Digital Sanskrit Buddhist Canon

4 meghaśrīḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ४ मेघश्रीः
4 meghaśrīḥ|



atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa yena rāmāvarānto janapadastenopajagāma| upetya rāmāvarānte janapade vicaran pūvakuśalamūlasaṃbhavo dārakarmādhiṣṭhānamanobhirucitān bhogān paribhuñjāno yena sugrīvaḥ parvatastenopasaṃkramya sugrīvaṃ parvatamadhiruhya meghaśriyaṃ bhikṣumanugaveṣamāṇaḥ pūrvāṃ diśaṃ niryayau| evaṃ dakṣiṇāṃ paścimāmuttarāmuttarapūrvāṃ pūrvadakṣiṇāṃ dakṣiṇapaścimāṃ paścimottarāmapi diśaṃ niryayau| meghaśriyaṃ bhikṣumanugaveṣamāṇaḥ ūrdhvato'pyavalokayati sma, adhastādapi| sa saptāhasyātyayānmeghaśriyaṃ bhikṣumapaśyadanyatamasmin parvataśikharotsaṅge caṃkramyamāṇam| sa yena meghaśrīrbhikṣustenopasaṃkramya meghaśriyo bhikṣoḥ pādau śirasābhivandya meghaśriyaṃ bhikṣuṃ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā etadavocat-yatkhalu āryo jānīyāt-mayā anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jāne kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam, kathaṃ bodhisattvacaryā prārabdhavyā, kathaṃ bodhisattvacaryāyāṃ caritavyam, kathaṃ bodhisattvacaryā paripurayitavyā, kathaṃ pariśodhayitavyā, kathamavatartavyā, kathamabhinirhartavyā, kathamanusartavyā, kathamadhyālambitavyā, kathaṃ vistārayitavyā, kathaṃ bodhisattvasya paripūrṇaṃ bhavati samantabhadracaryāmaṇḍalam| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryaḥ kathaṃ bodhisattvā niryānti anuttarāyāṃ samyaksaṃbodhau| evamukte meghaśrīrbhikṣuḥ sudhanaṃ śriṣṭhidārakametadavocat-sādhu sādhu kulaputra, yastvamanuttarāyāṃ samyaksaṃbodhau cittamutpādya bodhisattvacaryāṃ paripṛcchasi| duṣkaraṃ hi etat kulaputra paramaduṣkaraṃ yaduta bodhisattvacaryāparimārgaṇaṃ bodhisattvogocaraparimārgaṇaṃ bodhisattvaniryāṇaviśuddhiparimārgaṇaṃ bodhisattvamārgaviśuddhiparimārgaṇaṃ bodhisattvacaryāvaipulyaviśuddhiparimārgaṇaṃ bodhisattvābhijñānirhāraviśuddhiparimārgaṇaṃ bodhisattvavimokṣasaṃdarśanaṃ bodhisattvalokakṛpāpracārasaṃdarśanaṃ bodhisattvayathāśayajagadanuvartanaṃ bodhisattvasaṃsāranirvāṇamukhasaṃdarśanaṃ bodhisattvānāṃ saṃskṛtāsaṃskṛtadoṣabhayānupalepavicāraparimārgaṇam| ahaṃ kulaputra adhimuktibalādhipateyatayā cakṣurmatiśraddhānayanaviśuddhayā aparāṅmukhajñānālokāvabhāsena samantābhimukhāvalokanayā samantaviṣayāpratihatena darśanena sarvāvaraṇavigatena vipaśyinā kauśalyena samantacakṣurviṣayapariśuddhayā śarīraviśuddhyā sarvadiksrotaḥprasarābhimukhapraṇatena kayapraṇāmakauśalyena sarvabuddhadharmameghasaṃdhāranena ca dhāraṇībalena sarvadikkṣetrābhimukhāṃstathāgatān paśyāmi| yaduta pūrvasyāṃ diśi ekaṃ tathāgataṃ paśyāmi| dvāvapi, daśāpi, buddhaśatamapi, buddhasahasramapi, buddhaśatasahasramapi, buddhakoṭīmapi, buddhakoṭīśatamapi, buddhakoṭīsahasramapi, buddhakoṭiśatasahasramapi, buddhakoṭīniyutaśatasahasramapi, yāvadaparimāṇānaprameyānasaṃkhyeyānacintyānatulyānasamantānasīmāprāptānamāpyānanabhilāpyānapi tathagatān paśyāmi| jambudvīpaparamāṇurajaḥsamānapi tathāgatān paśyāmi| cāturdvīpakalokadhātuparamāṇurajaḥsamānapi, sāhasradvisāhasratrisāhasramahāsāhasrabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi| daśabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi| śatabuddhakṣetraparamāṇurajaḥsamānapi, buddhakṣetrasahasraparamāṇurajaḥsamānapi, buddhakṣetraśatasahasraparamāṇurajaḥsamānapi, buddhakṣetrakoṭīparamāṇurajaḥsamānapi, buddhakṣetrakoṭīśataparamāṇurajaḥsamānapi, buddhākṣetrakoṭīsahasraparamāṇurajaḥsamānapi, buddhakṣetrakoṭīśatasahasraparamāṇurajaḥsamānapi, buddhakṣetrakoṭīniyutaśatasahasraparamāṇurajaḥsamānapi, yāvadanabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi| yatha pūrvasyāṃ diśi, evaṃ dakṣiṇāyāṃ paścimāyāmuttarāyāmuttarapūrvāyāṃ pūrvadakṣiṇāyāṃ dakṣiṇapaścimāyāṃ paścimottarāyāmadha ūrdhvaṃ diśi ekamapi tathāgataṃ paśyāmi| yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi| ekaikasyāṃ diśi anuvilokayan nānāvarṇāṃstathāgatān paśyāmi nānāsaṃsthānān nānāvikurvitān nānāvṛṣabhitāvikrīḍitān vicitraparṣanmaṇḍalavyūhān anekavarṇānanekavarṇaraśmijālāvabhāsamuktān vividhabuddhakṣetraviśuddhibhavanavyūhān nānavidhāyuḥpramāṇaviśuddhān yathāśayajagadvijñāpanān vividhābhisaṃbodhiviśuddhimukhavikurvitān buddharṣabhasiṃhanādavinarditāṃstathāgatān paśyāmi| asyā ahaṃ kulaputra samantamukhasarvārambaṇavijñaptisamavasaraṇālokāyā buddhānusmṛterlābhī| kiṃ mayā śakyaṃ bodhisattvānāmanantajñānamaṇḍalaviśuddhānāṃ caryā jñātum, guṇān vā vaktum, ye te samantāvabhāsamaṇḍalabuddhānusmṛtimukhapratilabdhāḥ sarvatathāgatamaṇḍalasarvabuddhakṣetrabhavanaviśuddhivyūhābhimukhapaśyanatayā| ye te sarvajagatsamāropitabuddhānusmṛtimukhapratilabdhā yathāśayajagadvijñaptitathāgatadarśanaviśuddhyā| ye te daśabalasamāropitabuddhānusmṛtimukhapratilabdhā daśatathāgatabalāpramāṇānusaraṇatayā| ye te dharmasamāropitabuddhānusmṛtimukhapratilabdhā dharmaśravaṇākārasarvatathāgatakāyameghāvalokanatayā| ye te digvirocanagarbhabuddhānusmṛtimukhapratilabdhāḥ sarvadiksamudreṣvasaṃbhinnabuddhasamudrāvataraṇatayā| ye te dasadikpraveśabuddhānusmṛtimukhapratilabdhāḥ sūkṣmāvalambanasarvatathāgatavikurvitavṛṣabhitāvataraṇatayā| ye te kalpasamāropitabuddhānusmṛtimukhapratilabdhā avarahitasarvakalpatathāgatadarśanavijñaptyā| ye te kālasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvakālatathāgatakāladarśanasaṃvāsāvijahanatayā| ye te kṣetrasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvabuddhakṣetrābhyudgatānabhibhūtabuddhakāyadarśanavijñaptyā| ye te tryadhvasamāropitabuddhānusmṛtimukhapratilabdhāstryadhvatathāgatamaṇḍalasvacittāśayasamavasaraṇatayā| ye te ārambaṇasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvārambaṇatathāgataparaṃparāsamudāgamadarśanavijñaptyā| ye te śāntasamāropitabuddhānusmṛtimukhapratilabdhā ekakṣaṇasarvalokadhātuṣu sarvatathāgataparinirvāṇavijñaptyā| ye te vigamasamāropitabuddhānusmṛtimukhapratilabdhā ekadivase sarvāvāseṣu sarvatathāgataprakramaṇavijñaptyā| ye te vipulasamāropitabuddhānusmṛtimukhapratilabdhā ekaikatathāgatadharmadhātuparyaṅkaparisphuṭabuddhaśarīravijñaptyā| ye te sūkṣmasamāropitabuddhānusmṛtimukhapratilabdhā ekavālapathena anabhilāpyabuddhotpādārāgaṇāvataraṇatayā| ye te vyūhasamāropitabuddhānusmṛtimukhapratilabdhā ekakṣaṇe sarvalokadhātuṣu abhisaṃbodhivikurvitasaṃdarśanavijñaptyā| ye te kārya samāropitabuddhānusmṛtimukhapratilabdhāḥ sarvabuddhotpādadharmacakravikurvitajñānāvabhāsapratilābhatayā| ye te samāropitabuddhānusmṛtimukhapratilabdhāḥ svacittāśayadarśanasarvatathāgatapratibhāsaprāptyā| ye te karmasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvajagadyathopacitakarmapratibimbasaṃdarśanatayā| ye te vikurvitasamāropitabuddhānusmṛtimukhapratilabdhā aśeṣasarvadharmadhātunalinīpadmaparisphuṭavipulabuddhavikurvitadarśanasamantadigabhimukhavijñaptyā| ye te gaganasamāropitabuddhānusmṛtimukhapratilabdhāstathāgatabimbamegharacitadharmadhātugaganālokanatayā|



gaccha kulaputra, ayamihaiva dakṣiṇāpathe sāgaramukho nāma dikpratyuddeśaḥ| tatra sāgaramegho nāma bhikṣuḥ prativasati| tamupasaṃkramya paripṛccha, kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| sa te kulaputra kalyāṇamitraṃ paridīpayiṣyati| kuśalamūlasaṃbhārahetuṃ samavatārayiṣyati | vipulāṃ saṃbhārabhūmiṃ saṃjanayiṣyati| vipulaṃ kuśalamūlavegabalaṃ saṃvarṇayiṣyati| vipulaṃ bodhicittasaṃbhārahetuṃ janayiṣyati| vipulaṃ mahāyānāvabhāsahetumupastambhayiṣyati| vipulaṃ pāramitāsaṃbhārabalaṃ prabhāvayiṣyati| vipulaṃ caryāsāgarāvatāranayaṃ pariśodhayiṣyati| vipulaṃ praṇidhānamaṇḍalaṃ viśodhayiṣyati| vipulaṃ samantamukhaniryāṇavyūhaṃ saṃvardhayiṣyati| vipulaṃ mahākaruṇābalaṃ pravardhayiṣyati||



atha khalu sudhanaḥ śreṣṭhidārako meghaśriyo bhikṣoḥ pādau śirasābhivandya meghaśriyaṃ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛty avalokya ca meghaśriyo bhikṣorantikāt prakrāntaḥ||2||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project