Digital Sanskrit Buddhist Canon

7 meghaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ७ मेघः
7 meghaḥ|



atha khalu sudhanaḥ śreiṣṭhidārakastaṃ dharmālokamanusmaran dharmaprasādavegāviṣṭo buddhānugatasaṃjñāmanasikāraḥ triratnavaṃśānupacchedaprayuktaḥ kalyāṇamitrāṇyanusmaran tryadhvalokāvabhāsitacitto mahāpraṇidhānānugatamanaskāraḥ sarvasattvadhātuparitrāṇayogaprasṛtaḥ sarvasaṃskṛtaratyaniśritacitto virāgavaṃśamudīrayan sarvadharmasvabhāvanidhyaptiparamaḥ sarvalokadhātupariśuddhipraṇidhyanuccalitaḥ sarvabuddhaparṣanmaṇḍalāniśritavihārī anupūrveṇa vajrapuraṃ nāma dramiḍapaṭṭanamupasaṃkramya meghaṃ dramiḍaṃ paryeṣan adrākṣīt madhyenagaraṃ śṛṅgāṭake dharmasāṃkathyāya siṃhāsane niṣaṇṇaṃ daśānāṃ prāṇisahasrāṇāṃ cakrākṣaraparivartavyūhaṃ nāma dharmaparyāyaṃ saṃprakāśayamānam||



atha khalu sudhanaḥ śreṣṭhidārako meghasya dramiḍasya pādau śirasābhivandya meghaṃ dramiḍamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṃ saṃyaksaṃbodhau cittamutpāditam| na ca jānāmi-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam? kathaṃ pratipattavyam? kathaṃ bodhisattvasya bodhisattvabodhicittotpādo na praṇaśyati? sarvabhavagatiṣu kathamāśayo dṛḍhībhavatyaparikhedatayā? kathamadhyāśayaḥ pariśuddhyatyanavamardyatayā? kathaṃ mahākaruṇābalaṃ saṃjāyate aparikhedatayā? kathaṃ dhāraṇībalamākrāmati samantamukhaviśuddhatayā? kathaṃ prajñālokaḥ saṃjāyate sarvadharmavitimirālokaḥ sarvājñānatimirapaṭavikiraṇatayā? kathaṃ pratisaṃvidbalamākrāmati arthadharmaniruktipratibhānakauśalasvaramaṇḍalaparipūraye? kathaṃ smṛtibalamākrāmati sarvabuddhadharmacakrāsaṃbhinnasaṃdhāraṇatayā? kathaṃ gatibalaṃ viśudhyati sarvadharmadiggatyālokānugamanugamanatayā? kathaṃ bodhisattvasya samādhibalaṃ niṣpadyate sarvadharmārthaniścayaprabhedaparamatayā?



atha khalu megho dramiḍo bodhisattvagauraveṇa tataḥ siṃhāsanādutthāya avatīrya sudhanasya śreṣṭhidārakasya sarvaśarīreṇa praṇipatya sudhanaṃ śreṣṭhidārakaṃ suvarṇapuṣparāśinā abhyavakirat| anarghaiśca maṇiratnairudāracandanacūrṇaiścābhiprākirat| nānācitraraṅgaraktaiśca anekairvastraśatasahasrairabhicchādayāmāsa| anekaiśca nānāvarṇai rucirairmanoramairgandhapuṣpairabhyavakīrya abhiprakīrya anyaiśca vividhaiḥ pūjāprakāraiḥ pūjayitvā satkṛtya gurukṛtya mānayitvā pūjayitvā sudhanaṃ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yena te anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| yena kulaputra anuttarāyāṃ samyaksaṃbodhau cittamutpāditam, sa sarvabuddhavaṃśasyānupacchedāya pratipanno bhavati virāgavaṃśasya yathāvadvijñāptaye'bhiyuktaḥ, sarvakṣetravaṃśasya pariśuddhaye pratipannaḥ, sarvasattvavaṃśasya paripākavinayāya pratyupasthitaḥ, sarvadharmavaṃśasya yathāvannistīraṇāya prayuktaḥ, sarvakarmavaṃśasyāvirodhāya sthitaḥ sarvabodhisattvacaryāvaṃśasya paripūraye prayuktaḥ, sarvapraṇidhānavaṃśasyāvyavacchedāya saṃprasthitaḥ, sarvatryadhvavaṃśasya jñānānugamāya pratipannaḥ, adhimuktivaṃśasya dṛḍhīkaraṇāyodyuktaḥ, sādhiṣṭhito bhavati sarvatathāgatamaṇḍalena samanvāhṛtaḥ, sarvabuddhaiḥ samatānugataḥ, sarvabodhisattvairanumoditaḥ, sarvāryairabhinanditaḥ, sarvabrahmendraiḥ pūjitaḥ, sarvadevendrairārakṣitaḥ, sarvayakṣendrairapacitaḥ, sarvarākṣasendraiḥ, pratyudgataḥ, sarvanāgendrairabhiṣṭutaḥ, sarvakinnarendraiḥ saṃvarṇitaḥ, sarvalokendrairanveṣitaḥ, sarvalokadhātutrividhāpāyagatisamucchedāya sarvākṣaṇadurgatipathavinivartanatāyai sarvadāridryapathasamatikramāya devamanuṣyasaṃpatpratilābhāya kalyāṇamitrasaṃdarśanāvipravāsāya udārabuddhadharmaśravāvikārāya bodhicittāśayapariśodhanāya bodhicittahetusaṃbhavasamudayāya bodhisattvamārgāvabhāsapratilābhāya bodhisattvajñānānugamāya bodhisattvabhūmyavasthānāya| tasya mama kulaputra evaṃ bhavati-duṣkarakārakā bodhisattvā durlabhadarśanaprādurbhāvā āśvāsakā lokasya| mātāpitṛbhūtā bodhisattvāḥ sarvasattvānām| alaṃkārabhūtā bodhisattvāḥ sadevakasya lokasya| pratiśaraṇabhūtā bodhisattvā duḥkhārditānām| layanabhūtā bodhisattvāḥ sarvajagadārakṣāyai| prāṇabhūtā bodhisattvā vividhabhayopadravāṇām| vātamaṇḍalībhūtā bodhisattvāḥ sarvajagattryapāyaprapātasaṃdhāraṇatayā| dharaṇībhūtā bodhisattvāḥ sarvasattvakuśalamūlavivardhanatayā| sāgarabhūtā bodhisattvāḥ akṣayapuṇyaratnakośagarbhatayā| ādityabhūtā bodhisattvāḥ jñānālokāvabhāsakaraṇatayā| sumerubhūtā bodhisattvāḥ kuśalamūlābhyudgatatayā| candrabhūtā bodhisattvāḥ bodhimaṇḍajñānacandrodāgamanatayā| śūrabhūtā bodhisattvāḥ sarvamārasainyapramardanatayā| vīrabhūtā bodhisattvāḥ svayaṃbhūdharmanagarānuprāptaye| tejobhūtā bodhisattvāḥ sarvasattvātmasnehaparyādānatayā| meghabhūtā bodhisattvāḥ vipuladharmameghābhisaṃpravarṣaṇatayā| vṛṣṭibhūtā bodhisattvāḥ śraddhādisattvendriyāṅkuravivardhanatayā| dāśabhūtā bodhisattvāḥ dharmasāgaratīrthapradarśanatayā| setubhūtā bodhisattvāḥ sarvasattvasaṃsārasamudrasaṃtāraṇatayā| tīrthabhūtā bodhisattvāḥ sarvasattvābhigamanatayā||



iti hi megho dramiḍaḥ sudhanasya śreṣṭhidārakasya purata ebhirvacanapadairbodhisattvān saṃvarṇya sudhanasya śreṣṭhidārakasya sādhukāramadāt| tasyemāṃ bodhisattvasaṃharṣaṇīṃ vācamudīrayato mukhadvārāttathārūpo'rciḥskandho niścacāra, yenārciḥskandhena sāhasro lokadhātuḥ sphuṭo'bhūt| ye ca sattvāstamavabhāsaṃ saṃjānanti sma, devamaharddhikā vā devā vā, nāgamaharddhikā vā nāgā vā, yakṣamaharddhikā vā yakṣā vā, gandharvamaharddhikā vā gandharvā vā, asuramaharddhikā vā asurā vā, garuḍamaharddhikā vā garuḍā vā, kinnaramaharddhikā vā kinnarā vā, mahoragamaharddhikā vā mahoragā vā, manuṣyamaharddhikā vā manuṣyā vā, amanuṣyamaharddhikā vā amanuṣyā vā, brahmamaharddhikā vā brahmāṇo vā, te tenāvabhāsenāvabhāsitāḥ santo meghasya dramiḍasyāntikamupasaṃkrāmantaḥ eteṣāṃ meghena dramiḍenādhiṣṭhitāśayānāṃ kṛtāñjalipuṭānāṃ hlāditakāyacittānām udāraprāmodyajātānāṃ mahāgauravasthitānāṃ nihatamāradhvajānāṃ māyāśāṭhyāpagatānāṃ viprasannendriyāṇāṃ megho dramiḍastameva cakrākṣaraparivartavyūhaṃ dharmaparyāyaṃ vistareṇa saṃprakāśayati pravedayati, praveśayati, nayati, anugamayati, yaṃ śrutvā sarve te'vinivartanīyā abhūvan anuttarāyāṃ samyaksaṃbodhau| sa punarapi dharmāsane niṣadya sudhanaṃ śreṣṭhidārakametadavocat-ahaṃ kulaputra sarasvatyā dhāraṇyālokasya lābhī| so'hamekadvitrisāhasramahāsāhasre lokadhātau devānāṃ devamantrān prajānāmi| evaṃ nāgānāṃ yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāmamanuṣyāṇāṃ brahmaṇāṃ brahmantrān prajānāmi| devānāṃ devamantranānātvam prajānāmi| evaṃ nāgānāṃ yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāmamanuṣyāṇāṃ brahmaṇāṃ brahmamantranānātvaṃ prajānāmi| devānāṃ devamantraikatvam prajānāmi| evaṃ nāgānāṃ yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāmamanuṣyāṇāṃ brahmaṇāṃ brahmamantraikatvaṃ prajānāmi| devānāṃ devamantrasaṃbhedaṃ prajānāmi| evaṃ nāgānāṃ yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāmamanuṣyāṇāṃ brahmaṇāṃ brahmamantrasaṃbhedaṃ prajānāmi| tiryagyonigatānām sattvānāṃ sarvavyavahāramantrasaṃjñāḥ prajānāmi| nārakāṇāṃ sattvānāṃ mantrasaṃjñāḥ prajānāmi| yāmalaukikānāṃ sattvānām mantrasaṃjñāḥ prajānāmi| āryamantrasaṃjñāḥ prajānāmi| anāryamantrasaṃjñāḥ prajānāmi|



bodhisattvamantrasattvāśayavāgniruktīḥ prajānāmi| tryadhvaprāptatathāgatasvarāṅgaghoṣasāgarān sarvasattvānāṃ kathārutamantrasaṃprayuktānavatarāmyadhimuñcāmi| cittakṣaṇe cittakṣaṇe yathā ceha trisāhasramahāsāhasralokadhātau sattvānāṃ sarvavyavahāraniruktimantrasaṃjñāsāgaramavatarāmi, tathā pūrvasyāṃ diśi lokadhātukoṭīniyutaśatasahasreṣu apramāṇeṣu asaṃkhyeyeṣu acintyeṣu atulyeṣu asamanteṣu asīmāprāpteṣu anabhilāpyanabhilāpyeṣu, tathā dakṣiṇāyāṃ paścimāyāmuttarāyāmuttarapūrvāyāṃ pūrvadakṣiṇāyāṃ dakṣiṇapaścimāyāṃ paścimottarāyāmadha ūrdhvāyāṃ diśi lokadhātukoṭīniyutaśatasahasreṣvapramāṇeṣu yāvadanabhilāpyānabhilāpyeṣu sattvānāṃ sarvavyavahāraniruktimantrasaṃjñāsāgaramavatarāmi-yaduta devānāṃ devamantrān prajānāmi| yāvadbrahmaṇāṃ brahmamantrān prajānāmi| etamahaṃ kulaputra, bodhisattvānāṃ sarasvatīdhāraṇyālokaṃ prajānāmi| kiṃ mayā śakyaṃ bodhisattvānāṃ caryā jñātuṃ guṇān vā vaktum, ye te vividhasaṃjñāgatasāgarānupraviṣṭāḥ| ye te vividhasarvajagatsaṃjñāmantrasāgarānupraviṣṭāḥ| ye te vividhajagannāmanirdeśasāgarānupraviṣṭāḥ| ye te vividhasarvajagadabhilāpyaprajñāptivyavahārasāgarānupraviṣṭāḥ| ye te sarvapadānusaṃdhisāgarānupraviṣṭāḥ| ye te padaparamasāgarānupraviṣṭāḥ| ye te sarvatryadhvārambaṇaikārambaṇavyavahārasamudrānupraviṣṭāḥ| ye te padottaranirdeśasāgarānupraviṣṭāḥ| ye te dvipadottaranirdeśasāgarānupraviṣṭāḥ| ye te padaprabhedanirdeśasāgarānupraviṣṭāḥ| ye te sarvadharmapadaprabhedavinayanirdeśasāgarānupraviṣṭāḥ| ye te sarvajaganmantrasāgarānupraviṣṭāḥ| ye te sarvasvaramaṇḍalaviśuddhivyūhāvakrāntāḥ| ye te cakrākṣarakoṭīgatiprabhedaniryātāḥ||



gaccha kulaputra, ayamihaiva dakṣiṇāpathe vanavāsī nāma janapadaḥ| tatra muktako nāma śreṣṭhī prativasati| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāmabhiyoktavyam, katham niryātavyam, kathaṃ cittaṃ nidhyātavyam|



atha khalu sudhanaḥ śreṣṭhidārako meghasya dramiḍasya pādau śirasābhivandya dharmagauraveṇa kṛtvā mūlaṃ jātaśraddhālakṣaṇaṃ prarūpayamāṇaḥ kalyāṇamitrānugatāṃ sarvajñatāṃ saṃpaśyan aśrumukho rudan meghaṃ dramiḍamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya praṇipatya meghasya dramiḍasyāntikāt prakrāntaḥ||5||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project