Digital Sanskrit Buddhist Canon

10 dharmameghā nāma daśamī bhūmiḥ

Technical Details
10 dharmameghā nāma daśamī bhūmiḥ |



upakramagāthāḥ |



eva śrutva caraṇamanuttamaṃ

śuddhavāsanayutāḥ praharṣitāḥ |

antarīkṣasthita prīṇitendriyāḥ

pūjayanti sugataṃ tathāgatam || 1 ||



bodhisattvanayutā acintiyā

antarīkṣagatiprāptiharṣitāḥ |

gandhamegha atulān manomayān

dhūpayanti sattvakleśaghātinaḥ || 2 ||



devarāja vaśavarti prīṇito

antarīkṣa trisahasrakoṭibhiḥ |

vastrakaiḥ samakarī sagauravā

bhrāmayanti rucirān varān śatam || 3 ||



apsarā bahava prīṇitendriyāḥ

pūjayanti sugataṃ sagauravāḥ |

tūryakoṭinayutāḥ pravāditā

evarūpa ravuyukta rāvataḥ || 4 ||



ekakṣetra sugato niṣaṇṇakaḥ

sarvakṣetri pratibhāsa darśayī |

kāyakoṭi vividhā manoramā

dharmadhātuvipulān spharitvana || 5 ||



ekaromu sugatasya raśmayo

niścaranti jagakleśa śāmyati |

śakyu (kṣetra-raja-dhātu'pi) kṣayī

tasya raśmigaṇanā tvajānitum || 6 ||



keci buddhavaralakṣaṇaṃ viduḥ

paśyayanti varacakravartinaḥ |

anyakṣetravaracarya uttamāṃ

śodhayanti dvipadendra dṛśyate || 7 ||



(tuṣitāyatanaprāpta nāyako)

cyavamānu caṃkramāṇa dṛśyate |

garbhaprāpta bahukṣetrakoṭiṣu

jāyamāna kvaci kṣetra dṛśyate || 8 ||



niṣkramanta jagahetu nāyako

budhyamāna puna bodhimuttamām |

(dharmacakravartanirvṛtāgato)

dṛśyamāna buddhakṣetrakoṭiṣu || 9 ||



māyakāra yatha vidyaśikṣito

jīvikārtha bahukāya darśayī |

tadva śāstu varaprajñaśikṣito

sarvakāyabhinihartu (sattvana) || 10 ||



śūnya śānta gatadharmalakṣaṇā

antarīkṣasamaprāptadharmatām |

buddhaśāstu paramārthatattvataṃ

darśayī pravarabuddhagocaram || 11 ||



yatha svabhāvu sugatānagocarā

sarvasattva tatha prāpta dharmatām |

lakṣalakṣa samalakṣa tādṛśā

sarvadharma paramārthalakṣaṇāḥ || 12 ||



ye tu jñāna sugatāna arthiṃke

kalpakalpaparikalpavarjitam |

bhāvabhāvasamabhāvabuddhayaḥ

kṣipra bheṣyati nareśa uttamāḥ || 13 ||



īdṛśān rutasahasrān bhaṇitva madhurasvarāḥ |

marukanyā jinaṃ lokya tūṣṇībhūtāḥ śame ratāḥ || 14 ||



prasannaṃ parṣadaṃ jñātvā mokṣacandro viśāradaḥ |

vajragarbhaṃ tridhāpṛcchajjinaputraṃ viśāradam || 15 ||



daśamī saṃkramantānāṃ kīdṛśaṃ guṇagocaram |

nimittaprātihāryāṃśca sarvamākhyā(hi) parikrama || 16 ||



atha khalu vajragarbho bodhisattvo daśadiśaṃ vyavalokya sarvāvatīṃ parṣadaṃ vyavalokya dharmadhātuṃ ca vyavalokayan sarvajñatācittotpādaṃ ca saṃvarṇayan bodhisattvaviṣayamādarśayan caryābalaṃ pariśodhayan sarvākārajñatāsaṃgrahamanuvyāharan sarvalokamalamapakarṣayan sarvajñajñānamupasaṃharan acintyajñānaniryūhamādarśayan bodhisattvaguṇān prabhāvayan evameva bhūmyarthaṃ prarūpayamāṇo buddhānubhāvena tasyāṃ velāyāmimā gāthā abhāṣata -



upasaṃhāragāthāḥ |



śamadamaniratānāṃ śāntadāntāśayānāṃ

khagapathasadṛśānāmantarīkṣasamānām |

khilamanavidhutānāṃ mārgajñāne sthitānāṃ

śṛṇuta cariviśeṣān bodhisattvāna śreṣṭhān || 17 ||



kuśalaśatasahasraṃ saṃciyā kalpakoṭyā

buddhaśatasahasrān pūjayitvā maharṣīn |

pratyayajinavaśīṃścāpūjayitvā anantān

sarvajagatahitāyā jāyate bodhicittam || 18 ||



vratatapatapitānāṃ kṣāntipāraṃgatānāṃ

hiriśiricaritānāṃ puṇyajñānodgatānām |

vipulagatimatīnāṃ buddhajñānāśayānāṃ

daśabalasamatulyaṃ jāyate bodhicittam || 19 ||



yāva jina triyadhvā pūjanārthāya pūjaṃ

khagapathapariṇāmaṃ śodhanaṃ sarvakṣetram |

samyaganugatārthe yāvatā sarvadharmān

mokṣa jagata arthe jāyate bodhicittam || 20 ||



pramuditasamutīnāṃ dānadharmāratānāṃ

sakalajagahitārthe nityamevodyatānām |

jinaguṇaniratānāṃ sattvarakṣāvratānāṃ

tribhuvanahitakārye jāyate bodhicittam || 21 ||



akuśalaviratānāṃ śuddhaśīlāvratānāṃ

vrataniyamaratānāṃ śāntasaumyendriyāṇām |

jinaśaraṇagatānāṃ bodhicaryāśayānāṃ

tribhuvanahitasādhyaṃ jāyate bodhicittam || 22 ||



anugatakuśalānāṃ kṣāntisauratyabhājāṃ

viditaguṇarasānāṃ tyaktamānotsavānām |

nihitaśubhamatīnāṃ dāntusaumyāśayānāṃ

sakalahitavidhāne jāyate bodhicittam || 23 ||



pracalitaśubhakāryā dhīravīryotsahā ye

nikhilajanahitārthe prodyayāmāna siṃhāḥ |

avirataguṇasādhyā nirjitakleśasaṃghā

jhaṭiti manasi teṣāṃ jāyate bodhicittam || 24 ||



susamavahitacittā dhvastamohāndhakārā

vigalitamadamānā tyaktasaṃkliṣṭamārgāḥ |

śamasukhaniratā ye tyaktasaṃsārasaṅgā

jhaṭiti manasi teṣāṃ jāyate bodhicittam || 25 ||



vimalakhasamacittā jñānavijñānavijñā

nihatanamucimārā vāntakleśābhimānāḥ |

jinapadaśaraṇasthā labdhatattvārthakā ye

sapadi manasi teṣāṃ jāyate bodhicittam || 26 ||



tribhuvanaśivasādhyopāyavijñānadhīrāḥ

kalibalaparihāropāyavidyarddhimantaḥ |

sugataguṇasamīhā ye ca puṇyānurāgāḥ

sapadi manasi teṣāṃ jāyate bodhicittam || 27 ||



tribhuvanahitakāmā bodhisaṃbhārapūrye

praṇihitamanasā ye duṣkare'pi caranti |

avirataśubhakarmaprodyatā bodhisattvāḥ

sapadi manasi teṣāṃ jāyate bodhicittam || 28 ||



daśabalaguṇakāmā bodhicaryānuraktā

vijitakalibalaughāstyaktamānānuṣaṅgāḥ |

anugataśubhamārgā labdhadharmārthakāmā

jhaṭiti manasi teṣāṃ jāyate bodhicittam || 29 ||



iti gaṇitaguṇāṃśā bodhicaryāścarantu

jinapadapraṇidhānāḥ satsamṛddhiṃ labhantu |

triguṇapariviśuddhā bodhicittaṃ labhantu

triśaraṇapariśuddhā bodhisattvā bhavantu || 30 ||



daśa pāramitāḥ pūrya daśabhūmīśvaro bhavet |

bhūyo'pi kathyate hyetacchruṇutaivaṃ samāsataḥ || 31 ||



bodhicittaṃ yadāsādya saṃpradānaṃ karoti yaḥ |

tadā pramuditāṃ prāpto jambūdvīpeśvaro bhavet || 32 ||



tatrasthaḥ pālayan sattvān yathecchāpratipādanaiḥ |

svayaṃ dāne pratiṣṭhitvā parāṃścāpi niyojayet || 33 ||



sarvān bodhau pratiṣṭhāpya saṃpūrṇā dānapāragaḥ |

etaddharmānubhāvena saṃvaraṃ samupācaret || 34 ||



samyakśīlaṃ samādhāya saṃvarakuśalī bhavet |

tataḥ sa vimalāṃ prāptaścāturdvīpeśvaro bhavet || 35 ||



tatrasthaḥ pālayan sattvān akuśalanivāraṇaiḥ |

svayaṃ śīle pratiṣṭhitvā parāṃścāpi niyojayet || 36 ||



sarvān bodhau pratiṣṭhāpya saṃpūrṇaśīlapāragaḥ |

etaddharmavipākena kṣāntivratamupāśrayet || 37 ||



samyakkṣāntivrataṃ dhṛtvā kṣāntibhṛtkuśalī bhavet |

tataḥ prabhākarīprāptastrayastriṃśādhipo bhavet || 38 ||



tatrasthaḥ pālayan sattvān kleśamārganivāraṇaiḥ |

svayaṃ kṣāntivrate sthitvā parāṃścāpi niyojayet || 39 ||



sattvān bodhau pratiṣṭhāpya kṣāntipāraṃgato bhavet |

etatpuṇyavipākaiḥ sa vīryavratamupāśrayet || 40 ||



samyagvīryaṃ samādhāya vīryabhṛt kuśalī bhavet |

tataścārciṣmatīprāptaḥ suyāmādhipatirbhavet || 41 ||



tatrasthaḥ pālayan sattvān kudṛṣṭisaṃnivāraṇaiḥ |

samyagdṛṣṭau pratiṣṭhāpya bodhayitvā prayatnataḥ || 42 ||



svayaṃ vīryavrate sthitvā parāṃścāpi niyojayet |

sarvān bodhau pratiṣṭhāpya vīryapāraṃgato bhavet || 43 ||



etatpuṇyavipākaiśca dhyānavrataṃ samāśrayet |

sarvakleśān vinirjitya samādhisuṣṭhito bhavet || 44 ||



samyag dhyānaṃ samādhāya samādhikuśalī bhavet |

tataḥ sudurjayāprāptaḥ saṃtuṣitādhipo bhavet || 45 ||



tatrasthaḥ pālayan sattvān tīrthyamārganivāraṇaiḥ |

satyadharmaṃ pratiṣṭhāpya bodhayitvā prayatnataḥ || 46 ||



svayaṃ dhyānavrate sthitvā parāṃścāpi niyojayet |

sarvān bodhau pratiṣṭhāpya dhyānapāraṃgato bhavet || 47 ||



etatpuṇyavipākaiśca prajñāvratamupāśrayet |

sarvamārān vinirjitya prajñābhijñasamṛddhimān || 48 ||



samyakprajñāṃ samādhāya svabhijñākuśalī bhavet |

tataścābhimukhīprāptaḥ sunirmitādhipo bhavet || 49 ||



tatrasthaḥ pālayan sattvān abhimānanivāraṇaiḥ |

śūnyatāsu pratiṣṭhāpya bodhayitvā prayatnataḥ || 50 ||



svayaṃ prajñāvrate sthitvā parāṃścāpi niyojayet |

sarvān bodhau pratiṣṭhāpya prajñāpāraṃgato bhavet || 51 ||



etatpuṇyavipākaiśca sa supāyavrataṃ caret |

sarvaduṣṭān vinirjitya saddharmakuśalī bhavet || 52 ||



sa supāyavidhānena sattvān bodhau niyojayet |

tato dūraṃgamāprāpto vaśavartīśvaro bhavet || 53 ||



tatrasthaḥ pālayan sattvānabhisamayabodhanaiḥ |

bodhisattvaniyāmeṣu pratiṣṭhāpya prabodhayan || 54 ||



tatropāye svayaṃ sthitvā parāṃścāpi niyojayet |

sarvān bodhau pratiṣṭhāpya hyupāyapārago bhavet || 55 ||



etatpuṇyānubhāvaiśca supraṇidhimupāśrayet |

mithyādṛṣṭiṃ vinirjitya samyagdṛṣṭikṛtī budhaḥ || 56 ||



supraṇihitacittena samyagbodhau pratiṣṭhitaḥ |

tataścāpyacalāprāpto brahmā sāhasrikādhipaḥ || 57 ||



tatrasthaḥ pālayan sattvān triyānasaṃpraveśanaiḥ |

lokadhātuparijñāne pratiṣṭhāpya prabodhayan || 58 ||



supraṇidhau svayaṃ sthitvā parāṃścāpi niyojayet |

sarvān bodhau pratiṣṭhāpya praṇidhipārago bhavet || 59 ||



etatpuṇyānusāraiśca balavratamupāśrayet |

sarvaduṣṭān vinirjitya saṃbodhau kṛtaniścayaḥ || 60 ||



samyagbalasamutsāhaiḥ sarvatīrthyān vinirjayet |

tataḥ sādhumatīprāpto mahābrahmā bhavet kṛtī || 61 ||



tatrasthaḥ pālayan sattvān buddhayānopadarśanaiḥ |

sattvāśayaparijñāne pratiṣṭhāpya prabodhayan || 62 ||



svayaṃ bale pratiṣṭhitvā paraṃścāpi niyojayet |

sarvān bodhau pratiṣṭhāpya balapāraṃgato bhavet || 63 ||



etatpuṇyavipākaiśca jñānavratamupāśrayet |

caturmārān vinirjitya bodhisattvo guṇākaraḥ || 64 ||



samyag jñānaṃ samāsādya saddharmakuśalī bhavet |

dharmameghāṃ tataḥ prāpto maheśvaro bhavet kṛtī || 65 ||



tatrasthaḥ pālayan sattvān sarvākārānubodhanaiḥ |

sarvākāravare jñāne pratiṣṭhāpya prabodhayan || 66 ||



svayaṃ jñāne pratiṣṭhitvā parāṃścāpi niyojayet |

sarvān bodhau pratiṣṭhāpya jñānapāraṃgato bhavet || 67 ||



etatpuṇyānubhāvaiśca daśabhūmīśvaro jinaḥ |

sarvākāraguṇādhāraḥ sarvajño dharmarāḍ bhavet || 68 ||



iti matvā bhavadbhiśca saṃbodhipadalabdhaye |

daśapāramitāpūryai caritavyaṃ samāhitaiḥ || 69 ||



tathā bodhiṃ śivāṃ prāpya caturmārān vijitya ca |

sarvān bodhau pratiṣṭhāpya nirvṛtiṃ samavāpsyatha || 70 ||



etatcchrutvā parijñāya caradhvaṃ bodhisādhane |

nirvighnaṃ bodhimāsādya labhadhvaṃ saugatāṃ gatim || 71 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project