Digital Sanskrit Buddhist Canon

7 duraṃgamā nāma saptamī bhūmiḥ

Technical Details
7 duraṃgamā nāma saptamī bhūmiḥ |



vajragarbha āha - yo'yaṃ bhavanto jinaputrā bodhisattvaḥ ṣaṣṭyāṃ bodhisattvabhūmau suparipūrṇabodhisattvamārgaḥ saptamīṃ bodhisattvabhūmimākramati, sa daśabhirupāyaprajñājñānābhinirhṛtairmārgāntarārambhaviśeṣairākramati | katamairdaśabhiḥ ? yaduta śūnyatānimittāpraṇihitasamādhisuparibhāvitamānasaśca bhavati, mahāpuṇyajñānasambhāropacayaṃ ca saṃbibharti | nairātmyaniḥsattvanirjīvaniṣpudgalatāṃ ca sarvadharmāṇāmavatarati, caturapramāṇābhinirhāraṃ ca notsṛjati | puṇyadharmocchrayapāramitābhisaṃskāraṃ cābhisaṃskaroti, na ca kiṃciddharmamabhiniviśate | sarvatraidhātukavivekaprāptaśca bhavati, traidhātukaviṭhapanālaṃkārābhinirhāraṃ cābhinirharati | atyantaśāntopaśāntaśca sarvakleśajvālāpagamādbhavati, sarvasattvarāgadveṣakleśajvālāpraśamābhinirhāraṃ cābhinirharati | māyāmarīcisvapnapratibhāsapratiśrutkodakacandrapratibimbanirmāṇabhāvābhāvasvabhāvādvayānugataśca bhavati, karmakriyāvibhaktyapramāṇāśayatāṃ cābhinirharati | ākāśasamakṣetrapathasubhāvitamanāśca bhavati, buddhakṣetraviṭhapanālaṃkārābhinirhāraṃ cābhinirharati | prakṛtidharmakāyatāṃ ca sarvabuddhanāmavatarati, rūpakāyalakṣaṇānuvyañjanaviṭhapanālaṃkārābhinirhāraṃ cābhinirharati |

anabhilāpyarutaghoṣāpagataṃ ca prakṛtiśāntaṃ tathāgataghoṣamadhimucyate, sarvasvarāṅgavibhaktiviśuddhyalaṃkārābhinirhāraṃ cābhinirharati | ekakṣaṇatryadhvānubodhaṃ ca buddhānāṃ bhagavatāmavatarati, nānālakṣaṇākalpasaṃkhyāvibhāvanāṃ cānupraviśati sattvāśayavibhāvanāya | evirbhavanto jinaputrā daśabhirupāyaprajñājñānābhinirhṛtibhirmārgāntarārambhaviśeṣairbodhisattvaḥ ṣaṣṭhyā bodhisattvabhūmeḥ saptamīṃ bodhisattvabhūmimākrānta ityucyate ||



sa saptamyāṃ bodhisattvabhūmau sthito bodhisattvo'pramāṇāsattvadhātumavatarati | apramāṇaṃ ca buddhānāṃ bhagavatāṃ sattvaparipācanavinayakarmāvatarati | apramāṇaṃ lokadhātumavatarati | apramāṇaṃ ca buddhānāṃ bhagavatāṃ kṣetrapariśuddhimavatarati | apramāṇaṃ ca dharmanānātvamavatarati | apramāṇaṃ ca buddhānāṃ bhagavatāṃ jñānābhisaṃbodhimavatarati | apramāṇaṃ ca kalpasaṃkhyāpraveśamavatarati | apramāṇaṃ ca buddhānāṃ bhagavatāṃ tryadhvānubodhamavatarati | apramāṇaṃ ca sattvānāmadhimuktinānātvaviśeṣamavatarati | apramāṇaṃ ca buddhānāṃ bhagavatāṃ rūpakāyanānātvadarśanamavatarati | apramāṇaṃ ca sattvānāmāśayendriyanānātvamavatarati | apramāṇaṃ ca buddhānāṃ bhagavatāṃ ghoṣodāhārasattvasaṃtoṣaṇamavatarati | apramāṇaṃ sattvānāṃ cittacaritanānātvamavatarati | apramāṇaṃ ca buddhānāṃ bhagavatāṃ jñānaprasarānugamamavatarati | apramāṇaṃ śrāvakayānaniryāṇāadhimuktinānātvamavatarati | apramāṇaṃ ca buddhānāṃ bhagavatāṃ mārgadeśanāvatāramavatarati | apramāṇaṃ pratyekabuddhayānasamudāgamaniṣpattimavatarati | apramāṇaṃ ca buddhānāṃ bhagavatāṃ jñānamukhapraveśanirdeśamavatarati | bodhisattvānāṃ bodhisattvacaryāprayogamavatarati | apramāṇaṃ ca buddhānāṃ bhagavatāṃ mahāyānasamudayāvatāranirdeśanāmavatarati ||



tasyaivaṃ bhavati - evamapramāṇaḥ khalu punastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ viṣayo yasya na sukarā saṃkhyā kartuṃ kalpakoṭiśatasahasrairyāvadetāvadbhirapi kalpakoṭiniyutaśatasahasraiḥ | sarva...viṣayo'smābhiḥ samupasthāpayitavyo'nābhogato'kalpāvikalpataśca paripūrayitavya iti | sa evaṃ supratyavekṣitajñānābhijñaḥ satatasamitamabhiyuktopāyaprajñāparibhāviteṣu mārgāntarārambhaviśeṣeṣu supratiṣṭhito bhavatyavicālyayogena ||



sa ekakṣaṇamapi mārgābhinirhārānna vyuttiṣṭhate | sa gacchanneva jñānābhinirhārayukto bhavati | tiṣṭhannapi niṣaṇṇo'pi śayāno'pi svapnāntaragato'pyapagatanīvaraṇaḥ sarveryāpathe sthito'virahito bhavati ebhirevaṃrūpaiḥ saṃjñāmanasikāraiḥ | tasya sarvacittotpāde daśānāṃ bodhisattvapāramitānāṃ samudāgamaparipūriḥ samudāgacchati | tatkasmāddhetoḥ? tathā hi sa bodhisattvaḥ sarvāṃścittotpādānutpannotpannān mahākaruṇāpūrvakān buddhadharmasamudāgamāya tathāgatajñānāya pariṇāmayati | tatra yaḥ kuśalamūlasya sattvebhya utsargo buddhajñānaṃ paryeṣamāṇasya, iyamasya dānapāramitā | yaḥ praśamaḥ sarvakleśaparidāhānām, iyamasya śīlapāramitā | yā kṛpāmaitrīpūrvagamā sarvasattveṣu kṣāntiḥ, iyamasya kṣāntipāramitā | ya uttarottarakuśaladharmātṛptatayārambhaḥ parākramaḥ, iyamasya vīryapāramitā | yā vipratisāryavisṛtamārgatā sarvajñajñānābhimukhatā, iyamasya dhyānapāramitā | yā sarvadharmāṇāṃ prakṛtyanutpādābhimukhī kṣāntiḥ, iyamasya prajñāpāramitā | yo'pramāṇājñānābhinirhāraḥ, iyamasyopāyakauśalapāramitā | yā sarvaparapravādimārasaṃghairmārgānācchedyatā, iyamasya balapāramitā | yadyathāvatsarvadharmajñānanitīraṇam, iyamasya jñānapāramitā | evamasya bhavanto jinaputrā bodhisattvasya dūraṃgamāyāṃ bodhisattvabhūmau sthitasya imā daśa pāramitāḥ kṣaṇe kṣaṇe paripūryante | evaṃ catvāri saṃgrahavastūni paripūryante, catvāri ca adhiṣṭhānāni, saptatriṃśad bodhipakṣyāśca dharmāḥ, trīṇi ca vimokṣamukhāni, samāsataḥ sarvabodhyaṅgikā dharmāḥ kṣaṇe kṣaṇe paripūryante ||



evamukte vimukticandro bodhisattvo vajragarbhaṃ bodhisattvametadavocat - kiṃ punarbho jinaputrā asyāmeva saptamyāṃ bodhisattvabhūmau sthitasya bodhisattvasya sarvabodhyaṅgikā dharmāḥ kṣaṇe kṣaṇe paripūryante, āhosvitsarvāsu daśasu bodhisattvabhūmiṣu? vajragarbha āha - sarvāsu bho jinaputrā daśasu bodhisattvabhūmiṣu bodhisattvasya sarvabodhyaṅgāni kṣaṇe kṣaṇe paripūryante, tadatirekeṇa punarasyāmeva saptamyāṃ bodhisattvabhūmau | tatkasya hetoḥ? iyaṃ bho jinaputrā bodhisattvabhūmiḥ prāyogikacaryāparipūraṇī ca jñānābhijñānacaryākramaṇī ca | api tu khalu punarbho jinaputrāḥ prathamāyāṃ bodhisattvabhūmau sarvapraṇidhānādhyālambena bodhisattvasya sarvabodhyaṅgāni kṣaṇe kṣaṇe paripūryante | dvitīyāyāṃ cittamalāpanayanena | tṛtīyāyāṃ praṇidhānavivardhanatayā dharmāvabhāsapratilambhena ca | caturthyāṃ mārgāvatāreṇa| pañcamyāṃ lokatrayānuvṛtyā | ṣaṣṭyāṃ gambhīradharmamukhapraveśena | asyāṃ tu saptamyāṃ bodhisattvabhūmau sarvabuddhadharmasamutthāpanatayā kṣaṇe kṣaṇe sarvabodhyāṅgāni paripūryante | tatkasya hetoḥ? yāni bodhisattvena prathamāṃ bodhisattvabhūmimupādāya yāvatsaptamī bodhisattvabhūmirityabhinirhṛtāni jñānābhinirhāraprayogāṅgāni, imānyaṣṭamī bodhisattvabhūmimārabhya yāvadatyantaparyavasānamityanābhogena pariniṣpadyante | tadyathāpi nāma bho jinaputrā dvayorlokadhātvoḥ saṃkliṣṭaviśuddhāśayaśca lokadhātorekāntapariśuddhāśayaśca lokadhātorlokāntarikā duratikramā na śakyā yathātathātikramitumanyatra mahābhijñābalādhānāt, evameva bho jinaputra vyāmiśrapariśuddhā bodhisattvacaryāntarikā duratikramā na śakyā yathātathātikramitumanyatra mahāpraṇidhānopāyaprajñābhijñābalādhānāt| vimukticandra āha - kiṃ punarbho jinaputra saptasu bodhisattvabhūmiṣu kleśacaryāsaṃkliṣṭā bodhisattvacaryā pratyetavyā ? vajragarbha āha - prathamāmeva bho jinaputra bodhisattvabhūmimupādāya sarvābodhisattvacaryāpagatakleśakalmāṣā bodhipariṇāmanādhipatyena pratyetavyā | yathābhāgimārgasamatayā, (na ca) tāvatsaptasu bodhisattvabhūmiṣu samatikrāntā kleśacaryetyavācanīyā | tadyathāpi nāma bho jinaputra rājā cakravartī divyaṃ hastiratnamabhirūḍhaścaturo dvīpānākramati, manuṣyaduḥkhadāridryasaṃkleśadoṣāṃśca prajānāti, na ca tairdoṣairlipyate | na ca tāvatsamatikrānto manuṣyabhāvaṃ bhavati | yadā punarmanuṣyāśrayaṃ hitvā brahmalokopapanno bhavati brāhmyavimānamabhirūḍhaḥ, sahasralokadhātumalpakṛcchreṇa paśyatyanuvicarati, brahmapratibhāsaṃ cādarśayati, na ca manuṣya iti prabhāvyate, evameva bhoḥ prathamāṃ bhūmimupādāya bodhisattvaḥ pāramitāyānābhirūḍhaḥ sarvajagadanuvicaran saṃkleśadoṣān prajānāti, na ca tairdoṣairlipyate samyagmārgābhirūḍhatvāt | na ca tāvatsamatikrāntaḥ sarvajagatsaṃkleśadoṣān vaktavyaḥ | saptasu bhūmiṣu sarvaprāyogikacaryāṃ vihāya saptamyā bhūmeraṣṭamīṃ bodhisattvabhūmimavakrānto bhavati, tadā pariśuddhaṃ bodhisattvayānamabhirūḍhaḥ sarvajagadanuvicaran sarvajagatsaṃkleśadoṣān prajānāti, na ca tairdoṣairlipyate samatikrāntatvād lokatriyābhyaḥ | asyāṃ punarbho jinaputra sapyamyāṃ bodhisattvabhūmau sthito bodhisattvo bhūyastvena rāgādipramukhaṃ sarvakleśagaṇaṃ samatikrānto bhavati | so'syāṃ dūraṃgamāyāṃ bodhisattvabhūmau caran bodhisattvo'saṃkleśāniṣkleśa iti vaktavyaḥ | tatkasmāt? asamudācārātsarvakleśānāṃ na saṃkleśa iti vaktavyaḥ | tathāgatajñānābhilāṣādaparipūrṇābhiprāyatvācca na niṣkleśa iti vaktavyaḥ ||



so'syāṃ saptamyāṃ bodhisattvabhūmau sthito bodhisattvo'dhyāśayapariśuddhena kāyakarmaṇā samanvāgato bhavati | adhyāśayapariśuddhena vākkarmaṇā adhyāśayapariśuddhena manaskarmaṇā samanvāgato bhavati | ye ceme daśākuśalāḥ karmapathāstathāgatavivarṇitāḥ, tān sarveṇa sarvaṃ samatikrānto bhavati | ye ceme daśa kuśalāḥ karmapathāḥ samyaksaṃbuddhānubhāvitāḥ, tān satatasamitamanuvartate | yāni laukikāni śilpasthānakarmasthānāni yānyabhinirhṛtāni pañcamyāṃ bodhisattvabhūmau, tānyasya sarvāṇyanābhogata evaṃ pravartante | sa ācāryaḥ saṃmato bhavati trisāhasra mahāsāhasralokadhātau, sthāpayitvā tathāgatānarhataḥ samyaksambuddhān, aṣṭamīṃ bhūmimupādāya ca bodhisattvān | nāsya kaścitsamo bhavatyāśayena vā prayogeṇa vā | yāni cemāni dhyānāni samādhayaḥ samapattayo'bhijñā vimokṣāśca, tānyasya sarveṇa sarvamāmukhībhavanti bhāvanābhinirhārākāreṇa | na ca tāvadvipākataḥ pariniṣpannāni bhavanti tadyathāpi nāma aṣṭamyāṃ bodhisattvabhūmau sthitasya bodhisattvasya | asyāṃ saptamyāṃ bodhisattvabhūmau sthitasya bodhisattvasya sarvacittotpādeṣu prajñopāyabhāvanābalaṃ paripūryate | bhūyasyā mātrayā sarvabodhyaṅgaparipūriṃ pratilabhate ||



so'syāṃ saptamyāṃ bodhisattvabhūmau sthitaḥ san suvicitavicayaṃ ca nāma bodhisattvasamādhi samāpadyate | suvicintitārthaṃ ca nāma...| viśeṣamatiṃ ca nāma...| prabhedārthakośaṃ ca...| sarvārthavicayaṃ ca...| supratiṣṭhitadṛḍhamūlaṃ ca...| jñānābhijñāmukhaṃ ca...| dharmadhātu(pari)karmaṃ ca... | tathāgatānuśaṃsaṃ ca... | vicitrārthakośasaṃsāranirvāṇamukhaṃ ca bodhisattvasamādhiṃ samāpadyate | sa evaṃpramukhāni mahābhijñājñānamukhāni paripūrṇāni daśa samādhiśatasahasrāṇi bhūmipariśodhikāni samāpadyate ||



sa eṣāṃ samādhīnāmupāyaprajñāsupariśodhitānāṃ pratilambhānmahākaruṇābalena cātikrānto bhavati śrāvakapratyekabuddhabhūmim, abhimukhaśca bhavati prajñājñānavicāraṇābhūmeḥ ||



tasya asyāṃ saptamyāṃ bodhisattvabhūmau sthitasya bodhisattvasya apramāṇaṃ kāyakarma nimittāpagataṃ pravartate | apramāṇaṃ vākkarma...manaskarma nimittāpagataṃ pravartate suviśodhitamanutpattikadharmakṣāntyavabhāsitam | vimukticandra āha - nanu bho jinaputra, prathamāyāmeva bodhisattvabhūmau sthitasya bodhisattvasya apramāṇaṃ kāyavāṅmanaskarma sarvaśrāvakapratyekabuddhacaryāṃ samatikrāntaṃ bhavati? vajragarbha āha - bhavati bho jinaputra | tatpunarbuddhadharmādhyālambanamāhātmyena, na punaḥ svabuddhivicāreṇa | asyāṃ tu punaḥ saptamyāṃ bodhisattvabhūmau svabuddhigocaravicārapratilambhādasaṃhāryaṃ śrāvakapratyekabuddhairbhavati | tadyathāpi nāma bhavanto jinaputrā rājakulaprasūto rājaputro rājalakṣaṇasamanvāgato jātamātra eva sarvāmātyagaṇamabhibhavati rājādhipatyena, na punaḥ svabuddhivicāreṇa | yadā punaḥ sa saṃvṛddho bhavati tadā svabuddhibalādhānataḥ sarvāmātyakriyāsamatikrānto bhavati, evameva bho jinaputrā bodhisattvaḥ sahacittotpādena sarvaśrāvakapratyekabuddhānabhibhavatyadhyāśayamāhātmyena, na punaḥ svabuddhivicāreṇa | asyāṃ tu saptamyāṃ bodhisattvabhūmau sthito bodhisattvaḥ svaviṣayajñānaviśeṣamāhātmyāvasthitatvātsarvaśrāvakapratyekabuddhakriyāmatikrānto bhavati ||



sa khalu punarbho bodhisattvo'syāṃ saptamyāṃ bodhisattvabhūmau sthito gambhīrasya vivittasyāpracārasya kāyavāṅmanaskarmaṇo lābhī bhavati | na cottaraṃ viśeṣaparimārgaṇābhiyogamavasṛjati | [yena parimārgaṇābhiyogena nirodhaprāptaśca bhavati, na ca nirodhaṃ sākṣātkaroti || ]



vimukticandra āha - katamāṃ bhūmimupādāya bodhisattvo nirodhaṃ samāpadyate? vajragarbha āha - ṣaṣṭhīṃ bho jinaputra bodhisattvabhūmimupādāya bodhisattvo nirodhaṃ samāpadyate | asyāṃ punaḥ saptamyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvaścittakṣaṇe cittakṣaṇe nirodhaṃ samāpadyate ca vyuttiṣṭhate ca | na ca nirodhaḥ sākṣātkṛta iti vaktavyaḥ | tena so'cintyena kāyavāṅmana skarmaṇā samanvāgata ityucyate | āścaryaṃ bho yatra hi nāma bodhisattvo bhūtakoṭivihāreṇa ca viharati, na ca nirodhaṃ sākṣātkaroti | tadyathāpi nāma bho jinaputra puruṣaḥ kuśalo mahāsāgare vārilakṣaṇābhijñaḥ paṇḍito vyakto medhāvī tatropagatayā mīmāṃsayā samanvāgato mahāsāgare mahāyānapātrābhirūḍho vahanakuśalaśca bhavati, vārikuśalaśca bhavati, na ca mahāsamudre vāridoṣairlipyate, evameva bho jinaputra asyāṃ saptamyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvaḥ sarvajñajñānamahāsāgarāvatīrṇaḥ pāramitāmahāyānapātrābhirūḍho bhūtakoṭivihāreṇa ca viharati, na ca nirodhaṃ sākṣātkaroti, (na ca sasṃkṛtātyantavyupaśamavitarkadoṣairlipyate) ||



sa evaṃ jñānabalādhānaprāptaḥ samādhijñānabalabhāvanābhinirhṛtayā buddhyā mahatopāyaprajñābalādhānena saṃsāramukhaṃ cādarśayati | nirvāṇasatatāśayaśca bhavati | mahāparivāraparivṛtaśca bhavati | satatasamitaṃ ca cittavivekapratilabdho bhavati | traidhātukopapattiṃ ca praṇidhānavaśenābhinirharati sattvaparipācanārtham | na ca lokadoṣairlipyate | śāntapraśāntopaśāntaśca bhavati | upāyena ca jvalati | jvalaṃśca na dahate | saṃvartate ca buddhajñānena | vivartate ca śrāvakapratyekabuddhabhūmibhyām | buddhajñānaviṣayakośaprāptaśca bhavati | māraviṣayagataśca dṛśyate | caturmārapathasamatikrāntaśca bhavati | māraviṣayagocaraṃ cādarśayati | sarvatīrthyāyatanopagataśca dṛśyate | buddhatīrthyāyatanānutsṛṣṭāśayaśca bhavati | sarvalokakriyānugataśca dṛśyate | lokottaradharmagatisamavasaraṇaśca bhavati | sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaśakrabrahmalokapālātirekavyū-hālaṃkāraviṭhapanāprāptaśca bhavati | sarvabuddhadharmatimanasikāraṃ ca na vijahāti ||



tasyaivaṃ jñānasamanvāgatasya asyāṃ saptasyāṃ dūraṃgamāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsamāgacchanti...| tāṃśca tathāgatānarhataḥ samyaksaṃbuddhān paryupāsate | teṣāṃ ca sakāśādgauravacitrīkāreṇa satkṛtya dharmadeśanāṃ śṛṇoti, udgṛhṇāti dhārayati | śrutvā ca yathāvatsamāpattiprajñājñānālokena prayujyate | pratipattitaścādhārayati | śāsanasaṃdhārakaśca bhavati teṣāṃ buddhānāṃ mahātmanām | asaṃhāryaśca sarvaśrāvakapratyekabuddhābhisamayaparipṛcchāsu | tasya bhūyasyā mātrayā sattvānugrahāya gambhīradharmakṣāntirviśuddhyati | tasya...anekān kalpāṃstāni kuśalamūlānyuttapyante, pariśuddhyanti, karmaṇyāni ca bhavanti, paryavadānaṃ cāgacchanti | anekāni kalpaśatāni...anekāni kalpakoṭiniyutaśatasahasrāṇi tāni kuśalamūlānyuttapyante, pariśuddhyanti, karmaṇyāni ca bhavanti, paryavadānaṃ cāgacchanti | tadyathāpi nāma bho jinaputrāḥ tadeva jātarūpaṃ sarvaratnapratyuptaṃ bhūyasyā mātrayottaptataraṃ bhavati, prabhāsvarataraṃ bhavati, asaṃhāryataraṃ ca bhavatyanyābhyo bhūṣaṇavikṛtibhyaḥ, evameva bho jinaputrāḥ...tāni kuśalamūlānyupāyaprajñājñānābhinirhṛtāni bhūyasyā mātrayottaptatarāṇi bhavanti prabhāsvaratarāṇi, paryavadātatarāṇi asaṃhāryatarāṇi ca bhavanti sarvaśrāvakapratyekabuddhaiḥ | tadyathāpi nāma bho jinaputrāḥ sūryābhā asaṃhāryā bhavanti sarvajyotirgaṇacandrābhābhiścaturṣu mahādvīpeṣu, sarvasnehagatāni bhūyastvena pariśoṣayanti, sarvaśasyāni paripācayanti, evameva bho jinaputrā...tāni kuśalamūlānyasaṃhāryāṇi bhavanti sarvaśrāvakapratyekabuddhaiḥ, caturviparyāsagatāni ca sarvakleśasnehagatāni bhūyastvena pariśoṣayanti | kleṣāvilāni ca sarvasaṃtānāni paripācayanti | tasya daśabhyaḥ pāramitābhya upāyakauśalyapāramitā atiriktatamā bhavati, na ca pariśeṣā na samudāgacchati yathābalaṃ yathābhajamānam | iyaṃ bho jinaputrā bodhisattvasya dūraṃgamā nāma saptamī bodhisattvabhūmiḥ samāsanirdeśataḥ, yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena vaśavartī bhavati devarājaḥ kṛtī prabhuḥ sattvānāmabhisamayajñānopasaṃhāreṣvaparyantaḥ sarvaśrāvakapratyekabuddhaparipṛcchāsu kuśalaḥ sattvānniyāmamavakrāmayitum | yacca kicit...||



dūraṃgamā nāma saptamī bhūmiḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project