Digital Sanskrit Buddhist Canon

10 dharmameghā nāma daśamī bhūmiḥ

Technical Details
10 dharmameghā nāma daśamī bhūmiḥ |



vajragarbho bodhisattva āha - yo'yaṃ bhavanto jinaputrā bodhisattva evamapramāṇajñeyavicāritayā buddhyā yāvannavamī bodhisattvabhūmiriti suvicitavicayaḥ suparipūrṇaśukladharmaḥ paryantasaṃbhāropacayopacitaḥ suparigṛhītamahāpuṇyajñānasaṃbhāraḥ mahākaruṇāvaipulyādhigataḥ lokadhātuvibhaktivaimātryakovidaḥ sattvadhātupraviṣṭagahanopacāraḥ tathāgatagocarapraveśānugatasaṃjñāmanasikāraḥ balavaiśāradyabuddhadharmādhyālambanānugataḥ sarvākārasarvajñajñānābhiṣekabhūmiprāpta ityucyate ||



tasya khalu punarbhavanto jinaputrā evaṃjñānānugatasya bodhisattvasya abhiṣekabhūmisamāpannasya vimalo nāma samādhirāmukhībhavati | dharmadhātuvibhaktipraveśaśca nāma | bodhimaṇḍālaṃkāravyūhaśca nāma | sarvākāraraśmikusumaśca nāma | sāgaragarbhaśca nāma | sāgarasamṛddhiśca nāma | ākāśadhātuvipulaśca nāma | sarvadharmasvabhāvavicayaśca nāma | sarvasattvacittacaritānugataśca nāma | pratyutpannasarvabuddhasaṃmukhāvasthitaśca nāma bodhisattvasamādhirāmukhībhavati | tasaivaṃpramukhāni daśa samādhyasaṃkhyeyaśatasahasrāṇyāmukhībhavanti | sa tān sarvān samādhīn samāpadyate ca vyuttiṣṭhate ca, samādhikauśalyānugataśca yāvatsamādhikāryaṃ tatsarvaṃ pratyanubhavati | tasya yāvaddaśasamādhyasaṃkhyeyaśatasahasrāṇāṃ paryante sarvajñajñānaviśeṣābhiṣekavānnāma bodhisattvasamādhirāmukhībhavati ||



yasmin samanantarābhimukhībhūte daśatrisāhasraśatasahasrāparyantapramāṇaṃ mahāratnarājapadmaṃ prādurbhavati sarvākārararatnapratyarpitaṃ sarvalokaviṣayasamatikrāntaṃ lokottarakuśalamūlasaṃbhūtaṃ māyāsvabhāvagocarapariniṣpannaṃ dharmadhātusuvyavasthitāvabhāsaṃ divyaviṣayasamatikrāntaṃ mahāvaiḍūryamaṇiratnadaṇḍamatulyacandanarājakarṇikaṃ mahāśmagarbhakesaraṃ jāmbūnadasuvarṇāvabhāsapatramaparimitaraśmisaṃkusumitaśarīraṃ sarvapravararatnapratyuptagarbhamaparyantamahāratnajālasaṃchannaṃ paripūrṇadaśatrisāhasraśatasahasraparamāṇurajaḥsamamahāratnapadmaparivāram | tadanugatastadanurūpaśca tasya bodhisattvasya kāyaḥ saṃtiṣṭhate | sa tasya sarvajñajñānaviśeṣābhiṣekavataḥ samādheḥ sahapratilambhāttasminmahāratnarājapadme niṣaṇṇaḥ saṃdṛśyate | samanantaraniṣaṇṇaśca sa bodhisattvastasmin mahāratnarājapadme, atha yāvanti tasya mahāratnarājapadmasya mahāpadmāni parivāraḥ prādurbhūtaḥ, tāvanto bodhisattvā daśadiglokadhātusaṃnipatitāstaṃ bodhisattvamanuparivārya teṣu mahāratnapadmeṣu niṣīdanti | ekaikaśca teṣāṃ daśa samādhiśatasahasrāṇi samāpadyate tameva bodhisattvaṃ nirīkṣamāṇaḥ ||



samanantarasamāpanne ca tasmin bodhisattve teṣu ca bodhisattveṣu niravaśeṣam, atha sarvalokadhātusaṃprakampanaṃ bhavati | sarvāpāyapratiprasrambhaṇaṃ ca, sarvadharmadhātvavabhāsakaraṇaṃ ca, sarvalokadhātupariśodhanaṃ ca, sarvabuddhakṣetranāmadheyarutānanuravaṇaṃ ca, sarvasabhāgacaritabodhisattvasaṃnipātanaṃ ca sarvalokadhātudevamanuṣyatūryasaṃgītisaṃpravādanaṃ ca sarvasattvasukhasaṃjananaṃ ca sarvasamyaksaṃbuddhācintyapūjopasthānapravartanaṃ ca sarvatathāgataparṣanmaṇḍalavijñāpanaṃ ca bhavati | tatkasya hetoḥ? tathā hi bho jinaputrāstasya bodhisattvasya samanantaraniṣaṇṇasya tasmin mahāratnarājapadme adhastāccaraṇatalābhyāṃ daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti | niścarya daśadiśamavīciparyantān mahānirayānavabhāsayanti | nairayikānāṃ sattvānāṃ sarvaduḥkhāni pratiprasrambhayati | jānumaṇḍalābhyāṃ daśa...daśadiśaṃ sarvatiryagyonibhavanānyavabhāsayanti, sarvatiryagyoniduḥkhāni ca praśamayanti | nābhimaṇḍalād daśa...sarvayamalokabhavanāni avabhāsayanti, sarvayamalaukikānāṃ sattvānāṃ duḥkhāni ca praśamayanti | vāmadakṣiṇābhyāṃ pārśvābhyāṃ...manuṣyāśrayān...manuṣya...| ubhābhyāṃ pāṇibhyāṃ devāsurabhavanāni...devāsura... | aṃsābhyāṃ...śrāvakayānīyāśrayānavabhāsayanti, dharmālokamukhaṃ copasaṃharanti | pṛṣṭhato grīvāyāśca...pratyekabuddhāśrayānavabhāsayanti, śāntisamādhimukhanayaṃ copasaṃharanti | mukhadvārād...prathamacittopādamupādāya yāvannavamīṃ bhūmimanuprāptān bodhisattvānavabhāsayanti, prajñopāyakauśalyanayaṃ copasaṃharanti | ūrṇākośāddaśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti, niścarya daśasu dikṣu sarvamārabhavanānyavabhāsya dhyāmīkṛtya abhiṣekabhūmiprāptān bodhisattvān avabhāsya tatkāyeṣvevāstaṃ gacchanti | uparyuttamāṅgāt paripūrṇadaśatrisāhasrāsaṃkhyeyaśatasahasraparamāṇurajaḥsamā raśmayo niścaranti, niścarya daśasu dikṣu dharmadhātupramāṇānyākāśadhātuparyavasānāni sarvatathāgataparṣanmaṇḍalānyavabhāsya daśākāraṃ lokaṃ pradakṣiṇīkṛtya uparikhagapathe sthitvā mahāraśmijālamaṇḍalāni kṛtvā uttaptaprabhāsaṃ nāma mahattathāgatapūjopasthānaṃ sarvatathāgatānāmanupravartayanti | tasya pūjopasthānasya prathamacittotpādamupādāya yāvannavamībhūmyanupravartitam tathāgatapūjopasthānaṃ... | tataḥ khalvapi mahāraśmijālamaṇḍalādyāvatī daśasu dikṣu niravaśeṣasarvadharmadhātvantargatā puṣpaprajñaptirvā gandhadhūpamālyavilepanacūrṇacīvaracchatradhvajapatākāvastrābharaṇamaṇiratnaprajñaptirvā, tato'tiriktatarāḥ sarvalokaviṣayasamatikrāntā lokottarakuśalamūlasaṃbhārādhipatyābhinirvṛttāḥ sarvākāraguṇasaṃpannā acintyanirvāṇādhiṣṭhānādhiṣṭhitā nānāvyūhamahāratnavarṣā iva ekaikatathāgataparṣanmaṇḍale mahāmeghā ivābhipravarṣanti sma | tāṃ ca ye sattvāḥ pūjāṃ saṃjānante, te sarve niyatā bhavantyanuttarāyāṃ samyaksaṃbodhau | evaṃrūpaṃ pūjopasthānaṃ pravartya tā raśmayaḥ punareva sarvāvanti tathāgataparṣanmaṇḍalānyavabhāsya daśākāraṃ lokaṃ pradakṣiṇīkṛtya teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmadhastātkramataleṣu astaṃ gacchanti | tatasteṣāṃ tathāgatānāṃ teṣāṃ ca bodhisattvānāṃ viditaṃ bhavati - amuṣmin lokadhātuprasare evaṃcaryānugato bodhisattvo'bhiṣekakālaprāpta iti | tatra bho jinaputrā daśabhyo digbhyo'paryantebhyo lokadhātuprasarebhyo'prameyāsaṃkhyeyāparyantā bodhisattvā yāvannavamībodhisattvabhūmipratiṣṭhitā āgatya taṃ bodhisattvamanuparivārya mahatīṃ pūjāṃ kṛtvā tameva bodhisattvaṃ nirīkṣamāṇā daśa samādhiśatasahasrāṇi samāpadyante | abhiṣekabhūmiprāptānāṃ ca bodhisattvānāṃ kāyebhyaḥ śrīvatsālaṃkārādvajrasvastikāt sarvamāraśatruvijayo nāmaikaikā mahāraśmirdaśaraśmyasaṃkhyeyaśatasahasraparivārā niścarati, niścarya daśadiśo'vabhāsya aparyantāni prātihāryāṇi saṃdarśya tasya bodhisattvasya śrīvatsālaṃkāre vajrasvastika evāstaṃ gacchati | samanantarādastamitāyāśca tasyā raśmyāḥ śatasahasraguṇottarā tasya bodhisattvasya balasthāmābhivṛddhiḥ prajñāyate ||



atha khalu bho jinaputrāḥ sarvajñatābhijñāvatyo nāma raśmayasteṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmūrṇākośebhyo niścarantyasaṃkhyeyaoparivārāḥ | tāḥ sarvāsu daśasu dikṣu aśeṣataḥ sarvalokadhātūnavabhāsya daśākāraṃ lokaṃ pradakṣiṇīkṛtya mahānti tathāgatavikurvitāni saṃdarśya bahūni bodhisattvakoṭiniyutaśatasahasrāṇi saṃcodya sarvabuddhakṣetraprasarān ṣaḍvikāraṃ saṃprakampya sarvāpāyacyutigatyupapattīḥ praśamya sarvamārabhavanāni dhyāmīkṛtya sarvatathāgatābhisaṃbodhivibuddhabuddhāsanānyupasaṃdarśya sarvabuddhaparṣanmaṇḍalavyūhaprabhāvaṃ nidarśya dharmadhātuparamānākāśadhātuparyavasānān sarvalokadhātūnavabhāsya punarevāgatya taṃ sarvāvantaṃ bodhisattvaparṣatsaṃnipātamuparyuparipradakṣiṇīkṛtya mahāvyuhānnidarśya tā raśmayastasya bodhisattvasyoottamāṅge'staṃ gacchanti | tatparivāraraśmayaśca tathā saṃnipatitānāṃ teṣāṃ bodhisattvānāṃ śirassvantardhīyante sma | samanantarasaṃnipatitābhiśca tābhī raśmibhiste bodhisattvā apratilabdhapūrvāṇi daśa samādhiśatasahasrāṇi pratilabhante | tāśca raśmayastulyakālaṃ tasya bodhisattvasyottamāṅge nipatitā bhavanti | sa ca bodhisattvo'bhiṣikta ityucyate samyaksaṃbuddhaviṣaye | daśabalaparipūryā tu samyaksaṃbuddha iti saṃkhyāṃ gacchati | tadyathāpi nāma bho jinaputrā yo rājñaścakravartinaḥ putro jyeṣṭhaḥ kumāro'gryamahiṣīprasūtaścakravartirājalakṣaṇasamanvāgato bhavati, taṃ rājā cakravartī divye hastisauvarṇe bhadrapīṭhe niṣādya, caturbhyo mahāsamudrebhyo vāryānīya, upariratnavimānena dhāryamāṇena mahatā puṣpadhūpagandhadīpamālyavilepanacūrṇacīvaracchatradhvajapatākātūryatālāvacarasaṃgitivyūhena sauvarṇaṃ bhṛṅgāraṃ gṛhītvā tena vāriṇā taṃ kumāraṃ mūrdhanyabhiṣiñcati | samanantarābhiṣiktaśca rājā kṣatriyo mūrdhabhiṣikta iti saṃkhyāṃ gacchati | daśakuśalakarmapathaparipūryā tu cakravartīti saṃjñāṃ pratilabhate | evameva bho jinaputrāḥ samanantarābhiṣikto bodhisattvastairbuddhairbhagavadbhirmahājñānābhiṣekābhiṣikta ityucyate | samyaksaṃbuddhābhiṣekeṇa daśabalaparipūryā tu samyaksaṃbuddha iti saṃkhyāṃ gacchati | ayaṃ bho jinaputrā bodhisattvasya mahājñānābhiṣeko yasyārthe bodhisattvo'nekāni duṣkaraśatasahasrāṇyārabhate | sa evamabhiṣikto'prameyaguṇajñānavivardhito dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhita ityucyate ||



so'syāṃ dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti | kāmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti | rūpadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti | ārūpyadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti | lokadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti | sarvasattvadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti | vijñānadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti | saṃskṛtāsaṃskṛtadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti | ākāśadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti | bhūtābhūtadeśanāṃ ca yathābhūtaṃ prajānāti | nirvāṇaṃ ca yathābhūtaṃ prajānāti | dṛṣṭikleśasamudāgamaṃ ca yathābhūtaṃ prajānāti | lokadhātupravṛttinivṛttisamudāgamaṃ ca yathābhūtaṃ prajānāti | śrāvakacaryāsamudāgamaṃ ca yathābhūtaṃ prajānāti | pratyekabuddhacaryāsamudāgamaṃ ca yathābhūtaṃ prajānāti | bodhisattvacaryāsamudāgamaṃ ca yathābhūtaṃ prajānāti |

tathāgatabalavaiśāradyāveṇikabuddhadharmarūpakāyadharmakāyasamudāgamaṃ ca yathābhūtaṃ prajānāti | sarvākārasarvajñajñānasamudāgamaṃ ca yathābhūtaṃ prajānāti | abhisaṃbodhidharmacakrapravṛttisaṃdarśanasamudāgamaṃ ca yathābhūtaṃ prajānāti | samāsataḥ sarvadharmapraveśavibhaktiniṣtīrṇasamudāgamaṃ ca yathābhūtaṃ prajānāti | sa evaṃjñānānugatayā buddhyā uttari sattvakāyanirmāṇaṃ ca yathābhūtaṃ prajānāti | kleśakāyanirmāṇaṃ ca yathābhūtaṃ prajānāti | dṛṣṭikṛtanirmāṇaṃ ca...lokadhātunirmāṇaṃ ca...dharmadhātunirmāṇaṃ ca...śrāvakanirmāṇaṃ ca...pratyekabuddhanirmāṇaṃ ca...bodhisattvanirmāṇaṃ ca...tathāgatanirmāṇaṃ ca...sarvanirmāṇakalpākalpatāṃ ca yathābhūtaṃ prajānāti | sarvabuddhādhiṣṭhānaṃ ca...dharmādhiṣṭhānaṃ ca...saṃghādhiṣṭhānaṃ ca...karmādhiṣṭhānaṃ ca kleśādhiṣṭhānaṃ ca...kālādhiṣṭhānaṃ ca...praṇidhānādhiṣṭhānaṃ ca...pūjādhiṣṭhānaṃ ca...caryādhiṣṭhānaṃ ca...kalpādhiṣṭhānaṃ ca...jñānādhiṣṭhānaṃ ca prajānāti | sa yānīmāni tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sūkṣmapraveśajñānāni yaduta caryāsūkṣmapraveśajñānaṃ vā, cyutyupapattisukṣmapraveśajñānaṃ vā, janmasūkṣmapraveśajñānaṃ vā, abhiniṣkramaṇasūkṣmapraveśajñānaṃ vā, abhisaṃbodhisūkṣmapraveśajñānaṃ vā, vikurvaṇasukṣmapraveśajñānaṃ vā, dharmacakrapravartanasūkṣmapraveśajñānaṃ vā, dharmadeśanāsukṣmapraveśajñāna vā, dharmavistarasūkṣmapraveśajñānaṃ vā, āyuḥpramāṇādhiṣṭhānajñānaṃ vā, varṇarūpakāyasaṃdarśanajñānaṃ vā, sarvasattvavinayātikramaṇajñānaṃ vā, sarvalokadhātuspharaṇajñānaṃ vā, sarvasattvacittacaritavyavalokanajñānaṃ vā, ekakṣaṇe tryadhvavyavalokanajñānaṃ vā, pūrvāntāparāntaniravaśeṣajñānaṃ vā, sarvasattvacittacaritanānātvasamantajñānaṃ vā, tathāgatabalavaiśāradyabuddhadharmācintyajñānaṃ vā, tathāgataparinirvāṇajñānaṃ vā, śāsanādhiṣṭhānasaddharmasthitijñānaṃ vā, evaṃpramukhānyaprameyāsaṃkhyeyāni tathāgatānāṃ sukṣmapraveśajñānāni, tāni sarvāṇi yathābhūtaṃ prajānāti | sa yānīmāni tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ guhyasthānāni yaduta kāyaguhyaṃ vā vāgguhyaṃ vā cittaguhyaṃ vā kālākālavicāraṇāguhyaṃ vā bodhisattvavyākaraṇaguhyaṃ vā sattvasaṃgrahanigrahaguhyaṃ vā vineyotsādanāvasānaguhyaṃ vā yathākālāvavādānuśāsanādhyupekṣaṇaṃ vā yānanānātvavyavasthāpanaguhyaṃ vā sattvacaryendriyavibhaktiguhyaṃ vā sattvakarmakriyāvatāraguhyaṃ vā bodhisattvacaryendriyavibhaktiguhyaṃ vā caryābhisaṃbodhisvabhāvaprabhāvānubodhiguhyaṃ vā svabhāvābhisaṃbodhyadhiṣṭhānaguhyaṃ vā avatārottāraṇaguhyaṃ vā ākarṣaṇasaṃpreṣaṇaguhyaṃ vā sthānacaṃkramaṇaniṣadyāśayyāsanasaṃdarśanaguhyaṃ vā āhāraparibhogakāyopakaraṇapratisevanaguhyaṃ vā bhāṣitatūṣṇīṃbhāvadhyānavimokṣasamādhisamāpattisaṃdarśanaguhyaṃ vā, evaṃpramukhānyaprameyāsaṃkhyeyāni tathāgatānāṃ guhyasthānāni, tāni sarvāṇi yathābhūtaṃ prajānāti | sa yānīmāni tathāgatānāṃ kalpapraveśasamavasaraṇajñānāni yaduta ekakalpāsaṃkhyeyakalpasamavasaraṇatā | asaṃkhyeyakalpaikakalpasamavasaraṇatā | saṃkhyeyakalpāsaṃkhyeyakalpasamavasaraṇatā | asaṃkhyeyakalpasaṃkhyeyakalpasamavasaraṇatā | cittakṣaṇakalpasamavasaraṇatā | kalpacittakṣaṇasamavasaraṇatā | kalpākalpasamavasaraṇatā | akalpakalpasamavasaraṇatā | sabuddhakakalpābuddhakakalpasamavasaraṇatā | abuddhakakalpasabuddhakakalpasamavasaraṇatā | atītānāgatakalpapratyutpannakalpasamavasaraṇatā | pratyutpannakalpātītānāgatakalpasamavasaraṇatā | atītakalpānāgatakalpasamavasaraṇatā | anāgatakalpātītakalpasamavasaraṇatā | dīrghakalpahrasvakalpasamavasaraṇatā | hrasvakalpadīrghakalpasamavasaraṇatā | sarvakalpeṣu saṃjñākṛtasamavasaraṇatā | sarvasaṃjñākṛteṣu kalpasamavasaraṇatā | evaṃ pramukhānyaprameyāṇyasaṃkhyeyāni kalpapraveśasamavasaraṇāni, tāni sarvāni yathābhūtaṃ prajānāti | sa yānīmāni tathāgatānāmarhatāṃ samyaksaṃbuddhānāmavatārajñānāni yaduta vālapathāvatārajñānaṃ vā paramāṇurajovatārajñānaṃ vā buddhakṣetrakāyābhisaṃbodhyavatārajñānaṃ vā sattvakāyacittābhisaṃbodhyavatārajñānaṃ vā sarvatrānugatābhisaṃbodhyavatārajñānaṃ vā vyatyastacarisaṃdarśanāvatārajñānaṃ vā anulomacarisaṃdarśanāvatārajñānaṃ vā pratilomacarisaṃdarśanāvatārajñānaṃ cintyācintyalokavijñeyavijñeyaṃ carisaṃdarśanāvatārajñānaṃ vā śrāvakavijñeyapratyekabuddhavijñeyabodhisattvavijñeyatathāgatavijñeyacarisaṃdarśanāvatārajñānaṃ vā, tāni sarvāṇi yathābhūtaṃ prajānāti | iti hi bho jinaputrā aprameyaṃ buddhānāṃ bhagavatāṃ jñānavaipulyamapramāṇamevāsyāṃ bhūmau sthitasya bodhisattvasyāvatārajñānam ||



sa khalu punarbho jinaputrā bodhisattva evamimāṃ bodhisattvabhūmimanugato'cintyaṃ ca nāma bodhisattvavimokṣaṃ pratilabhate | anāvaraṇaṃ ca nāma viśuddhivicayaṃ ca nāma samantamukhāvabhāsaṃ ca nāma tathāgatakośaṃ ca nāma apratihatacakrānugataṃ ca nāma tryadhvānugataṃ ca nāma dharmadhātugarbhaṃ ca nāma vimuktimaṇḍalaprabhāsaṃ ca nāma aśeṣaviṣayagamaṃ ca nāma bodhisattvavimokṣaṃ pratilabhate | iti hi bho jinaputrā imān daśa bodhisattvavimokṣān pramukhān kṛtvā aprameyāsaṃkhyeyāni bodhisattvavimokṣamukhaśatasahasrāṇi bodhisattvo'syāṃ daśamyāṃ bodhisattvabhūmau pratiṣṭhitaḥ pratilabhate | evaṃ yāvatsamādhiśatasahasrāṇi dhāraṇīśatasahasrāṇi abhijñābhinirhāraśatasahasrāṇi pratilabhate | jñānālokaśatasahasrāṇi vikurvaṇaśatasahasrāṇi prasaṃvinnirhāraśatasahasrāṇi upāyaprajñāvikrīḍitaśatasahasrāṇi gambhīradharmanayapraveśaśatasahasrāṇi mahākaruṇāvegaśatasahasrāṇi bodhisattvavaśitāpraveśaśatasahasrāṇi pratilabhate ||



sa evaṃjñānānugatayā buddhyā apramāṇānugatena smṛtikauśalyena samanvāgato bhavati | sa daśabhyo digbhyo'prameyāṇāṃ buddhānāṃ bhagavatāṃ sakāśādekakṣaṇalavamuhūrtenā apramāṇān mahādharmāvabhāsān mahādharmālokān mahādharmameghān sahate saṃpratīcchati svīkaroti saṃghārayati | tadyathāpi nāma bho jinaputrāḥ sāgaranāgarājameghavisṛṣṭo mahānapskandho na sukaro'nyena pṛthivīpradeśena soḍhuṃ vā saṃpratyeṣituṃ vā svīkartuṃ vā saṃdhārayituṃ vā anyatra mahāsamudrāt, evameva bho jinaputrā ye te tathāgatānāṃ bhagavatāṃ guhyānupraveśā yaduta mahādharmāvabhāsā mahādharmālokā mahādharmāmeghāḥ, te na sukarāḥ sarvasattvaiḥ sarvaśrāvakapratyekabuddhaiḥ prathamāṃ bhūmimupādāya yāvannavamībhūmipratiṣṭhitairapi bodhisattvaiḥ, tān bodhisattvo'syāṃ dharmameghāyāṃ bodhisattvabhūmau sthitaḥ sarvān sahate saṃpratīcchati svīkaroti saṃdhārayati | tadyathāpi nāma bho jinaputrā mahāsamudra ekasyāpi mahābhujagendrasya mahāmeghān sahate...dvayorapi trayāṇāmapi yāvadaparimānāṇāmapi bhujagendrāṇāmekakṣaṇalavamuhūrtenāprameyān mahāmeghān sahate... | tatkasya hetoḥ? apramāṇavipulavistīrṇatvānmahāsamudrasya | evameva bho jinaputrā asyāṃ dharmameghāyām bodhisattvabhūmau pratiṣṭhito bodhisattva ekasyāpi tathāgatasya sakāśādekakṣaṇa...dvayorapi trayānāmapi yāvadaparimānāṇāmapi tathāgatānāṃ sakāśādekakṣaṇa...| tata ucyata iyaṃ bhūmirdharmamegheti ||



vimukticandro bodhisattva āha - śakyaṃ punarbho jinaputra saṃkhyāṃ kartuṃ kiyatāṃ tathāgatānāmantikebhyo bodhisattvaikakṣaṇa...? vajragarbho bodhisattva āha - na sukarā bho jinaputra saṃkhyā kartu gaṇanānirdeśena - iyatāṃ tathāgatānāmantikebhyo bodhisattvaikakṣaṇa... | api tu khalvaupamyaṃ kariṣyāmi | tadyathāpi nāma bho jinaputra daśasu dikṣu daśabuddhakṣetrānabhilāpyakoṭiniyutaśatasahasraparamāṇurajaḥsamāsu lokadhātuṣu yāvat sattvadhātuniravaśeṣayogena saṃvidyate | tata ekaḥ sattvaḥ śrutagrahaṇadhāraṇīpratilabdho bhavettathāgatānāmupasthāuyako mahāśrāvako'gryaḥ śrutadharāṇām | tadyathāpi nāma bhagavato vajrapadmottarasya tathāgatasyārhataḥ samyaksaṃbuddhasya mahāvijayo nāma bhikṣurevaṃrūpeṇa śrutakauśalyabalādhānena sa ekaḥ sattvaḥ samanvāgato bhavet | yathā ca sa ekaḥ sattvastathā niravaśeṣāsu sarvāsu lokadhātuṣu te sarve sattvāḥ samanvāgatā bhaveyuḥ | yaccaikenodgṛhītaṃ syānna dvitīyena | tatkiṃ manyase bho jinaputra bahutaraṃ teṣāmaprameyāpramāṇaṃ vā śrutakauśalyaṃ bhavet? vimukticandro bodhisattva āha - bahu bho jinaputra apramāṇaṃ tatteṣāṃ sarvasattvānāṃ śrutakauśalyaṃ bhavet | vajragarbho bodhisattva āha - ārocayāmi te bho jinaputra, prativedayāmi | yaṃ dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattva ekakṣaṇalavamuhūrtenaikasyaiva tāvattathāgatasya sakāśāddharmadhātutryadhvakośaṃ nāma mahādharmāvabhāsālokameghaṃ sahate... | yasya mahādharmāvabhāsālokameghasaṃdhāraṇakauśalyasya tat pūrvakaṃ śrutakauśalyaṃ...kṣamate | yathā caikasya tathāgatasya sakāśāttathā daśasu dikṣu yāvanti tāsu pūrvikāsu lokadhātuṣu paramāṇurajāṃsi saṃvidyante, tāvatāṃ samyaksaṃbuddhānāṃ tato'pi bhūya uttari aprameyāṇāṃ tathāgatānāṃ sakāśādekakṣaṇalavamuhūrtena dharmadhātutryadhvakośaṃ nāma mahādharmāvabhāsālokameghaṃ sahate... | tata ucyata iyaṃ bhūmirdharmamegheti ||



punaraparaṃ bho jinaputra dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvaḥ svapraṇidhānabalādhānato mahākṛpākaruṇāmeghaṃ samutthāpya mahādharmāvabhāsagarjanamabhijñāvidyāvaiśāradyavidyudvidyotitaṃ mahāraśmimārutasamīritaṃ mahāpuṇyajñānaghanābhrajālasaṃdarśanaṃ vividhakāyaghanāvartasaṃdarśanaṃ mahādharmanirnādanaṃ namuciparṣadvidrāvaṇamekakṣaṇalavamuhūrtena daśasu dikṣu yāvanti tāsu lokadhātuṣu tāni paramāṇurajāṃsi saṃvidyante tāvanti lokadhātukoṭinayutaśatasahasrāṇi spharitvā tebhyo'pi bhūyo'prameyāṇi lokadhātukotinayutaśatasahasrāṇi spharitvā mahāmṛtakuśaladhārābhipravarṣaṇena yathāśayataḥ sattvānāmajñānasamutthitāḥ sarvakleśarajojvālāḥ praśamayati | tata ucyata iyaṃ bhūmirdharmamegheti ||



punaraparaṃ bho jinaputra dharmameghāyāṃ bodhisattva ekasyāmapi lokadhātau tuṣitavarabhavanavāsamupādāya cyavanācaṃkramaṇagarbhasthitijanmābhiniṣkramaṇābhisaṃbodhyadhyeṣaṇamahādharmacakrapravartana-mahāparinirvāṇabhūmiriti sarvatathāgatakāryamadhitiṣṭhati yathāśayeṣu sattveṣu yathāvaineyikeṣu, evaṃ dvayorapi yāvadyāvanti tāsu lokadhātuṣu paramāṇurajāṃsi saṃvidyante, tato'pi bhūyo'prameyeṣu lokadhātukoṭiniyutaśatasahasreṣu tāni paramāṇu... vaineyikeṣu ||



sa evaṃjñānavaśitāprāptaḥ suviniścitamahājñānābhijña ākāṅkṣan saṃkliṣṭāyā lokadhātoḥ pariśuddhatāmadhitiṣṭhati | pariśuddhāyā lokadhātoḥ saṃkliṣṭatāmadhitiṣṭhati | saṃkṣiptāyā lokadhātorvistīrṇatāmadhitiṣṭhati | vistīrṇāyāḥ saṃkṣiptatāmadhitiṣṭhati | evaṃ vipulamahadgatāpramāṇasūkṣmaudārikavyatyastāvamūrdhamatalādīnāṃ sarvalokadhātūnāṃ vṛṣabhatayānantamabhinirhāramadhitiṣṭhati | ākāṅkṣan ekasmin paramāṇurajasyekāmapi lokadhātuṃ sarvāvatīṃ sacakravālaparikhāmadhitiṣṭhati | tacca paramāṇurajo na vardhayati tāṃ ca kriyāmādarśayati | dve'pi tisro'pi catasro'pi pañcāpi yāvadanabhilāpyāpi lokadhāturekasmin paramāṇurajasi sarvāḥ sacakravālaparikhā adhitiṣṭhati | ākāṅkṣan ekasyāṃ lokadhātau dvilokadhātuvyūhamādarśayati | ākāṅkṣan yāvadanabhilāpyalokadhātuvyūhamādarśayati | ākāṅkṣan ekalokadhātuvyūhaṃ dvayorlokadhātvorādarśayati | yāvadanabhilāpyāsu lokadhātuṣvādarśayati | ākāṅkṣan yāvadanabhilāpyāsu lokadhātuṣu yaḥ sattvadhātustamekasyāṃ lokadhātau saṃdadhāti, na ca sattvān viheṭhayati | ākāṅkṣan ekasyāṃ lokadhātau yāvān sattvadhātustamanabhilāpyāsu lokadhātuṣu saṃdadhāti... | ākāṅkṣan anabhilāpyalokadhātugatān sattvānekavālapathe saṃdadhāti... | ākāṅkṣan ekavālapathe ekaṃ sarvabuddhaviṣayavyūhamādarśayati | ākāṅkṣan yāvadanabhilāpyān sarvākārabuddhaviṣayavyūhānādarśayati | ākāṅkṣan yāvantyanabhilāpyāsu lokadhātuṣu paramāṇurajāṃsi tāvata ātmabhāvānekakṣaṇalavamuhūrtena nirmimīte | ekaikasmiṃśca ātmabhāve tāvata eva pāṇīn saṃdarśayati | taiśca pāṇibhirdaśasu dikṣu buddhapūjāyāṃ prayujyate | ekaikena ca pāṇinā gaṅgānadīvālikāsamān puṣpapuṭāṃsteṣāṃ buddhānāṃ bhagavatāṃ kṣipati | yathā puṣpāṇāmevaṃ gandhānāṃ mālyānāṃ vilepanānāṃ cūrṇānāṃ cīvarāṇāṃ chatrāṇāṃ dhvajānāṃ patākānāmevaṃ sarvavyūhānām | ekaikasmiṃśca kāye tāvantyeva śirāṃsi adhitiṣṭhati | ekaikasmiṃśca śirasi tāvatīreva jihvā adhitiṣṭhati | tābhisteṣāṃ buddhānāṃ bhagavatāṃ varṇaṃ bhāṣate | cittotpāde ca daśadikpharaṇaṃ gacchāti | cittakṣaṇe cāpramāṇā abhisaṃbodhīryāvanmahāparinirvāṇāvyūhānadhitiṣṭhati | apramāṇakāyatāṃ ca trayadhvatāyāmadhitiṣṭhati | svakāye cāpramāṇānāṃ buddhānāṃ bhagavatāmaprameyān buddhakṣetraguṇavyūhānadhitiṣṭhati | sarvalokadhātusaṃvartavivartavyūhāṃśca svakāye'dhitiṣṭhati | sarvā vātamaṇḍalīścaikaromakūpādutsṛjati | na ca sattvān viheṭhayati | ākāṅkṣaṃścaikāmapskandhaparyantaṃ lokadhātumadhitiṣṭhati | tasyāṃ ca mahāpadmamadhitiṣṭhati | tasya ca mahāpadmasya prabhāvabhāsavyūhena anantā lokadhātūḥ spharati | tatra ca mahābodhivṛkṣamādarśayati | yāvatsarvākāravaropetaṃ sarvajñānatvaṃ saṃdarśayati | svakāye daśadiṅmaṇividyuccandrasūryaprabhā yāvatsarvāvabhāsaprabhā adhitiṣṭhati | ekamukhavātena caikaikasyā diśaḥ pratidiśamanantā lokadhātūḥ kampayati, na ca sattvānuttrāsayati | daśadiśaṃ ca vātasaṃvartanīṃ tejaḥsaṃvartanīmapsaṃvartanīmadhitiṣṭhati | sarvasattvāṃśca ākāṅkṣan yathābhiprāyaṃ rūpāśrayālaṃkṛtānadhitiṣṭhati | svakāye ca tathāgatakāyamadhitiṣṭhati | tathāgatakāye ca svakāyamadhitiṣṭhati | tathāgatakāye svabuddhakṣetramadhitiṣṭhati | svabuddhakṣetre ca tathāgatakāyamadhitiṣṭhati | iti hi bho jinaputra dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattva imāni cānyāni cāprameyāsaṃkhyeyāni ṛddhivikurvaṇakoṭinayutaśatasahasrāṇyādarśayati ||



atha khalu tasyāḥ parṣadaḥ keṣāṃcidbodhisattvānāṃ keṣāṃciddevanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālamaheśvaraśuddhāvāsānāmetadabhavat - yadi tāvadbodhisattvasyaivamapramāṇa ṛddhyabhisaṃskāragocaraḥ, tathāgatānāṃ punaḥ kiṃrūpo bhaviṣyatīti ? atha khalu vimukticandro bodhisattvastasyāḥ parṣadaścittāśayavicāramājñāya vajragarbhaṃ bodhisattvametadavocat - saṃśayitā bateyaṃ bho jinaputra parṣat | sādhu, asyāḥ saṃśayacchityarthaṃ kiṃcinmātraṃ bodhisattvavyūhaprātihāryaṃ saṃdarśaya | atha khalu vajragarbho bodhisattvastasyāṃ velāyāṃ sarvabuddhakṣetrakāyasvabhāvasaṃdarśanaṃ nāma bodhisattvasamādhiṃ samāpadyate | samanantarasamāpanne vajragarbhe bodhisattve sarvabuddhakṣetrakāyasvabhāvasaṃdarśanaṃ bodhisattvasamādhim, atha tāvadeva sā sarvāvatī bodhisattvaparṣat sā ca devanāgayakṣaśuddhāvāsaparṣad vajragarbhasya bodhisattvasya kāyāntarībhūtamātmānaṃ saṃjānīte sma, tatra ca buddhakṣetramabhinirvṛtaṃ saṃjānīte sma | tasmiṃśca buddhakṣetre ye ākāravyūhāste na sukarāḥ paripūrṇayāpi kalpakoṭyā prabhāvayitum | tatra ca bodhivṛkṣaṃ daśatrisāhasraśatasahasraviṣkambhaskandhaṃ paripūrṇatrisāhasrakoṭivipulāpramāṇaviṭapodviddhaśikharaṃ tadanurūpaṃ ca tasmin bodhimaṇḍe siṃhāsanavaipulyaṃ tatra sarvābhijñāmatirājaṃ nāma tathāgataṃ bodhimaṇḍavaragataṃ samapaśyat | iti hi yāvantastatra vyūhāḥ saṃdṛśyante te na sukarāḥ paripūrṇayāpi kalpakoṭyā prabhāvayitum | sa idaṃ mahāprātihāryaṃ saṃdarśya tāṃ sarvāvatīṃ bodhisattvaparṣadaṃ tāṃ ca devanāga... śuddhāvāsaparṣadaṃ punareva yathāsthāne sthāpayāmāsa | atha khalu sā sarvāvatī parṣadāścaryaprāptā tūṣṇīṃbhūtā tameva vajragarbhaṃ bodhisattvaṃ nidhyāyantī sthitābhūt | atha khalu vimukticandro bodhisattvo vajragarbhaṃ bodhisattvametadavocat - āścaryamidaṃ bho jinaputra, adbhutaṃ yāvadacintyopamasya samādhernimeṣavyūhaprabhāvaḥ | tatko nāmāyaṃ bho jinaputra samādhiḥ? vajragarbho bodhisattva āha - sarvabuddhakṣetrakāyasvabhāvasaṃdarśano nāmāyaṃ bho jinaputra samādhiḥ | vimukticandro bodhisattva āha - kaḥ punarbho jinaputra asya samādhergocaraviṣayavyūhaḥ ? vajragarbho bodhisattva āha - ākāṅkṣan bho jinaputra bodhisattvo'sya samādheḥ suparibhāvitatvādgaṅgānadīvālikāsamalokadhātuparamāṇurajaḥsamāni daśa buddhakṣetrāṇi svakāye ādarśayet, ato vā bhūya uttari | īdṛśānāṃ bho jinaputra bodhisattvasamādhīnāṃ dharmameghāyāṃ bodhisattvabhūmau sthito bodhisattvo bahūni śatasahasrāṇi pratilabhate | tena tasya bodhisattvasya yāvad yauvarājyaprāptairapi bodhisattvaiḥ sādhumatībodhisattvabhūmau pratiṣṭhitairna sukaraḥ kāyaḥ kāyakarma vā jñātum | na sukarā vāgvākkarma vā jñātum | na sukaraṃ mano manaskarma vā jñātum | na sukararddhirjñātum | na sukaraṃ tryadhvavilokitaṃ jñātum | na sukaraḥ samādhigocarānupraveśo jñātum | na sukaro jñānaviṣayo jñātum | na sukaraṃ vimokṣavikrīḍitaṃ jñātum | na sukaraṃ nirmāṇakarma vā adhiṣṭhānakarma vā prabhākarma vā prabhākarma vā jñātum | na sukaraṃ yāvatsamāsataḥ kramotkṣepanikṣepakarmāpi jñātum | yāvat yauvarājya...| evamapramāṇā bho jinaputra iyaṃ dharmameghā bodhisattvabhūmiḥ samāsanirdeśataḥ | vistaraśaḥ punarasaṃkhyeyakalpaśatasahasranirdeśāparyantākārato draṣṭavyā ||



vimukticandro bodhisattva āha - kidṛśo bho jinaputra tathāgatagocaraviṣayapraveśo yatredaṃ bodhisattvānāṃ caryāviṣayādhiṣṭhānamevamaopramāṇam? vajragarbho bodhisattva āha - tadyathāpi nāma syādbho jinaputra kaścideva puruṣaścaturdvīpikāyā lokadhātordvau trīn vā kolāsthimātrān pāṣāṇān gṛhitvaivaṃ vadet - kiyatī nu khalu sā pṛthivīdhāturaparyantāsu lokadhātuṣu itaḥ pāṣāṇebhyo mahadgatatayā vā pramāṇatveneti? īdṛśamidaṃ mama tvadvacanaṃ pratibhāti | yastvamapramāṇajñānināṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ dharmatāṃ bodhisattvadharmatayā tulayasi | api tu khalu punarbho jinaputra yathā cāturdvīpikāyā lokadhātoḥ parīttā pṛthivīdhāturyā udgṛhītāpramāṇāvaśiṣṭā, evameva bho jinaputra asyā eva tāvaddharmameghāyā bodhisattvabhūmeraprameyān kalpānnirdiśyamānāyāḥ pradeśamātraṃ nirdiṣṭaṃ syāt, kaḥ punarvādastathāgatabhūmeḥ | ārocayāmi te bho jinaputra, prativedayāmi | ayaṃ me tathāgataḥ purataḥ sthitaḥ sākṣībhūtaḥ | sacedbho jinaputra daśasu dikṣu ekaikasyāṃ diśi aparyantalokadhātuparamāṇurajaḥsamāni buddhakṣetrāṇyevaṃbhūmiprāptairbodhisattvaiḥ pūrṇāni bhaveyuryathekṣuvanaṃ vā naḍavanaṃ vā veṇuvanaṃ vā tilavanaṃ vā śālivanaṃ va, teṣāmaparyantakalpābhinirhṛto bodhisattvacaryābhinirhāratathāgatasyaikakṣaṇajñānaprasṛtasya tathāgataviṣayasya... | iti hi bho jinaputra evaṃjñānānugato bodhisattvastathāgatādvayakāyavākcitto bodhisattvasamādhibalaṃ ca notsṛjati buddhadarśanapūjopasthānaṃ ca karoti | sa ekaikasmin kalpe'paryantāṃstathāgatān sarvākārābhinirhārapūjābhiḥ pūjayati | audārikānugatayā pūjayā teṣāṃ ca buddhānāṃ bhagavatāmadhiṣṭhānāvabhāsaṃ saṃpratīcchati | sa bhūyasyā mātrayā asaṃhāryo bhavati dharmadhātuvibhaktiparipṛcchānirdeśaiḥ | anekān kalpānanekāni kalpaśatāni...anekāni kalpakoṭinayutaśatasahasrāṇi | tadyathāpi nāma bho jinaputra divyakarmārakṛtaṃ mahābharaṇopacāraṃ mahāmaṇiratnapratyuptaṃ vaśavartino devarājasyottamāṅge kaṇṭhe vā āvaddhamasaṃhāryaṃ bhavati tadanyairdivyamānuṣyakairābharaṇavibhūṣaṇopacāraiḥ, evameva bho jinaputra bodhisattvasyemāṃ daśamīṃ dharmameghāṃ bhodhisattvabhūmimanuprāptasya te bodhisattvajñanopacārā asaṃhāryā bhavanti sarvasattvaiḥ sarvaśrāvakapratyekabuddhaiḥ prathamāṃ bodhisattvabhūmimupādāya yāvannavamīṃ bodhisattvabhūmimanuprāptairbodhisattvaiḥ | asyāṃ ca bodhisattvabhūmau sthitasya bodhisattvasya jñānavabhāsaḥ sattvānāṃ yāvatsarvajñajñānāvatārāya saṃvartate'saṃhāryastadanyairjñānāvabhāsaiḥ | tadyathāpi nāma bho jinaputra maheśvarasya devarājasyābhā atikrāntā bhavati sarvopapattyāyatanāni, sattvānāṃ ca kāyāśrayān prahlādayati, evameva bho jinaputra bodhisattvasya asyāṃ daśabhyāṃ dharmameghāyāṃ bodhisattvabhūmau sthitasya jñānābhā asaṃhāryā bhavati sarvaśrāvakapratyekabuddhaiḥ prathamāṃ bodhisattvabhūmimupādāya yāvannavamībodhisattvabhūmipratiṣṭhitairbodhisattvairyāvatsarvajñajñānadharmatāyāṃ ca sattvān pratiṣṭhāpayati | sa khalu punarbho jinaputra bodhisattva evaṃjñānānugato buddhairbhagavadbhistryadhvajñānaṃ ca saṃśrāvyate | dharmadhātuprabhedajñānaṃ ca sarvalokadhātuspharaṇaṃ ca sarvalokadhātvavabhāsādhiṣṭhānaṃ ca sarvasattvakṣetradharmaparijñānaṃ ca sarvasattvacittacaritānupraveśajñānaṃ ca sarvasattvayathākālaparipākajñānaṃ ca vinayānatikramaṇaṃ ca sarvadharmapravicayavibhaktijñānakauśalyaṃ ca samāsato yāvatsarvajñajñānāpramāṇatāṃ ca saṃśrāvyate | tasya daśabhyaḥ pāramitābhyo jñānapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam | iyaṃ bho jinaputra bodhisattvasya dharmameghā nāma daśamī bodhisattvabhūmiḥ samāsanirdeśataḥ | vistaraśaḥ punarasaṃkhyeyāparyantakalpanirdeśaniṣṭhāto'nugantavyā | yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena maheśvaro bhavati devarājaḥ kṛtī prabhuḥ sattvānāṃ sarvaśrāvakapratyekabuddhabodhisattvapāramitopadeśeṣvasaṃhāryo dharmadhātuvibhaktiparipṛcchānirdeśaiḥ | yacca kiṃcit... ||



dharmameghā nāma bodhisattvabhūmirdaśamī ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project