Digital Sanskrit Buddhist Canon

3 prabhākarī nāma tṛtīyā bhūmiḥ

Technical Details
3 prabhākarī nāma tṛtīyā bhūmiḥ |

upakramagāthāḥ |



evaṃ śruṇitva caribhūmimuttamāṃ

bodhisattvaviṣaye acintiyām |

harṣita jinasutāḥ sagauravāḥ

puṣpamegha nabhataḥ pramuñciṣuḥ || 1 ||



sādhu sādhu girisārasākaya (?)

deśito viduna śīlasaṃvaraḥ |

sarvasattvakaruṇāya āśayo

bhūmiśreṣṭha dvitiyāya gocaraḥ || 2 ||



bhūtatattva vitathāmananyathā

bodhisasattvacaraṇaṃ manoramam |

sarvalokahitaśaukhyacintanā

deśitaṃ tu paramaprabhāsvaram || 3 ||



bhūyu bhūyu naradevapūjitāṃ

bhūmiśreṣṭha tṛtiyāmudāhara |

dharmajñānakriyamukti sūcaya

yādṛśo'nubhava tādṛ(śo) gocaraḥ || 4 ||



dānaśīlacaraṇaṃ maharṣiṇāṃ

kṣāntivīryaśamaprajñupāyatām |

maitraśreṣṭha karuṇāya mārgaṇaṃ

bhāṣadhvaṃ jinacarīviśodhanam || 5 ||



vimukticandra uvāca vajragarbhaviśāradam |

tṛtīyā saṃkramantānāmāśayaṃ bhaṇa sūraṇa || 6 ||



upasaṃhāragāthāḥ |



te śuddhaāśaya guṇākara tīkṣṇacittā

nirviṇṇa rāgavigatā anivartiyāśca |

dṛḍhacitta taptadhṛtiyukti udāravegā

māhātmyatāśayavidū tṛtiyākramanti || 7 ||



atra sthitā vidu prabhākaribhūmideśe

duḥkhaṃ anityamaśuciṃ ca pralopadharmam |

acirasthitāka kṣaṇikaṃ ca nirodhakaṃ ca

vicinanti saṃskṛtagatīkamanāgatīkam || 8 ||



te rogabhūtasahaśokaparadevanaṃ ca

sopāyasaṃ ca priya apriyatānubaddham |

duḥkhadaurmanasyanilayaṃ jvalitāgnikalpaṃ

paśyanti saṃskṛtamananta samujjvalanti || 9 ||



udvigna sarva tribhave anapekṣacittā

jñānābhilāṣa sugatānamananyabuddhiḥ |

avicintiyaṃ atuliyaṃ asamantapāraṃ

saṃpaśyate nirupatāpa jināna jñānam || 10 ||



te buddhajñāna nirupadravamīkṣamāṇā

atrāṇa nātharahitā vrajate caranti |

nityaṃ daridra tribhiragnibhi saṃpradīptā

bhavacārake dukhaśatairvinibaddhacittāḥ || 11 ||



kleśāvṛtāśca avilokana chandahīnāḥ

sugatāna dharmaratanānupranaṣṭa bālāḥ |

saṃsārasrotaanuvāhina mokṣatrastā

me trāyitavya dṛḍha vīrya samārabhante || 12 ||



jñānābhilāṣa anapekṣa jagārthacārī

vyuparīkṣate katama hetu jagasya mokṣe |

nānyatra nāvaraṇajñāna tathāgatānāṃ

jñānaṃ ca prajñaprabhavaṃ sugatānanantam || 13 ||



prajñā śrutāttu iti cintayi bodhisattvo

jñātvā tamārabhati vīrya śrutārthacārī |

rātriṃdivaṃ śravaṇahetu ananyakarmā

arthārthiko bhavati dharmaparāyaṇaśca || 14 ||



maṇimuktiratnanilayān priyabāndhavāṃśca

rājyaṃ ananta vividhān pura sthānaśreṣṭhān |

bhāryāsutāṃśca parivāra manonukūlān

anapekṣacittu tyajate vidu dharmahetoḥ || 15 ||



śira hastapāda nayana svakamātmamāṃsaṃ

jihvā ca daṃṣṭra śrava nāsika śoṇitaṃ ca |

hṛdayaṃ tupādya priya majja parityajanti

nā duṣkaretamatha duṣkara yacchṛṇoti || 16 ||



yadi kaścidenamupagamya vadeyya evaṃ

yadi agnigarbha prapate jvalitāpi ghoram |

prāpiṣya dharmaratanaṃ sugatopanītaṃ

śrutvā adīnamanasaḥ prapate guṇārthī || 17 ||



ekasya dharmapada artha sumerumūrdhnā

trisahasra agnirucitaṃ api brahmalokāt |

sūdūrlabhā imi jinasya udārabodhiḥ

ye mānuṣyeṇa sukha labhyati evarūpam || 18 ||



yāvattareṇa pavararṣiṇa jñānalābha-

stāvattaraṃ dukhamavīcikamutsahyami |

kiṃ vā punarvividhamānuṣaduḥkhaskandhaṃ

hantābhyupemi varadharmipadārthiduḥkham || 19 ||



dharmaṃ ca śrutva puna yoniṣu cintayāti

dhyānāpramāṇa caturaśca tathā arūpyā |

pañcāpyabhijña pravarā abhinirharanti

nā cāpi teṣu vaśitā upapadya yāti || 20 ||



atra sthitā guṇadharā bahubuddhakoṭyaḥ

pūjyanti niścitamanā śṛṇuvanti dharmam |

tanubhūtva mithyapagatāḥ pariśuddhayanti

svarṇe yathā vigatadoṣa pramāṇatulyam || 21 ||



atra sthitā guṇadharāstridaśādhipatyaṃ

kārenti īśvara nivartitu kāmarāgāḥ |

marusaṃgha nekavividhān kuśalāna mārge

sthāpentyananyamana buddhaguṇābhilāṣe || 22 ||



atra sthitā jinasutā viriyārabhante

labdhvā samādhina sahasraśataṃ anūnam |

paśyanti buddhavara lakṣaṇacitrigātrāṃ

bhūyo ataḥ praṇidhiśreṣṭha guṇāpramāṇāḥ || 23 ||



ityeṣā tṛtiyā bhūminirdiṣṭā sugatātmajāḥ |

sarvalokahitaiṣīṇāṃ bodhisattvānanuttamā || 24 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project