Digital Sanskrit Buddhist Canon

8 muktakaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ८ मुक्तकः
8 muktakaḥ



atha khalu sudhanaḥ śreṣṭhidārakastameva bodhisattvasarasvatīdhāraṇyālokavyūhamanuvicintayan, tameva bodhisattvamantranayasāgaramavataran, tameva bodhisattvacittavyavadānaviśuddhimanusmaran, tameva bodhisattvakuśalavāsanopasaṃhārābhinirhāramabhinirharan, tadeva bodhisattvaparipākamukhaṃ viśodhanayan, tadeva bodhisattvānāṃ sattvasaṃgrahajñānamuttāpayan, tāmeva bodhisattvāśayabalaviśuddhiṃ dṛḍhīkurvāṇaḥ tadeva bodhisattvādhyāśayabalamupastambhayan, tameva bodhisattvādhimuktivaṃśaṃ pariśodhayan, tāmeva bodhisattvāśayacittakalyāṇatāṃ saṃbhāvayan, tameva bodhisattvavyavasāyamuttārayan, sudhanaḥ śreiṣṭhidārako dṛḍhapratijñāpraṇidhicittāparikhinnasaṃtānavyūho'nivartyavikrāntavīryaḥ pratyudāvartyamanovyavasāyaḥ asaṃhāryaśraddhābalopetaḥ vajranārāyaṇābhedyacittaḥ sarvakalyāṇamitrānuśāsanīpradakṣiṇagrāhī anupahataprajñāviṣayaḥ samantamukhaviśuddhayabhimukhaḥ apratihatajñānaviśuddhigocaraḥ samantanetrajñānanayālokaḥ samantabhūmidhāraṇyavabhāsapratilabdhaḥ dharmadhātutalabhedābhimukhacittaḥ samantatalāpratiṣṭhānavyūhaviśuddhisvabhāvavijñaptaḥ aniketāsamādvayagocaraparamaḥ sarvasaṃjñāvikramaṇajñānamukhaviśuddhaḥ sarvadikkulabhedadikpratyūhavyūhaḥ lokataladigbhedānivartyaḥ dharmataladigbhedāpratyudāvartyaḥ buddhadikkulabhedadarśanavijñaptiparamaḥ adhadikkulabhedānugatajñānī ruciradharmacakrasaṃbhṛtabuddhiḥ samantarucirajñānasamādhyākāralokāvabhāsitacittaḥ samantaviṣayabhūmyanugatamanaḥśarīraḥ tathāgatajñānavidyudavabhāsitasaṃtānaḥ sarvajñatormiprasādāvegasaṃjātaḥ buddhadharmaprasādavegāvirahitaḥ tathāgatādhiṣṭhānāvegāviṣṭaḥ sarvabuddhasvacittānugamālokāvabhāsitaḥ sarvalokadhātujālasvaśarīraspharaṇapraṇidhisamanvāgataḥ sarvadharmadhātusvakāyasamavasaraṇābhinirhāraparamo'nupūrveṇa dvādaśabhirvarṣaistaṃ vanavāsijanapadamanuprāptaḥ| sa taṃ muktakaṃ śreṣṭhinaṃ parimārgamāṇo'drākṣīt| dṛṣṭvā ca punaḥ sarvaśarīreṇa praṇipatya purataḥ prāñjaliḥ sthitvā evamāha-ārya, labdhā me lābhāḥ, yasya meghakalyāṇamitrasamavadhānam| tatkasya hetoḥ? durlabhadarśanāni hi kalyāṇamitrāṇi durlabhaprādurbhāvāni duḥpratyāgatāni durupasaṃkramaṇāni duḥparyupāsyāni| durāsadāni duḥsaṃvāsāni durabhisādhyāni duranubandhyāni kalyānamitrāṇi| tacca meghakalyāṇamitrasamavadhānaṃ jātam| mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| yaduta sarvabuddhārāgaṇatāyai sarvabuddhābhirādhanatāyai sarvabuddhadarśanatāyai sarvabuddhavijñaptaye sarvabuddhasamatānugamāya sarvabuddhapraṇidhyanugamāya sarvabuddhapraṇidhiparipūraye sarvabuddhasamudāgamajñānālokanatāyai sarvabuddhasvaśarīrābhinirharaṇatāyai sarvabuddhasamudāgamasvacaryābhinirharaṇatāyai sarvabuddhavikurvitapratyakṣābhijñatāyai sarvabuddhabalavaiśāradyapariśuddhaye sarvadharmadeśanāśravaṇāvitṛptatāyai sarvabuddhadharmadeśanāśravaṇodgrahaṇatāyai sarvabuddhadharmadeśanāsaṃdhāraṇatāyai sarvabuddhadharmadeśanāvibhajanatāyai sarvabuddhaśāsanasaṃdhāraṇatāyai sarvabuddhasattvaikatvatāyai sarvabodhisattvasabhāgatāyai sarvabodhisattvacaryāpariśuddhye sarvabodhisattvapāramitāparipūraye sarvabodhisattvapraṇidhyabhinirhāraviśuddhaye sarvabodhisattvabuddhādhiṣṭhānakośapratilābhitāyai sarvabodhisattvadharmanidhānakośākṣayajñānālokatāyai sarvabodhisattvanidhānakośānugamāya sarvabodhisattvāpramāṇakośābhinirharaṇatāyai sarvabodhisattvamahākaruṇānidhānakośasattvavinayaniṣṭhāparyantagamanatāyai sarvabodhisattvavikurvitanidhānakośavijñaptaye sarvabodhisattvavaśitānidhānakośasvacittavaśavartanatāyai sarvabodhisattvaviśuddhinidhānakośasarvākāravyūhatāyai| evaṃcitto'hamārya ihopasaṃkrāntaḥ, evamabhiprāyaḥ evaṃmanorathaḥ evamabhinandyaḥ evamāśayaḥ evaṃnidhyaptiparamaḥ evaṃgocarābhimukhaḥ evanayānugamābhimukhaḥ evaṃviśuddhiparamaḥ evaṃvyūhābhiprāyaḥ evaṃpraṇatacittaḥ evaṃkalyāṇaprayogaḥ evamabhimukhendriyaḥ| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti, nayamupadiśati, anugamanamavabhāsayati, mārgamupadiśati, tīrthamavatārayati, dharmadvāraṃ vivṛṇoti, saṃśayān chinatti, kāṅkṣāṃ vinodayati, kathaṃkathāśalyamuddharati, vicikitsāmalamapakarṣayati, cittagahanamavabhāsayati, cittamalamapaharati, cittasaṃtatiṃ prasādayati, cittakauṭilyamapanayati, cittatāpaṃ prahlādayati, vyāvartayati, saṃsāracittaṃ vinivartayati, akuśalebhyo vivartayati, narakebhyo vivecayati, niketanebhya uccālayati, anabhiniveśāt parimocayati, sarvasaṅgebhya āvarjayati, sarvajñatāyāmabhimukhīkaroti, dharmanagarānupraveśāya āvartayati, mahākaruṇāyāṃ pratiṣṭhāpayati, mahāmaitryāṃ niyojayati, bodhisattvacaryāyāṃ praveśayati, samādhimukhabhavanatāyāṃ niveśayati, anugamamukheṣu sthāpayati, svabhāvanidhyaptau spharati, balānugamena vibhajati sarvajagatsamatānugamāya cittam| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam? kathamabhiyoktavyam? kathaṃ prayoktavyam? kathaṃ prayuktasya kṣipraṃ viśudhyati bodhisattvacaryāmaṇḍalam?



atha khalu muktakaḥ śreṣṭhī tasyāṃ velāyāṃ sarvabuddhakṣetrasamavasaraṇaṃ nāma anantāvartadhāraṇīmukhapūrvaṃgamaṃ bodhisattvasamādhimukhaṃ samāpadyata pūrvakuśalamūlabalādhānena tathāgatādhiṣṭhānena, mañjuśriyaśca kumārabhūtasya samanvāhareṇa jñānālokopasaṃhāreṇa ca| samanantarasamāpannasya ca muktakasya śreṣṭhinastathārūpā kāyapariśuddhiḥ saṃsthitā yayā kāyapariśuddhayā daśasu dikṣu daśabuddhakṣetraparamāṇurajaḥsamā buddhā bhagavantaḥ saha buddhakṣetrapariśuddhayā saparṣanmaṇḍalāḥ saha prabhāviśuddhayā sapūrvacaryāsaṃvāsāḥ sabuddhavikurvitāḥ sapraṇidhānasaṃbhārāḥ sahacaryāniryāṇavyūhaviśuddhayā sābhisaṃbodhisaṃdarśanāḥ sahadharmacakroddayotanāḥ sasattvaparipākāḥ sadharmaniṣṭhāparyantāḥ sarvakāye'ntargatāḥ anupraviṣṭāḥ saṃdṛśyante sma| anyonyāsaṃbhinnā anyonyānāvaraṇā anyonyasuvibhaktā anyonyasuvyavasthitanānākalpasaṃsthānā yathāvadvijñaptā nānābuddhakṣetravyūhāḥ nānābodhisattvaparṣanmaṇḍalālaṃkārā nānābuddhavikurvitaṃ saṃdarśayantaḥ saṃdṛśyante sma| nānāyānanayavyavasthānā nānāpraṇidhānamukhaparidīpanāḥ kvacillokadhātau tuṣitabhavanopapannāḥ saṃdṛśyante| sarvabuddhakāryaṃ kurvantaḥ kvacittuṣitabhavanāccyavamānāḥ, kvacinmātuḥ kukṣigatāḥ vividhavikurvitāni saṃdarśayantaḥ, kvacijjāyamānāḥ bālakrīḍāmupadarśayantaḥ, kvacidantaḥpuramadhyagatāḥ, kvacidabhiniṣkrāmantaḥ kvacidbodhimaṇḍavaragatāḥ mahāvyūhavikurvitamārasainyaparājayaṃ kurvantaḥ saṃdṛśyante| kvaciddevanāgayakṣagandharvaparivṛtā brahmendrairdharmacakrapravartanāyādhyeṣyamāṇāḥ, kvaciddharmacakraṃ pravartayantaḥ kvacitsarvasattvabhavanagatāḥ kvacitparinirvāyamāṇāḥ saṃdṛśyante| kvacillokadhātau tathāgatānāṃ parinirvṛtānāṃ dhātuvibhaṅgāḥ saṃdṛśyante| kvacidbuddhakṣetradevamanuṣyāstathāgatacaityānyalaṃkurvantaḥ saṃdṛśyante| yacca te buddhā bhagavanto bhāṣante nānāsattvanikāyeṣu nānāsattvalokeṣu nānāsattvagatiṣu nānāsattvopapattiṣu nānāsattvasaṃnipāteṣu nānāsattvakuśalamūlaparivarteṣu nānāsattvagatiparivarteṣu nānāsattvāśayaparivarteṣu nānāsattvādhimuktiparivarteṣu nānāsattvendriyaparivarteṣu nānākālaparivarteṣu nānāsattvakarmasaṃbhedeṣu nānāsattvakarmavimātratāsu nānāsattvalokavibhāvanāsu nānāgaticaryāvicariteṣu sattvanayeṣu nānāśayaprayogeṣu sattvasamudreṣu nānendriyavimātratāviśuddheṣu nānākleśavāsanānuśayiteṣu sattvaprasareṣu vividhabuddhivikurvitasaṃdarśanairnānāniruktibhirnānāsvarāṅgarutanirhārairnānāsūtrāntanayodāhārairnānā-dhāraṇīmukhaparivartairnānāpratisaṃvinnayaprabhavairnānāsatyanāmasamudraparivartaiḥ nānābuddharṣabhasiṃhanādanaiḥ nānāsattvakuśalamūladeśanāprātihāryasaṃdarśanaiḥ nānāmukhasmṛtinidarśanavikurvitaiḥ nānābodhisattvavyākaraṇasiṃhanādaiḥ nānātathāgatadharmacakravijṛmbhitaiḥ anantamadhyeṣu parṣanmaṇḍaleṣu anantasaṃbhedeṣvanyonyārambaṇeṣu nānāviśuddhaparṣanmaṇḍaleṣu vipuleṣu sūkṣmaparṣanmaṇḍalasamavasaraṇeṣu yojanapramāṇeṣu daśayojanapramāṇeṣu yāvadanabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātupramāṇeṣu parṣanmaṇḍaleṣu yatte buddhā bhagavanto dharmaṃ bhāṣante sarvasvarāṅgarutaghoṣānugāminyā tathāgatavācā, taṃ sarvaṃ sudhanaḥ śreṣṭhidārakaḥ śṛṇoti udgṛhṇāti saṃdhārayati pravartayati upanidhyāyati| tacca vikurvitaṃ paśyati, tāṃ ca acintyāṃ bodhisattvasamādhivṛṣabhitām||



atha khalu muktakaḥ śreṣṭhī smṛtaḥ saṃprajānaṃstasmātsamādhervyūtthāya sudhanaṃ śreṣṭhidārakametadavocat-ahaṃ kulaputra asaṅgavyūhaṃ nāma tathāgatavimokṣamāyūhāmi niryūhāmi| tasya me kulaputra asaṅgavyūhaṃ tathāgatavimokṣamāyūhato niryūhataḥ pūrvasyāṃ diśi jāmbūnadaprabhāsavatyāṃ lokadhātau tāreśvararājo nāma tathāgato'rhan samyaksaṃbuddhaḥ sārdhaṃ vairocanagarbhabodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| dakṣiṇāyāṃ diśi sarvabalavegavatyāṃ lokadhātau samantagandhavitāno nāma tathāgato'rhan samyaksaṃbuddhaḥ sārdhaṃ cintārājabodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| paścimāyāṃ diśi sarvagandhaprabhāsavatyāṃ lokadhātau merupradīparājo nāma tathāgato'rhan samyaksaṃbuddhaḥ sārdhamasaṅgacittabodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| uttarāyāṃ diśi kāṣāyadhvajāyāṃ lokadhātau vajrapramardano nāma tathāgato'rhan samyaksaṃbuddhaḥ sārdhaṃ vajrapadavikrāmibodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣaābhāsamāgacchati| uttarapūrvāyāṃ diśi sarvaratnarucirāyāṃ lokadhātau anilambhacakṣurvairocano nāma tathāgato'rhan samyaksaṃbuddhaḥ sārdhamanilambhasunirmitabodhisattvapūrvaṃgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| pūrvadakṣiṇāyāṃ diśi gandhārciḥprabhāsvarāyāṃ lokadhātau gandhapradīpo nāma tathāgato'rhan samyaksaṃbuddhaḥ sārdhaṃ sarvadharmadhātutalabhedaketurājabodhisattvapūrvaṃgamena bodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| dakṣiṇapaścimāyāṃ diśi sūryakesaranirbhāsāyāṃ lokadhātau samantamukhajñānavirocanaghoṣo nāma tathāgato'rhan samyaksaṃbuddhaḥ sārdhaṃ samantakusumārciḥpralambacūḍabodhisattvapūrvaṃgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| paścimottarāyāṃ diśi gandhālaṃkāraruciraśubhagarbhāyāṃ lokadhātāvapramāṇaguṇasāgaraprabho nāma tathāgato'rhan samyaksaṃbuddhaḥ sārdhamasaṅgakāyaraśmitejomatibodhisattvapūrvaṃgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| aghodiśi ratnasiṃhāvabhāsajvalanāyāṃ lokadhātau dharmadhātuvidyotitaraśmirnām tathāgato'rhan samyaksaṃbuddhaḥ sārdhaṃ dharmadhātvarcirvairocanasaṃbhavamatibodhisattvapūrvaṃgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| ūrdhvāyāṃ diśi lakṣaṇaruciravairocanāyāṃ lokadhātāvapratihataguṇakīrtivimokṣaprabharājo nāma tathāgato'rhan samyaksaṃbuddhaḥ sārdhamasaṅgabalavīryamatibodhisattvapūrvaṃgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati||



iti hi kulaputra, etān daśa tathāgatān pramukhān kṛtvā daśasu dikṣu daśabuddhakṣetraparamāṇurajaḥsamāṃstathāgatānarhataḥ samyaksaṃbuddhān paśyāmi| na ca te tathāgatā ihāgacchanti, na cāhaṃ tatra gacchāmi| yasyāṃ ca velāyāmicchāmi, tasyāṃ velāyāṃ sukhāvatyāṃ lokadhātāvamitābhaṃ tathāgataṃ paśyāmi| candanavatyāṃ lokadhātau vajrābhaṃ tathāgataṃ paśyāmi| gandhavatyāṃ lokadhātau ratnābhaṃ tathāgataṃ paśyāmi| padmavatyāṃ lokadhātau ratnapadmābhaṃ tathāgataṃ paśyāmi| kanakavatyāṃ lokadhātau śāntābhaṃ tathāgataṃ paśyāmi| abhiratyāṃ lokadhātau akṣobhyaṃ tathāgataṃ paśyāmi| supratiṣṭhāyāṃ lokadhātau siṃhaṃ tathāgataṃ paśyāmi| ādarśamaṇḍalanibhāsāyāṃ lokadhātau candrabuddhiṃ tathāgataṃ paśyāmi| ratnaśrīhaṃsacitrāyāṃ lokadhātau vairocanaṃ tathāgataṃ paśyāmi| iti hi kulaputra yasyāṃ yasyāṃ diśi yasyāṃ yasyāṃ lokadhātau yaṃ yameva tathāgataṃ draṣṭumākāṅkṣāmi, taṃ tameva tathāgataṃ paśyāmi| yasmin yasminnadhvani yasmin yasminnārambaṇe yasyāṃ yasyāṃ pūrvacayāyāṃ tathāgataṃ draṣṭumākāṅkṣāmi, yasmin yasmin vikurvitakāraṇe yasmin yasmin sattvavinayakāraṇe yaṃ yaṃ tathāgataṃ draṣṭumākāṅkṣāmi, taṃ tameva tathāgataṃ paśyāmi| na ca te tathāgatā ihāgacchanti, na cāhaṃ tatra gacchāmi| so'haṃ kulaputra na kutaścidāgamanatāṃ tathāgatānāṃ prajānan, na kvacidgamanatāṃ svakāyasya prajānan, svapnopamavijñaptiṃ ca tathāgatānāṃ prajānan, svapnasamavicāravijñaptiṃ svacittasya prajānan, pratibhāsasamavijñaptiṃ ca tathāgatānāṃ prajānan, acchodakabhājanavijñaptiṃ ca svacittasya prajānan, māyākṛtarūpavijñaptiṃ ca tathāgatānāṃ prajānan, māyopamavijñaptiṃ ca svacittasya prajānan, pratiśrutkāgirighoṣānuravaṇatāṃ ca tathāgataghoṣasya prajānan, pratiśrutkāsamavijñaptiṃ ca svacittasya prajānan, evamanugacchāmi evamanusmarāmi svacittādhiṣṭhānaṃ bodhisattvānāṃ sarvabuddhadharma iti| svacittādhiṣṭhānaṃ sarvabuddhakṣetrapariśuddhiḥ, svacittādhiṣṭhānaṃ sarvabuddhabodhisattvacaryā, svacittādhiṣṭhānaṃ sarvasattvaparipākavinayaḥ, svacittādhiṣṭhānaṃ sarvabodhisattvapraṇidhānābhinirhāraḥ, svacittādhiṣṭhānaṃ sarvajñatānagarānuprāptiḥ, svacittādhiṣṭhānamacintyabodhisattvavimokṣavikrīḍanatā, svacittādhiṣṭhānaṃ buddhabodhyabhisaṃbodhaḥ, svacittādhiṣṭhānaṃ samantadharmadhātusamavasaraṇavṛṣabhitāvikurvitam, svacittādhiṣṭhānaṃ sarvakalpasūkṣmasamavasaraṇajñānamiti||



tasya mama kulaputra evaṃ bhavati-svacittamevopastambhayitavyaṃ sarvakuśalamūlaiḥ| svacittameva pariṣyandayitavyaṃ dharmameghaiḥ| svacittameva pariśodhayitavyamārambaṇīyadharmebhyaḥ| svacitameva dṛḍhīkartavyaṃ vīryeṇa| svacittameva śamīkartavyaṃ kṣāntyā| svacitameva praṇayitavyaṃ jñānānugameṣu| svacittamevottāpayitavyaṃ prajñayā| svacittamevābhinirhartavyaṃ vaśitāśu| svacittamevavipulīkartavyaṃ buddhasamatāyām| svacittamevāvabhāsayitavyāṃ daśatathāgatabalaiḥ| etamahaṃ kulaputra asaṅgavyūhatathāgatavimokṣaṃ jānāmi āyūhāmi niryūhāmi| kiṃ mayā śakyaṃ bodhisattvānāmasaṅgacittānāmasaṅgavihāragocarāṇāṃ pratyutpannasarvabuddhadharmasaṃmukhāvasthitasamādhipratilabdhānāmaparionirvāṇakoṭi-gatasaṃbodhimukhasamādhipratilabdhānāṃ tryadhvasamatānuprāptānāṃ samantatalasaṃbhedasamādhigocaravidhijñānāṃ sarvabuddhakṣetrasuvibhaktaśarīrāṇāmasaṃbhinnabuddhaviṣayavihāriṇāṃ sarvadigabhimukhagocarāṇāmaparāṅbhukhajñānamaṇḍalavyavalokanānāṃ caryā jñātuṃ guṇān vā vaktum, yeṣāmātmabhāvasarvalokadhātusaṃvartavivartāḥ prajñāyante| na caiṣāmātmani lokadhātuṣu vā dvayasaṃjñā pravartate||



gaccha kulaputra, ihaiva dakṣiṇāpathe milaspharaṇaṃ nāma jambūdvīpaśīrṣam| tatra sāradhvajo nāma bhikṣuḥ prativasati| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ prayoktavyam||



atha khalu sudhanaḥ śreṣṭhidārako muktakasya śreṣṭhinaḥ pādau śirasābhivandya muktakaṃ śreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya muktakasya śreṣṭhino'saṃkhyān guṇānudānayan upavicārayan, abhilaṣan, avijahan rudan paridevan kalyāṇamitrasnehajātaḥ kalyāṇamitrapratiśaraṇaḥ kalyāṇamitrārāgaṇābhimukhaḥ kalyāṇamitrajñānamavikopayan kalyāṇamitrādhīnāṃ sarvajñatāṃ samanupaśyan kalyāṇamitrānugatāśayaḥ kalyāṇamitropāyasādhyopacāraḥ kalyāṇamitracetanāvaśartī, mātṛsaṃjñī kalyāṇamitreṣu sarvāhitaparivarjanatayā, pitṛsaṃjñī kalyāṇamitreṣu sarvakuśaladharmasaṃjananatayā, muktakasya śreṣṭhino'ntikātprakrāntaḥ||6||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project