Digital Sanskrit Buddhist Canon

४ गुणपरिकीर्तनपरिवर्तश्चतुर्थः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 4 guṇaparikīrtanaparivartaścaturthaḥ
४ गुणपरिकीर्तनपरिवर्तश्चतुर्थः।



पुनरपरं भगवान् शक्रं देवानामिन्द्रमामन्त्रयते स्म-सचेत्कौशिक अयं ते जम्बूद्वीपः परिपूर्णश्चूलिकाबद्धस्तथागतशरीराणां दीयेत, इयं च प्रज्ञापारमिता लिखित्वोपनाम्येत, तत एकतरेण भागेन प्रवार्यमाणोऽनयोर्द्वयोर्भागयोः स्थापितयोः कतमं त्वं कौशिक भागं गृह्णीयाः? शक्र आह-सचेन्मे भगवन् अयं जम्बूद्वीपः परिपूर्णश्चूलिकाबद्धस्तथागतशरीराणां दीयेत, इयं च प्रज्ञापारमिता लिखित्वोपनाम्येत, तत एकतरेण भागेन प्रवार्यमाणोऽनयोर्द्वयोर्भागयोः स्थापितयोरिमामेवाहं भगवन् प्रज्ञापारमितां परिगृह्णीयाम्। तत्कस्य हेतोः? यथापि नाम तथागतनेत्रीचित्रीकारेण। एतद्धि तथागतानां भूतार्थिकं शरीरम्। तत्कस्य हेतोः? उक्तं ह्येतद्भगवता-धर्मकाया बुद्धा भगवन्तः। मा खलु पुनरिमं भिक्षवः सत्कायं कायं मन्यध्वम्। धर्मकायपरिनिष्पत्तितो मां भिक्षवो द्रक्ष्यथ। एष च तथागतकायो भूतकोटिप्रभावितो द्रष्टव्यो यदुत प्रज्ञापारमिता। न खलु पुनर्मे भगवंस्तेषु तथागतशरीरेष्वगौरवम्। गौरवमेव मे भगवंस्तेषु तथागतशरीरेषु। अपि तु खलु पुनर्भगवन् इतः प्रज्ञापारमितातो निर्जातानि तथागतशरीराणि पूजां लभन्ते। तस्मात्तर्हि भगवन् अनयैव प्रज्ञापारमितया पूजितया तेषामपि तथागतशरीराणां परिपूर्णा पूजा कृता भवति। तत्कस्य हेतोः? प्रज्ञापारमितानिर्जातत्त्वात्तथागतशरीराणाम्। तद्यथापि नाम भगवन् सुधर्मायां देवसभायामहं यस्मिन् समये दिव्ये स्वके आसने निषण्णो भवामि, तदा मम देवपुत्रा उपस्थानायागच्छन्ति। यस्मिन् समये न निषण्णो भवामि, अथ तस्मिन् समये यन्ममासनं तत्र देवपुत्रा मम गौरवेण तदासनं नमस्कृत्य प्रदक्षिणीकृत्य पुनरेव प्रक्रामन्ति। तत्कस्य हेतोः? इह हि किल आसने निषद्य शक्रो देवानामिन्द्रो देवानां त्रायस्त्रिंशानां धर्मं देशयतीति। एवमेव भगवन् महेशाख्यहेतुप्रत्ययभूता प्रज्ञापारमिता। तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वज्ञताया आहारिका। सर्वज्ञतायाश्च तथागतशरीराण्याश्रयभूतानि। न तु तानि प्रत्ययभूतानि, न कारणभूतानि ज्ञानस्योत्पादाय। एवमेव भगवन् सर्वज्ञज्ञानहेतुका तथागतशरीरेषु पूजा कृता भवति। तस्मात्तर्हि भगवन् अनयोर्द्वयोर्भागयोः स्थापितयोरिमामेवाहं भगवन् प्रज्ञापारमितां परिगृह्णीयाम्। न खलु पुनर्मे भगवंस्तेषु तथागतशरीरेष्वगौरवम्।



गौरवमेव मे भगवंस्तेषु तथागतशरीरेषु। अपि तु खलु पुनर्भगवंस्तानि तथागतशरीराणि प्रज्ञापारमितापरिभावितत्वात्पूजां लभन्ते। तिष्ठतु खलु पुनर्भगवन् अयं जम्बूद्वीपस्तथागतशरीराणां परिपूर्णश्चूलिकाबद्धः। तिष्ठतु चातुर्महाद्वीपको लोकधातुस्तथागतशरीराणां परिपूर्णश्चूलिकाबद्धः। तिष्ठतु साहस्रो लोकधातुस्तथागतशरीराणां परिपूर्णश्चूलिकाबद्धः। तिष्ठतु भगवन् द्विसाहस्रो मध्यमो लोकधातुस्तथागतशरीराणां परिपूर्णश्चूलिकाबद्धः। अयमेव भगवंस्त्रिसाहस्रमहासाहस्रो लोकधातुस्तथागतशरीराणां परिपूर्णश्चूलिकाबद्धः, एको भागः कृत्वा स्थाप्येत, इयं च प्रज्ञापारमिता लिखित्वा द्वितीयो भागः स्थाप्येत। अनयोर्द्वयोर्भागयोः स्थापितयोरेकतरेण भागेन प्रवार्यमाणोऽनयोर्द्वयोर्भागयोः स्थापितयोर्यस्ते भागोऽभिप्रेतस्तमेकं भागं गृहाणेति, तत्र इमामेवाहं भगवन् प्रज्ञापारमितां परिगृह्णीयाम्। न खलु पुनर्भगवंस्तेषु तथागतशरीरेष्वगौरवम्। गौरवमेव मे भगवंस्तेषु तथागतशरीरेषु। अपि तु खलु पुनर्भगवंस्तानि तथागतशरीराणि प्रज्ञापारमितापरिभावितानि पूजां लभन्ते। तथागतशरीराणि हि सर्वज्ञज्ञानाश्रयभूतानि। तदपि सर्वज्ञज्ञानं प्रज्ञापारमितानिर्जातम्। तस्मात्तर्हि भगवन् अनयोर्द्वयोर्भागयोः स्थापितयोरिमामेवाहं भगवन् प्रज्ञापारमितां परिगृह्णीयाम्। न खलु पुनर्भे भगवंस्तेषु तथागतशरीरेष्वगौरवम्। गौरवमेव मे भगवंस्तेषु तथागतशरीरेषु। अपि तु खलु पुनर्भगवन् इतः प्रज्ञापारमितातो निर्जातानि तानि तथागतशरीराणि पूजां लभन्ते यदुत प्रज्ञापारमितापरिभावितत्वात्। तद्यथापि नाम भगवन् अनर्घं मणिरत्नमेभिरेवंरूपैर्गुणैः समन्वागतं स्यात्। तद्यथा-तद्यत्र यत्र स्थाप्येत, तत्र तत्र मनुष्या वा अमनुष्या वा अवतारं न लभेरन्। यत्र यत्र वा अमनुष्यगृहीतः कश्चिद्भवेत् पुरुषो वा स्त्री वा, तत्र तत्र तस्मिन् मणिरत्ने प्रवेशितमात्रे सोऽमनुष्यस्ततोऽपक्रामेत्।



वातेनापि बाध्यमानस्य धम्यमाने शरीरे तन्मणिरत्नं स्थाप्येत। तस्य तं वातं निगृह्णीयात्, न विवर्धयेत्, उपशमयेत्। पित्तेनापि दह्यमाने शरीरे स्थाप्येत। तस्य तदपि पित्तं निगृह्णीयात्, न विवर्धयेत्, उपशमयेत्। श्लेष्मणापि परिगृद्धे सर्वतो बाध्यमाने शरीरे स्थाप्येत, तस्य तमपि श्लेष्माणं निगृह्णीयात्, न विवर्धयेत्, उपशमयेत्। सांनिपातिकेनापि व्याधिना दुःखितस्य शरीरे स्थाप्येत, तस्य तमपि सांनिपातिकं व्याधिं निगृह्णीयात्, न विवर्धयेत्, उपशमयेत्। अन्धकारतमिस्रायां च रात्रावप्यवभासं कुर्यात्। उष्णे चापि वर्तमाने यस्मिन् पृथिवीप्रदेशे स्थाप्येत, स पृथिवीप्रदेशः शीतलो भवेत्। शीते चापि वर्तमाने यस्मिन् पृथिवीप्रदेशे स्थाप्येत, स पृथिवीप्रदेश उष्णो भवेत्। यस्मिंश्च पृथिवीप्रदेशे आशीविषा अनुविचरेयुः, तथा अन्येऽपि क्षुद्रजन्तवः, तत्रापि पृथिवीप्रदेशे धार्येत, स्थापितं वा भवेत्, तेऽप्याशीविषास्ते च क्षुद्रजन्तवस्ततोऽपक्रामेयुः। सचेद्भगवन् स्त्री वा पुरुषो वा आशीविषेण दष्टो भवेत्, तस्य तन्मणिरत्नं दश्येत, तस्य सहदंशनेनैव मणिरत्नस्य तद्विषं प्रतिहन्येत विगच्छेत्। एभिश्चान्यैश्च भगवन् एवंरूपैर्गुणैः समन्वागतं तन्मणिरत्नं भवेत्। येषामपि केषांचिद्भगवन् अक्षिष्वर्बुदं वा तिमिरं वा अक्षिरोगो वा पटलं वा भवेत्, तेषां च तन्मणिरत्नमक्षिषु स्थाप्येत, तेषां स्थापितमात्रेणैव तेऽक्षिदोषा निर्घातं प्रशमं गच्छेयुः। एतैश्च अन्यैश्च भगवन् एवंरूपैर्गुणैः समन्वागतं तन्मणिरत्नं भवेत्। यत्र चोदके स्थाप्येत, तदप्युदकमेकवर्णं कुर्यात्स्वकेन वर्णेन। सचेत्पाण्डरेण वस्त्रेण परिवेष्ट्य उदके प्रक्षिप्येत, तदुदकं पाण्डरीकुर्यात्। एवं सचेन्नीलेन पीतेन लोहितेन माञ्जिष्ठेन एतेषामन्येषां वा नानाप्रकाराणां वस्त्राणामन्यतमेन वस्त्रेण तन्मणिरत्नं वेष्टयित्वा वा बद्ध्वा वा उदके प्रक्षिप्येत, तेन तेन वस्त्ररागेण तत्तत्स्वभाववर्णं तदुदकं कुर्यात्। योऽपि तस्योदकस्य कलुषभावस्तमपि प्रसादयेत्। एभिरपि भगवन् एवंरूपैर्गुणैः समन्वागतं तन्मणिरत्नं भवेत्॥



अथ खल्वायुष्मानानन्दः शक्रं देवानामिन्द्रमेतदवोचत्-किं पुनः कौशिक देवलोक एव तानि मणिरत्नानि सन्ति, उत जाम्बूद्वीपकानामपि मनुष्याणां तानि मणिरत्नानि सन्ति? शक्र आह-देवेष्वार्यानन्द तानि मणिरत्नानि सन्ति। अपि तु खलु पुनर्जाम्बुद्वीपकानामपि मनुष्याणां मणिरत्नानि सन्ति। तानि तु गुरुकाणि अल्पानि परीत्तानि गुणविकलानि, न तैस्तथारूपैर्गुणैः समन्वागतानि। तत्तेषां दिव्यानां मणिरत्नानां शततमीमपि कलां नोपयान्ति, सहस्रतमीमपि, शतसहस्रतमीमपि, कोटीतमीमपि, कोटीशततमीमपि, कोटीसहस्रतमीमपि, कोटीशतसहस्रतमीमपि, कोटीनियुतशतसहस्रतमीमपि कलां नोपयान्ति, संख्यामपि कलामपि गणनामपि उपमामपि औपम्यमपि उपनिसामपि उपनिषदमपि न क्षमन्ते नोपयान्ति। यानि खलु पुनर्देवेषु, तानि लघूनि सर्वाकारगुणपरिपूर्णानि। यत्र च करण्डके तन्मणिरत्नं प्रक्षिप्तं भवति उत्क्षिप्तं वा, तत उद्धृतेऽपि तस्मिन् मणिरत्ने करण्डकात् स्पृहणीय एव स करण्डको भवति। तैर्मणिरत्नगुणैः परा तत्र करण्डके स्पृहोत्पद्यते। एवमेव भगवन् प्रज्ञापारमिताया एते गुणाः सर्वज्ञज्ञानस्य च। येन परिनिर्वृतस्यापि तथागतस्यार्हतः सम्यक्संबुद्धस्य तानि तथागतशरीराणि पूजां लभन्ते-सर्वज्ञज्ञानस्येमानि तथागतशरीराणि भाजनभूतान्यभूवन्निति। यथा च भगवन् सर्वलोकधातुषु बुद्धानां भगवतां धर्मदेशना प्रज्ञापारमितानिर्जातत्वात्पूज्या, एवं धर्मभाणकस्य धर्मदेशना प्रज्ञापारमितानिर्जातत्वात्पूज्या। यथा च भगवन् राजपुरुषो राजानुभावान्महतो जनकायस्य अकुतोभयः पूज्यः, एवं स धर्मभाणको धर्मकायानुभावान्महतो जनकायस्य अकुतोभयः पूज्यः। यथा च धर्मदेशना धर्मभाणकाश्च पूजां लभन्ते, एवं तानि तथागतशरीराणि पूजां लभन्ते। तस्मात्तर्हि भगवन् तिष्ठतु त्रिसाहस्रमहासाहस्रो लोकधातुस्तथागतशरीराणां परिपूर्णश्चूलिकाबद्धः, येऽपि भगवन् गङ्गानदीवालुकोपमा लोकधातवः, तेऽपि सर्वे तथागतशरीराणां परिपूर्णाश्चूलिकाबद्धा एको भागः स्थाप्येत, इयं च प्रज्ञापारमिता लिखित्वा द्वितीयो भागः स्थाप्येत। तत्र चेन्मां भगवन् कश्चिदेव प्रवारयेदन्यतरेण भागेन, प्रवार्यमाणोऽनयोर्भागयोः स्थापितयोः-यस्ते भागोऽभिप्रेतः तमेकं भागं परिगृह्णीष्वेति, तत्र इमामेवाहं भगवंस्तयोर्द्वयोर्भागयोः स्थापितयोर्भागं गृह्णीयां यदुत प्रज्ञापारमिताम्। न खलु पुनर्भगवन् मम तेषु तथागतशरीरेष्वगौरवम्। गौरवमेव भगवंस्तेषु तथागतशरीरेषु। अपि तु खलु पुनर्भगवन् प्रज्ञापारमितापरिभाविता सर्वज्ञता, सर्वज्ञतानिर्जाता च तथागतशरीराणां पूजा भवति। तस्मात्तर्हि भगवन् प्रज्ञापारमितायां पूजितायामतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां पूजा कृता भवति॥



पुनरपरं भगवन् येऽप्रमेयेष्वसंख्येषु लोकधातुषु बुद्धा भगवन्त एतर्हि तिष्ठन्ति ध्रियन्ते यापयन्ति, तान् धर्मतया द्रष्टुकामेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां चरितव्यम्, प्रज्ञापारमितायां योगमापत्तव्यम्। प्रज्ञापारमिता भावयितव्या॥



एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्-एवमेतत्कौशिक, एवमेतत्। येऽपि ते कौशिक अभूवन्नतीतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः, तेऽपि कौशिक इमामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः। येऽपि ते कौशिक भविष्यन्त्यनागतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धाः, तेऽपि कौशिक इमामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते। येऽपि ते कौशिक एतर्हि अप्रमेयेष्वसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, तेऽपि कौशिक बुद्धा भगवन्तः इमामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः। अहमपि कौशिक एतर्हि तथागतोऽर्हन् सम्यक्संबुद्धः इमामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः॥



एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-महापारमितेयं भगवन् यदुत प्रज्ञापारमिता। सर्वसत्त्वानां हि भगवंस्तथागतोऽर्हन् सम्यक्संबुद्धश्चित्तचरितानि सम्यक् प्रजानाति संपश्यति। भगवानाह-एवमेतत्कौशिक, एवमेतत्। तथा हि कौशिक बोधिसत्त्वो महासत्त्वो दीर्घरात्रं प्रज्ञापारमितायां चरति, तेन सर्वसत्त्वानां चित्तचरितानि प्रज्ञापारमितायां सम्यक् प्रजानाति संपश्यति॥



अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-किं भगवन् प्रज्ञापारमितायामेव बोधिसत्त्वो महासत्त्वश्चरति नान्यासु पारमितासु? भगवानाह-सर्वासु कौशिक षट्सु पारमितासु बोधिसत्त्वो महासत्त्वश्चरति। अपि तु खलु पुनः कौशिक प्रज्ञापारमितैव अत्र पूर्वंगमा बोधिसत्त्वस्य महासत्त्वस्य दानं वा ददतः, शीलं वा रक्षतः, क्षान्त्या वा संपादयमानस्य, वीर्यं वा आरभमाणस्य, ध्यानं वा समापद्यमानस्य, धर्मान् वा विपश्यतः बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितैवात्र पूर्वंगमा। न च कौशिक आसां षण्णां पारमितानामुपायकौशल्यपरिगृहीतानां प्रज्ञापारमितापरिणामितानां सर्वज्ञतापरिणामितानां विशेषः, न च नानाकरणमुपलभ्यते। तद्यथापि नाम कौशिक जम्बुद्वीपे नानावृक्षा नानावर्णा नानासंस्थाना नानापत्रा नानापुष्पा नानाफला नानारोहपरिणाहसंपन्नाः, न च तेषां वृक्षाणां छायाया विशेषो वा नानाकरणं वा प्रज्ञायते, अपि तु छाया छायेत्येवं संख्यां गच्छति, एवमेव कौशिक आसां षण्णां पारमितानामुपायकौशल्यपरिगृहीतानां प्रज्ञापारमितापरिणामितानां सर्वज्ञतापरिणामितानां न विशेषः, न च नानाकरणमुपलभ्यते। एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्-महागुणसमन्वागतेयं भगवन् यदुत प्रज्ञापारमिता। अप्रमेयगुणसमन्वागतेयं भगवन् यदुत प्रज्ञापारमिता। अपर्यन्तगुणसमन्वागतेयं भगवन् यदुत प्रज्ञापारमितेति॥



आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां गुणपरिकीर्तनपरिवर्तो नाम चतुर्थः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project