacaritānāmaśubhāṃ bhāvanāṃ dveṣacaritānāṃ maitrīṃ mohacaritānāmidaṃpratyayatāpratītyasamutpādamudīrayamāṇān samabhāgacaritānāṃ jñānaviṣayasaṃprayuktaṃ dharmanayabhidyotayamānān viṣayābhiratānāmanālayatāṃ kathayamānān śāntau niketāśayatānāṃ praṇidhiviśeṣamabhirocayamānān sarvadikparivartamukheṣu sarvadharmanayasāgaraparivartamukheṣu sarvasattvārthakriyāmabhidyotayato dharmadhātuṃ spharayamāṇānapaśyat sudhanaḥ śreṣṭhidārakaḥ|| aṃsakūṭābhyāmasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamān yakṣarākṣasendrānniścaritvā nānāsaṃsthānavikṛtaśarīrān nānāvarṇārohapariṇāhān nāneryāpathavikalpān nānāyānābhirūḍhān nānāparivāraparivṛtān sattvadhātuparipālanaprayuktān nānāprabhāvabhāsaprayuktān nānāghoṣanirghoṣanigarjitān nānopāyābhinirhārairasaṃbhinnaiḥ samantadigvidiggaganaṃ spharamāṇān sarvasattvakuśalacaryārakṣāyai sarvāryamaṇḍalarakṣāyai sarvabodhisattvaparigrahāya sarvasamyagnatasamyakpratipannaparipālanāya vajrapāṇikarmaṇā sarvabuddhopasthānapūjāvidhānatāyai, vinipatitānāṃ sattvānāṃ sarvāpāyagativinivartanatāyai, sarvalokasarvavyādhyādyupadravabhayopaśamanāya prayuktān sattvārthakriyālokaparipālanotsukān puṇyajñānasaṃbhāracakraṃ paripūrayamāṇān dharmacakramanupravartayamānān paravādicakraṃ nigṛhyamāṇān sarvadharmadhātuṃ spharamāṇān sudhanaḥ śreṣṭhidārako'paśyat|| udarādasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamān kinnarendrān asaṃkhyeyakinnarendrakanyāśatasahasraparivārān asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca gandharvendrān asaṃkhyeyagandharvendrakanyāśatasahasraparivārān niścaritvā asaṃkhyeyadivyatūryaśatasahasrasaṃgītisaṃprabhaṇitadharmasvabhāvopasaṃhitāni buddhastotrāṇyudīrayamāṇān bodhicittaṃ paridīpayamānān bodhisattvacaryāṃ saṃvarṇayamānān sarvābhisaṃbodhimukhānyabhiṣṭavamānān sarvadharmacakramukhānyavagāhayamānān sarvavikurvitamukhānyabhirocayamānān sarvaparinirvāṇamukhāni paridīpayamānān sarvabuddhaśāsanamukhāni saṃparigṛhyamāṇān sarvasattvamukhāni saṃpraharṣayamāṇān sarvabuddhakṣetrāṇi pariśodhayamānān sarvadharmamukhāni abhidyotayamānān sarvāvaraṇamukhāni vinivartayamānān sarvakuśalamūlamukhāni saṃjayamānān dharmadhātuṃ spharayamāṇān sudhanaḥ śreṣṭhidārako'paśyat|| mukhadvārādasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamān saptaratnacaturaṅgabalakāyaparivārān cakravartino niścaritvā mahātyāgaraśmivyūhān pramuñcamānān sarvaratnākarānutsṛjyamānān sarvamaṇiratnākarān viśrāṇayamānān daridrān sadhanīkurvāṇān prāṇivadhāllokaṃ vinivartayamānān maitrīcitte sattvān saṃniyojayamānān adattādānādvivecayamānān svalaṃkṛtāsaṃkhyeyakanyākoṭīniyutaśatasahasrāṇi pratipādayamānān kāmamithyācārādvicchandayamānān brahmacarye pratiṣṭhāpayamānān mṛṣāvādādvinivartayamānān asaṃvivādaparamatāyāṃ niyojayamānān, piśunavacanādvinivartayamānān paramasaṃgrahaprayuktaṃ ghoṣamudīrayamānān paruṣavacanāllokaṃ vinivartayamānān, manojñaślakṣṇāṃ vācamudīrayamāṇān, anarthādharmopasaṃhitādabaddhapralāpāt sattvān vinivartayamānān, gambhīrārthapadaprabhedaviniścaye saṃniyojayamānān, sarvavacanadoṣebhyo lokaṃ vinivartayamānān, karuṇābaddhavācamudīrayamāṇān, hṛdayamalaṃ loke'paharaṇamāṇān, alpecchatāsaṃtuṣṭiparamatāyāṃ sattvānniyojayamānān, vyāpādāllokaṃ vinivartayamānān, parasaṃtatiprasādane saṃniyojayamānān, sarvadṛṣṭijālaṃ loke uddharamāṇān, sarvavimatiprakārān vikirayamāṇān, sarvasaṃdehakūṭān prapātayamānān, sarvasaṃśayavicikitsātimiramapanayamānān, dharmapravicayaṃ loke pravibhajamānān, idaṃpratyayatāpratītyasamutpādamudīrayamāṇān, svabhāvasatyanaye sattvānniyojayamānān, sarvāvaraṇāni vinivartayamānān, anāvaraṇanaye'vatārayamāṇān, buddhārthanayamudyotayamānān, daśa diśo dharmadhātuṃ spharamāṇān sudhanaḥ śreṣṭhidārako'paśyat|| nayanābhyāmasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāni sūryamaṇḍalaśatasahasrāṇi niścaritvā sarvamahānirayānavabhāsamānāni, mahāndhakāraṃ loke vidhamanti, mohatimiraṃ sattvānāmapanayamānāni, śītanarakāpāyagatānāṃ sattvānāṃ śītaduḥkhaṃ praśamayamānāni, mṛṇmayeṣu kṣetreṣu avadātavarṇāṃ prabhāṃ pramuñcamānāni, suvarṇamayeṣu kṣetreṣu vaiḍūryavarṇāṃ prabhāṃ pramuñcamānāni, vaidūryamayeṣu kṣetreṣu suvarṇavarṇāṃ prabhāṃ pramuñcamānāni, rūpyamayeṣu kṣetreṣu suvarṇavarṇāṃ prabhāṃ pramuñcamānāni, suvarṇamayeṣu kṣetreṣu sphaṭikavarṇāṃ prabhāṃ pramuñcamānāni, sphaṭikamayeṣu kṣetreṣu suvarṇavarṇāṃ prabhāṃ pramuñcamānāni, suvarṇamayeṣu kṣetreṣu musāragalvavarṇāṃ prabhāṃ pramuñcamānāni, musāragalvamayeṣu kṣetreṣu suvarṇavarṇāṃ prabhāṃ pramuñcamānāni, lohitamuktāmayeṣu kṣetreṣu suvarṇavarṇāṃ prabhāṃ pramuñcamānāni, suvarṇaṃmayeṣu kṣetreṣu lohitamuktāvarṇāṃ prabhāṃ pramuñcamānāni, aśmagarbhamayeṣu kṣetreṣu suvarṇavarṇāṃ prabhāṃ pramuñcamānāni, suvarṇamayeṣu kṣetreṣu aśmagarbhavarṇāṃ prabhāṃ pramuñcamānāni, indranīlamayeṣu kṣetreṣu sūryagarbhamaṇirājavarṇāṃ prabhāṃ pramuñcamānāni, sūryagarbhamaṇirājaśarīreṣu kṣetreṣu indranīlamaṇirājavarṇāṃ prabhāṃ pramuñcamānāni, lohitamuktāmayeṣu kṣetreṣu candrāṃśujālamaṇḍalagarbhamaṇirājavarṇāṃ prabhāṃ pramuñcamānāni, candrāṃśujālamaṇḍalagarbhamaṇirājaśarīreṣu kṣetreṣu lohitamuktāvarṇāṃ prabhāṃ pramuñcamānāni, ekaratnamayeṣu kṣetreṣu nānāratnavarṇāṃ prabhāṃ pramuñcamānāni, nānāratnamayeṣu kṣetreṣu ekaratnavarṇāṃ prabhāṃ pramuñcamānāni, evaṃ sarvabodhisattvaparṣanmaṇḍaleṣu aparimāṇasattvakāryaprayuktāni sarvasattvadharmadhātuṃ spharamāṇānyapaśyat sudhanaḥ śreṣṭhidārakaḥ|| bhrūvivarāntarādūrṇākośādasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamān śaśāṅkakāyānniścaritvā sarvadevendrānabhibhavamānān, kāmaratiṃ sarvaloke vinivartayamānān, buddhadarśanaratimanuvartayamānān, aparimāṇasattvavinayaprayuktān daśa diśo dharmadhātuṃ spharamāṇānapaśyat|| lalāṭādasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamān mahābrahmaṇo niścaritvā praśānteryāpathān brahmaghoṣamudīrayamāṇān sarvabuddhānadhyeṣyamāṇān sarvabuddhānabhiṣṭavamānān sarvabodhisattvān praharṣayamāṇān aparimāṇasattvakāryaprayuktān daśa diśaḥ sarvadharmadhātuṃ spharamāṇān sudhanaḥ śreṣṭhidārako'paśyat|| śirasto'saṃkhyeyabuddhakṣetraparamāṇurajaḥsamān bodhisattvānniścaritvā nānāvarṇasaṃsthānavibhūṣitaśarīratāṃ saṃdarśayamānān anuvyañjanavicitragātratāṃ prabhāvayamānān anantamadhyaprabhāmaṇḍalameghān pramuñcamānān sarvabuddhānāṃ pūrvabodhisattvacaryāmārabhya dāyakapratigrāhakavastuparityāgaprakārameghān sarvaromavivarebhyo niścārayamāṇān nānāpāramitāsaṃprayuktān pūrvayogasamudrān saṃdarśayamānān dānacaryāṃ lokasya saṃvarṇayamānān mātsaryamalaṃ vinivartayamānān sarvagrāhotsarge sattvānniyojayamānān, vicitrasarvaratnālaṃkārālaṃkṛtaṃ lokamadhitiṣṭhamānān, dānapāramitāyāṃ sattvān pratiṣṭhāpya pariṣkāravaśitāyāṃ pratiṣṭhāpayamānān, sarvalakṣaṇaguṇān saṃvarṇayamānān, buddhalakṣaṇasaṃbhave hetumupadiśyamānānapaśyat| asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca bodhisattvānniścaritvā śīlapāramitāṃ saṃvarṇayamānān, sarvabuddhānāṃ śīlapāramitāsaṃprayuktān pūrvayogasamudrān sarvaromavivarebhyaḥ saṃdarśayamānān, sarvasattvān sarvalokagativiṣayebhyo vimukhīkṛtya tathāgataviṣayābhimukhīkurvāṇān, kāmalokaṃ vijugupsamānān, viparyāsapaṭalaṃ loke vikiramāṇān, vitathaparikalpān praśamayitvā bodhisattvaśīle saṃniyojayamānān, mahākaruṇāśīlaṃ saṃvarṇayitvā tathāgataśīlapratilambhāya buddhamārgapratipattiśīle sattvān pratiṣṭhāpayamānān, svapnopamāṃ bhavagatiṃ sattvānāṃ prabhāvayitvā svapnavidhisamavasaraṇatāyai viṣayaparigrahakleśavaśitāyāṃ sattvān pratiṣṭhāpayamānānapaśyat| asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca bodhisattvānniścarya suvarṇavarṇacchavitāṃ loke'bhidyotayamānān, akrodhānupāyāsatāyāmakhiladuṣṭāvinaṣṭāpratihatacittāyāṃ sattvān pratiṣṭhāpayamānān, sarvatiryagyonigatisamucchedāya sarvaromamukhebhyaḥ kṣāntipāramitāsaṃprayuktān tathāgatapūrvayogameghānniścārayamāṇān, kṣāntibale sattvān pratiṣṭhāpayamānān, dharmavaśitāyāṃ sattvānavabhāsayamānānapaśyat| asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca bodhisattvānniścarya anantabodhisattvavīryabalaṃ saṃdarśayamānān, sarvajñatārambhāvivartyabalena sarvasattvaśrutasāgaraparyeṣṭiparikhedatāṃ saṃvarṇayamānān, sarvatathāgatapūjopasthāne sattvānniyojayamānān, sarvaduḥkhaskandhavinivartanamahāvīryārambhe sattvān pratiṣṭhāpayamānān, vīryapāramitāpratisaṃyuktān pūrvayogameghān sarvaśarīrānniścārayamāṇān, bodhisattvavīryapāramitācaryāṃ saṃdarśayamānān, kausīdyaparvatān sattvānāṃ vikiramāṇān, vīryapāramitāyāṃ sattvān pratiṣṭhāpayamānān, karmavaśitāyāṃ lokaṃ viniyojayamānān adhiṣṭhānaprayuktānapaśyat| asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca bodhisattvānniścaritvā bodhisattvānusmṛtipathe sattvān pratiṣṭhāpayamānān, sarvāvaraṇanivaraṇatimiraṃ vidhamamānān, sarvamadapramādāt sattvān vinivartayamānān, apramādadharme pratiṣṭhāpayamānān, stambhasaṃrambhamānadhvajānprapātayamānān, buddhadhyānāṅgasāgaramudīrayamānān, dhyānapāramitāṃ loke saṃvarṇayamānān, dhyānapāramitāpratisaṃyuktān pūrvayogameghān sarvaromavivarebhyo niścārayamāṇān, cittavaśitāyāṃ sattvān pratiṣṭhāpayamānān, kṣaṇe kṣaṇe dharmadhātuṃ spharamāṇānapaśyat| asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca bodhisattvānniścaritvā buddhadharmaparyeṣṭisaṃprayuktān pūrvayogameghān sarvaromavivarebhyo niścārayamāṇān, sarvasvarāṅgasāgararūtaiḥ prajñāpāramitāmeghānnigarjamānān, samyagdṛṣṭividyutaṃ niścārayamāṇān, dharmasvabhāvarutaghoṣān ravamāṇān, ātmadṛṣṭiparvatakūṭānisattvānāṃ pradāryamāṇān, sarvadṛṣṭiśalyānyuddharamāṇān, kāṅkṣāvimatimativicikitsātimiraṃ vidhamamānān, adhimuktivaśitāṃ saṃvarṇayamānān, cittakṣaṇe cittakṣaṇe dharmadhātuṃ spharamāṇānapaśyat| asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca bodhisattvānniścaritvā sarvabuddhopāyakauśalyanayamaṇḍalaṃ prabhāvayamānān, upāyakauśalyapratisaṃyuktān pūrvayogameghān sarvaromavivarebhyo niścārayamāṇān, upayakauśalyacaryāṃ loke prabhāvayamānān, mahāyānaniryāṇamabhidyotayamānān, sarvabuddhamaṇḍalaṃ saṃvarṇayamānān, saṃsāranirvāṇāsaṃbhinnāṃ bodhisattvacaryāṃ saṃvarṇayamānān, darśayamānān, bodhisattvopāyakauśalyapāramitāyāṃ sattvān pratiṣṭhāpayamānān, sarvabodhisattvopapattivaśitāmaṇḍalaṃ loke nidarśayamānān, cittotpāde dharmadhātu spharamāṇānapaśyat| asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca bodhisattvānniścaritvā sarvatathāgatanāmasamudrameghān sarvaromavivarebhyo nigarjamānān, sarvabodhisattvapraṇidhānapāramitāpariśuddhisaṃprayuktān pūrvayogameghān sarvaromamukhamaṇḍalebhyaḥ pramuñcamānān, praṇidhānapāramitāṃ saṃvarṇayamānān, sarvabodhisattvavaśitāsu sattvān pratiṣṭhāpayamānān, aparāntakoṭyāviddhaṃ mahāpraṇidhānarathacakraṃ sarvadharmānusaraṇaṃ sarvakleśavinivartanamajñānaparvatavikiraṇaṃ loke prabhāvayamānān, nānāpraṇidhānavikurvitaiḥ cittakṣaṇe cittakṣaṇe dharmadhātuṃ spharamāṇānapaśyat| asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca bodhisattvānniścaritvā bodhisattvabalamavabhāsayamānān, bodhisattvabalapariniṣpattirutaṃ pramuñcamānān, balapāramitāpariniṣpattisaṃbhavapūrvayogameghān sarvaromavivarebhyo niścārayamāṇān, sarvamāraparapravādyanavamṛdyabalaṃ saṃdarśayamānān, sarvacakravālavajraparvataśarīropanipātātmabhedyabalaṃ prabhāvayamānān, sarvakalpoddāhāgnisāgarasaṃvāsaśarīrānuddayotabalaṃ saṃdarśayamānān, gaganatale sarvalokadhātuprasarapāṇitalasaṃdhāraṇabalatāṃ saṃdarśayamānān, cittakṣaṇe cittakṣaṇe ṛddhivaśitāyāṃ sattvān pratiṣṭhāpayamānān dharmadhātuspharaṇāpratiprasrabdhānapaśyat| asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca bodhisattvān niścaritvā sattvānāṃ jñānamaṇḍalaṃ dyotayamānān, jñānaparimitāpariśuddhisaṃprayuktān pūrvayogameghān sarvaromavivarebhyaḥ pramuñcamānān, sarvabuddhaguṇajñānābhijñāvatīṃ jñānabhūmiṃ loke prabhāvayamāṇān, sarvabuddhasaṃjñābhijñāvatīṃ jñānabhūmiṃ saṃdarśayamānān, sarvapraṇidhyabhinirhārābhijñānābhijñāvatīṃ jñānabhūmiṃ paridīpayamānān, sarvasattvasaṃgrahapraṇidhyabhinirhārajñānābhijñāvatīṃ jñānabhūmiṃ vikhyāpayamānān, sarvasattvanairātmyāsvabhāvāvatārābhijñāvatīṃ jñānabhūmiṃ vikhyāpayamānān, sarvasattvacittasāgaravyavalokanābhijñāvatīṃ jñānabhūmiṃ prakāśayamānān, sarvasattvendriyavicayajñānābhijñāvatīṃ jñānabhūmiṃ pravibhajamānān, sarvasattvāśayādhimuktivyavalokanajñānābhijñāvatīṃ jñānabhūmiṃ saṃvarṇayamānān, sarvasattvakarmasāgarāvatārābhijñāvatīṃ jñānabhūmiṃ vivaramāṇān, sarvasattvapraṇidhānasāgarāvatārajñānābhijñāvatīṃ jñānabhūmiṃ saṃdarśyaṃ jñānapāramitāyāṃ sattvān pratiṣṭhāpayamānān, cittakṣaṇe cittakṣaṇe dharmadhātuṃ spharamāṇān sudhanaḥ śreṣṭhidārako'paśyat|| mūrdhata uṣṇīṣavivarādasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃstathāgatavigrahān varalakṣaṇānuvyañjanaviśuddhayalaṃkārān prataptajāmbūnadakanakaparvatanirbhāsān sarvadaśadikpratāpanāpramāṇadīptaprabhāmaṇḍaladharmadhātunayaspharaṇaghoṣān anantamadhyabuddhavikurvitasaṃdarśanān sarvajagadasaṃbhinnadharmameghānabhipravarṣamāṇān, yaduta bodhimaṇḍavaragatānāṃ bodhisattvānāṃ samantadharmadhātutalabhedābhimukhajñānameghaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, abhiṣekaprāptānāṃ bodhisattvānāṃ samantatalameghaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, mahādharmayauvarājyābhiṣiktānāṃ bodhisattvānāṃ samantamukhapraveśaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, kumārabhūtānāṃ bodhisattvānāṃ samantavyūhaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, avivartyānāṃ bodhisattvānāṃ mahākarūṇādṛḍhakūṭaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, śuddhādhyāśayānāṃ bodhisattvānāṃ sarvadharmasvabhāvabhedajñānavajraṃ nāma dharmameghavarṣamabhipravarṣamāṇān, pūrvayogasaṃpannānāṃ bodhisattvānāṃ samantajagatsaṃgrahavyūhaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, janmajānāṃ bodhisattvānāṃ tryadhvatathāgataparṣanmaṇḍalābhimukhavijñaptimeghaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, yogācārāṇāṃ bodhisattvānāṃ sarvadharmasvabhāvatalanirghoṣaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, ādikarmikāṇāṃ bodhisattvānāṃ mahākaruṇānayopāyagarbhameghasaṃbhavaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, prathamacittotpādikānāṃ bodhisattvānāṃ pragraha kośopacayagarbhaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, udārādhimuktikānāṃ bodhisattvānāmakṣayavimokṣatathāgatapraṇidhipragrahakośaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, rūpāvacarāṇāṃ sattvānāṃ samantatalākṣayakośaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, brahmakāyikānāṃ devānāmapramāṇanayasāgaranigarjitaghoṣaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, vaśavartināṃ devānāṃ balasaṃbhavadharmopakaraṇākṣayakośaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, mārakāyikānāṃ devānāṃ citradhvajasarvajñatāsaṃbhārasaṃmārjanaghoṣaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, nirmāṇaratīnāṃ devānāṃ jñānaratnavicitradhuraṃ nāma dharmameghavarṣamabhipravarṣamāṇān, tuṣitānāṃ devānāṃ bodhisattvapraṇidhivicitradhvajaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, yāmānāṃ devānāṃ sarvatathāgatānusmṛtikośaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, śakradevendrabhavaneṣu tathāgatadarśanaprītivegasaṃbhavaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, yakṣendrabhavaneṣu dharmadhātugaganatathāgatavikurvitaspharaṇameghaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, gandharvendrabhavaneṣu sarvatathāgatadharmasaṃgītinirghoṣaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, asurendrabhavaneṣu jñānanayavajramaṇḍalaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, garuḍendrabhavaneṣu sarvatathāgatasaṃbhavopāyameghaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, kinnarendrabhavaneṣu sarvadharmameghasaṃgītinirghoṣaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, nāgendrabhavaneṣu bodhisattvavikurvitanirghoṣabhavagatyudvegasaṃbhavaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, mahoragendrabhavaneṣu prītisāgaravivardhanavegaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, manuṣyalokeṣu sarvajagadviśeṣajñānaviṣayaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, narakalokeṣu sarvasaṃsāraduḥkhapraśāntanirghoṣāryamārgavacanādhārālaṃkāraṃ nāma dharmameghavarṣamabhipravarṣamāṇān, tiryagyoniṣu anavadyakarmapathapratipattinirghoṣatathāgatānusmṛtimeghamaṇḍalaśarīraṃ nāma dharmameghavarṣamabhipravarṣamāṇān, yāmalaukikeṣu sarvatathāgatapāramitānirnādasarvasattvatyāgacittasaṃbhavaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, vinipatiteṣu sattveṣu sarvaduḥkhopaśamapratilābhasamāśvāsanasvaranirghoṣaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, sarvadharmadhātuṃ spharamāṇān sudhanaḥ śreṣṭhidārako'paśyat|| sarvaromamukhebhyaśca ekaikasmādromavivarādasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāni raśmijālamaṇḍalāni niścaritvā asaṃkhyeyabalarūpāvartavyūhān asaṃkhyeyavicitrakāryapratyupasthānāni daśa diśo dharmadhātuṃ spharamāṇānyapaśyat| yaduta kutaścidromamukharaśmijālamaṇḍalādvimaladānacaryāsarvasvaparityāgavikurvitamapaśyat| kutaścidromamukharaśmijālamaṇḍalātsarvatryadhvabodhisattvaśīlavratasamādānākalpamaṇḍalavikurvitamapaśyat| kutaścidromamukharaśmijālamaṇḍalātsarvabodhisattvakṣānticaryārūpatryadhvaprāptānāṃ bodhisattvānāṃ hastapādottamāṅgacchedādhivāsanavikurvitaṃ pāṇidaṇḍaśasraśarīropanipātādhivāsanavikurvitaṃ sarvaśarīrabhedanahṛdayanayanoddharaṇādhivāsanavikurvitapaśyat| yairapyanyaistryadhvaprāptabodhisattvavikalpitātmabhāvaiḥ sarvajñatādharmaparyeṣṭinidānaṃ sarvakāyikacaitasikaprapīḍitānyaṅgapratyaṅgacchedanāni mahākarūṇāprapīḍitairadhivāsitāni marṣitāni adhyupekṣitāni, tānyapi sarvabodhisattvakṣānticaryāvikurvitapratibimbarūpāṇyapaśyat| kutaścidromamukharaśmijālamaṇḍalātsarvabodhisattvavīryacaryādhimātratāvibhaktarūpāṇyatītānāgatapratyutpannāni bodhisattvavikurvitāni lokasaṃkampanasāgarasaṃkṣobhanasattvasaṃvejanasarvatīrthyasaṃtrāsanamāramaṇḍalavidrāvaṇa-dharmadigdyotanamahābodhisattvavikramavikurvitānyapaśyat| kutaścidromamukharaśmijālamaṇḍalād yāni sarvabodhisattvacaryānirūpaṇāni yānyātmabhāvopādānāni ye kulopapattiparigrahāya rūpakāya pariniṣpattaye ye kalyāṇamitrānuśāsanīparigrahāḥ, yāni kalyāṇamitropadeśapratipattisthānāni, yāni tathāgatadhyānāṅgapariniṣpattyanurūpavihārabhavanavimānajanapadagirikandarāṇi, yāni ṛṣiśarīrāṇi, yaistāni dhyānāṅgāni niṣpāditāni, yāni nṛpādhipatyāni, yāni naiṣkramyamukhāni, ye vratasamādānākalperyāpathāḥ, tatsarvaṃ sudhanaḥ śreṣṭhidārako'paśyat|| kutaścidromamukharaśmijālamaṇḍalāt prajñāpāramitācaryāvihārasarvadharmaparyeṣṭisaṃprayuktān kāyaparigrahānapaśyat| yaiḥ kāyairekaikaṃdharmapadaṃ sarvāstiparityāgitayā sarvasattvānāmantikātparyeṣitaṃ sarvopasthānaparicaryāsarvakalyāṇamitrasakāśātparyeṣitaṃ śraddhāgauravanirjātena ca kāyapramāṇena tathāgatasakāśātparyeṣitam, yathā caikatvaṃ dharmapadaṃ tathā sarvadharmapadāni prajñāpāramitāpratisaṃyuktāni yāni sarvajagadupapattipratibhāsaiḥ kāyaiḥ paryeṣitāni, tatsarvaṃ sudhanaḥ śreṣṭhidārakaḥ ekaikasmādromamukharaśmijālamaṇḍalādapaśyat| kutaścidromamukharaśmijālamaṇḍalātsarvabodhisattvaparipākopāyasattvagatisamudraprasaritān sarvasattvasaṃgrahaprayogānapaśyat| ekaikaṃ ca sattvaṃ sarvasattvakāyasadṛśairātmabhāvopacāramukhaiḥ pūrvātmabhāvopādānairupāyakauśalyacaryāprayuktaiḥ saṃgṛhyamāṇaṃ tata ekaikasmādromamukharaśmijālamaṇḍalādapaśyat| kutaścidromamukharaśmijālamaṇḍalāt yā bhagavataḥ pūrvasarvakalpapraṇidhyabhinirhāracaryā sarvasattvaparipākapraṇidhyabhinirhāracaryā sarvakṣetrapariśuddhipraṇidhyabhinirhāracaryā, yāni ca sarvapraṇidhyabhinirhāramaṇḍalāni teṣu teṣu tathāgatapādamūleṣu abhinirhṛtāni sarvasaṃsāradoṣāṇāṃ tasya tasya saṃsāradoṣasya pratipakṣeṇa, tatsarvaṃ sudhanaḥ śreṣṭhidārakastata ekaikasmādromamukharaśmijālamaṇḍalādapaśyat| kutaścidromamukharaśmijālamaṇḍalātsarvabalapāramitācaryāsaṃprayuktān pūrvayogasamudrānapaśyat| kutaścidromamukharaśmijālamaṇḍalātsarvajñānacaryāvicārasaṃprayuktānajñānanidrāprasuptasattvaprabodhanaśarīrān pūrvayogasamudrānapaśyat|| atha khalu sudhanaḥ śreṣṭhidārakaḥ sāradhvajaṃ bhikṣuṃ tathā samāhitamupanidhyāyantamupaparīkṣamāṇaḥ, tatsamādhivimokṣamaṇḍalamanusmaran, tāmacintyāṃ bodhisattvasamādhivṛṣabhitāmanuvicintayan, tamacintyaṃ sattvārthanayasāgaramavataran, tadacintyaṃ samantasrotābhimukhavyūhābhisaṃskāramukhamanusaran, adhimucyamānaḥ, taddharmadhātuvyūhaviśuddhijñānamukhamavataran, tadbuddhādhiṣṭhānaṃ saṃpratīcchan, jñānaṃ nistīrayamāṇaḥ, tadbodhisattvavaśitābalaṃ saṃjanayan, tadbodhisattvapraṇidhibalaṃ dṛḍhīkurvāṇaḥ, tadbodhisattvacaryābalaṃ vistārayan, sāradhvajasya bhikṣoḥ purataḥ ekamapi rātriṃdivasamatināmayati, dvāvapi, saptāpi rātriṃdivāni purato'tināmayati, ardhamāsamapi, māsadvayamapi, yāvat ṣaḍapi māsān ṣaḍ vā rātriṃdivāni sāradhvajasya bhikṣoḥ purato'tināmayati| tataḥ ṣaṇṇāṃ māsānāṃ ṣaṇṇāṃ ca rātriṃdivānāmatyayena sāradhvajo bhikṣustasmātsamādhervyutthitaḥ| sudhana āha-āścaryaṃ batedam, ārya, yāvadgambhīra eṣa samādhiḥ| yāvadvipulo yāvadapramāṇaviṣayo yāvadacintyavikurvitavyūhaḥ yāvadatulyālokaḥ yāvadasaṃkhyeyavyūhaḥ yāvadasaṃhāryagocaraḥ yāvadasaṃbhinnaviṣayaḥ yāvatsamadigvirocanaḥ yāvadapramāṇasattvārthaprayoga eṣa samādhiḥ, yatra hi nāma evaṃ sarvasattvānāmaparimāṇaduḥkhaskandhavyupaśamāya pratyupasthitaḥ, yaduta dāridryaduḥ khaskandhavyupaśamārthena pratyupasthitaḥ| narakagativyupacchedanārthena tiryagyonigatiparitrāṇārthena sarvākṣaṇagatidvārapithanārthena svargagatyupanayanārthena devamanuṣyaratisukhasaṃbhavārthena dhyānaviṣayaratyanubhavārthena saṃskṛtāvacarasukhasaṃvardhanārthena traidhātukaniḥsaraṇamukhasaṃdarśanārthena pratyupasthitaḥ| bodhicittasaṃbhavahetuparidīpanārthena pratyupasthitaḥ| puṇyajñānasaṃbhārasaṃbhavahetusaṃvardhanārthena vipulamahākaruṇāvegavivardhanārthena mahāpraṇidhānabalasaṃjananārthena bodhisattvamārgāvabhāsapratilambhārthena mahāpāramitāyānavyūhārthena mahāyānaviśeṣāvatārābhinirhārārthena samantabhadracaryājñānāvalokārthena bodhisattvabhūmijñānālokapratilābhārthena sarvabodhisattvapraṇidhicaryāniryāṇavyūhaviśuddhisamudāgamārthena sarvajñaviṣayākramaṇādhiṣṭhānārthena pratyupasthitaḥ| ko nāma ārya eṣa samādhiḥ? āha-asti kulaputra, samantacakṣurupekṣāpratilabdhā nāma prajñāpāramitā| tadāloka eṣa samādhiḥ samantamukhaviśuddhivyūho nāma| etasya kulaputra samantacakṣurupekṣāpratilabdhaprajñāpāramitālokanirjātasya samantamukhaviśuddhivyūhasya samādheḥ subhāvitatvātsamantamukhaviśuddhivyūhapūrvaṃgamāni paripūrṇāni daśa samādhyasaṃkhyeyaśatasahasrāṇyājāyante| āha-etāvatparamaḥ ārya asya samādherviṣayaḥ? āha-etaṃ kulaputra samādhiṃ samāpannasya adhiṣṭhānaṃ lokadhātuvijñaptiṣu| adhiṣṭhānaṃ lokadhātvavatāreṣu| adhiṣṭhānaṃ lokadhātuvikrameṣu| adhiṣṭhānaṃ lokadhātupratimaṇḍaleṣu| adhiṣṭhānaṃ lokadhātuparikarmasu| adhiṣṭhānaṃ lokadhātupariśodhaneṣu| adhiṣṭhānaṃ buddhadarśanavijñaptiṣu | adhiṣṭhānaṃ buddhamāhātmyapratyavekṣāyām | adhiṣṭhānaṃ buddhavikurvitajñānatāyām| adhiṣṭhānaṃ buddhabalāvatārānugameṣu| adhiṣṭhānaṃ buddhaguṇasamudrāvataraṇatāsu| adhiṣṭhānaṃ buddhadharmameghasaṃpratīcchanatāsu| adhiṣṭhānaṃ sarvabuddhadharmacakrapravartanāsaṃbhedajñānānugameṣu| adhiṣṭhānaṃ buddhaparṣaṇḍalasamudrāvataraṇāvagāhanatāsu| adhiṣṭhānaṃ daśadikpraveśānusaraṇatāsu| adhiṣṭhānaṃ buddhadharmadeśanānuvilokaneṣu| adhiṣṭhānaṃ buddhadiganulokanatāsu| adhiṣṭhānaṃ mahākaruṇādigavijahanatāsu| adhiṣṭhānaṃ maitrīdikspharaṇatāsu| adhiṣṭhānaṃ buddhadarśanadigavatārātṛptiṣu| adhiṣṭhānaṃ sarvasattvasamudrāvatārānugameṣu| adhiṣṭhānaṃ sarvasattvendriyasamudrajñānānugameṣu| adhiṣṭhānaṃ sarvasattvendriyasaṃbhedajñāneṣu| etamahaṃ kulaputra prajñāpāramitāvihāraṃ jānāmi| kiṃ mayā śakyaṃ prajñāpāramitāvihārasāgarāvatīrṇānāṃ dharmadhātuviṣayamativiśuddhānāṃ sarvadharmagatyanusṛtijñānināṃ vipulabuddhyapramāṇaviṣayaspharaṇānāṃ mahādhāraṇyavabhāsavaśavartināṃ sarvasamādhimaṇḍalālokasupariśuddhānāmabhijñāvikurvitavṛṣabhitāniryātānāmakṣayapratisaṃvitsāgarāvatīrṇānāṃ bhūmigarbhamadhuranirghoṣāṇāṃ sarvajagatpratiśaraṇabhūtānāṃ bodhisattvānāṃ caryā jñātum, guṇān vā vaktum, gocaro vā nidarśayitum, viṣayo vā prabhāvayitum, mahāpraṇidhānabalaṃ vā saṃvarṇayitum, niryāṇamukhaṃ vā avabhāsayitum, samudāgamo vā abhidyotayitum, mārgaṃ vā paridīpayitum, samādhisroto va anusartum, cittaviṣayo vā jñātum, jñānaṃ vā samatā vā avagantum|| gaccha kulaputra ihaiva dakṣiṇāpathe samudravetāḍī nāma pratyuddeśaḥ| tatra samantavyūhaṃ nāmodyānaṃ mahāprabhasya nagarasya pūrveṇa| tatra āśā nāmopāsikā prativasati suprabhasya manujendrasya bhāryā| tāmupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ prayoktavyam|| atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ sāradhvajasya bhikṣorantikādāttasāraḥ upajīvitadharmā avatīrṇasamādhiviṣayo labdhālokāvabhāsitajñānaḥ samādhyavabhāsapratilabdhaḥ adhimuktiviśuddhayanugatadharmanayālokānugatacetanaḥ viśuddhimukhānugatāloko digālokaprasṛtajñānaḥ sāradhvajasya bhikṣoḥ pādau śirasābhivandya anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya sāradhvajaṃ bhikṣumavalokya praṇipatya punaḥ punaravalokayan abhivilokayan nipatan praṇipatan namasyan avanaman manasikurvaṃścintayan bhāvayan pāribhāvayan udānamudānayan hākkāraṃ kurvan guṇānabhimukhīkurvan anugamayan anusmaran anusmārayan dṛḍhīkurvan avijahan manasā āgamayan upanibadhnan praṇidhiṃ samavasaran darśanamabhilaṣan svaranimittamudgṛhṇan dhārayan dhāraṇānugatacitto varṇasaṃsthānamanusmaran jñānaviśeṣamanuvicintayan samādhiviṣayaṃ samavataran praṇidhiviṣayamanuprabandhan gocaraviṣayaṃ vicārayan jñānāvabhāsaṃ saṃpratīcchan sāradhvajasya bhikṣorantikātprakrāntaḥ||7||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project