Digital Sanskrit Buddhist Canon

6 abhimukhī nāma ṣaṣṭhī bhūmiḥ

Technical Details
6 abhimukhī nāma ṣaṣṭhī bhūmiḥ |



vajragarmo bodhisattva āha - yo'yaṃ bhavanto jinaputrā bodhisattvaḥ pañcamyāṃ bodhisattvabhūmau suparipūrṇamārgaḥ ṣaṣṭhīṃ bodhisattvabhūmimavatarati | sa daśabhirdharmasamatābhiravatarati | katamābhirdaśabhiḥ? yaduta sarvadharmānimittasamatayā ca sarvadharmālakṣaṇasamatayā ca sarvadharmānutpādasamatayā ca sarvadharmājātatayā ca sarvadharmaviviktasamatayā ca sarvadharmādiviśuddhisamatayā ca sarvadharmaniṣprapañcasamatayā ca sarvadharmānāvyūhānirvyūhasamatayā ca sarvadharmamāyāsvapnapratibhāsapratiśrutkodakacandrapratibimbanirmāṇasamatayā ca sarvadharmabhāvābhāvādvayasamatayā ca | ābhirdaśabhirdharmasamatābhiravatarati ||



sa evaṃsvabhāvān sarvadharmān pratyavakṣemāṇo'nusṛjan anulomayan avilomayan śraddadhan abhiyan pratiyan avikalpayan anusaran vyavalokayan pratipadyamānaḥ ṣaṣṭhīmabhimukhīṃ bodhisattvabhūmimanuprāpnoti tīkṣṇayā ānulomikyā kṣāntyā | na ca tāvadanutpattikadharmakṣāntimukhamanuprāpnoti ||



sa evaṃsvabhāvān sarvadharmānanugacchan bhūyasyā mātrayā mahākaruṇāpūrvaṃgamatvena mahākaruṇādhipateyatayā mahākaruṇāparipūrṇārthaṃ lokasya saṃbhavaṃ ca vibhavaṃ ca vyavalokayate | tasya lokasya saṃbhavaṃ ca vibhavaṃ ca vyavalokayata evaṃ bhavati - yāvatyo lokasamudācāropapattayaḥ sarvāḥ, tā ātmābhiniveśato bhavanti | ātmābhiniveśavigamato na bhavanti lokasamudācāropapattaya iti | tasyaivaṃ bhavati - tena khalu punarime bālabuddhya ātmābhiniviṣṭā ajñānatimirāvṛtā bhāvābhāvābhilāṣiṇo'yoniśomanasikāraprasṛtā vipathaprayātā mithyānucāriṇaḥ puṇyāpuṇyāneñjyānabhisaṃskārānupacinvanti | teṣāṃ taiḥ saṃskārairavaropitaṃ cittabījaṃ sāsravaṃ sopādānamāyatyāṃ jātijarāmaraṇapunarbhavābhinirvṛttisaṃbhavopagataṃ bhavati | karmakṣetrālayamavidyāndhakāraṃ tṛṣṇāsnehamasmimānapariṣyandanataḥ | dṛṣṭikṛtajālapravṛddhyā ca nāmarūpāṅkuraḥ prādurbhavati | prādurbhūto vivardhate | vivṛddhe nāmarūpe pañcānāmindriyāṇāṃ pravṛttirbhavati | pravṛttānāmindriyāṇāmanyonya(saṃ)nipātataḥ sparśaḥ | sparśasya saṃnipātato vedanā prādurbhavati | vedanāyāstata uttare'bhinandanā bhavati | tṛṣṇābhinandanata upādānaṃ vivardhate | upādāne vivṛddhe bhavaḥ saṃbhavati | bhave saṃbhūte skandhapañcakamunmajjati | unmagnaṃ skandhapañcakaṃ gatipañcake'nupūrvaṃ mlāyati | mlānaṃ vigacchati | mlānavigamājjvaraparidāhaḥ | jvaraparidāhanidānāḥ sarvaśokaparidevaduḥkhadaurmanasyopāyāsāḥ samudāgacchanti | teṣāṃ na kaścitsamudānetā | svabhāvānābhogābhyāṃ ca vigacchanti | na caiṣāṃ kaścidvigamayitā | evaṃ bodhisattvo'nulomākāraṃ pratītyasamutpādaṃ pratyavekṣate ||



tasyaivaṃ bhavati - satyeṣvanabhijñānaṃ paramārthato'vidyā | avidyāprakṛtasya karmaṇo vipākaḥ saṃskārāḥ | saṃskārasaṃniśritaṃ prathamaṃ cittaṃ vijñānam | vijñānasahajāścatvāra upādānaskandhā nāmarūpam | nāmarūpavivṛddhiḥ ṣaḍāyatanam | indriyaviṣayavijñāgatrayasamavadhānaṃ sāsravaṃ sparśaḥ | sparśasahajā vedanā | vedanādhyavasānaṃ tṛṣṇā | tṛṣṇāvivṛddhirupādānam | upādānaprasṛtaṃ sāsravaṃ karma bhavaḥ | karmaniṣyando jātiḥ skandhonmajjanam | skandhaparipāko jarā | jīrṇasya skandhabhedo maraṇam | mriyamāṇasya vigacchataḥ saṃmūḍhasya sābhiṣvaṅgasya hṛdayasaṃtāpaḥ śokaḥ | śokasamutthitā vākpralāpāḥ paridevaḥ | pañcendriyanipāto duḥkham | manodṛṣṭinipāto daurmanasyam | duḥkhadaurmanasyabahulatvasaṃbhūtā upāyāsāḥ | evamayaṃ kevalo duḥkhaskandho duḥkhavṛkṣo'bhinirvartate kārakavedakavirahita iti ||



tasyaivaṃ bhavati - kārakābhiniveśataḥ kriyāḥ prajñāyante | yatra kārako nāsti, kriyāpi tatra paramārthato nopalabhyate | tasyaivaṃ bhavati - cittamātramidaṃ yadidaṃ traidhātukam | yānyapīmāni dvādaśa bhavāṅgāni tathāgatena prabhedaśo vyākhyātāni, api sarvāṇyeva tāni cittasamāśritāni | tatkasya hetoḥ? yasmin vastuni hi rāgasaṃyuktaṃ cittamutpadyate tadvijñānam | vastusaṃskāre'smimoho'vidyā | avidyācittasahajaṃ nāmarūpam | nāmarūpavivṛddhiḥ ṣaḍāyatanam | ṣaḍāyatanabhāgīyaḥ sparśaḥ | sparśasahajā vedanā | vedayato'vitṛptistṛṣṇā | tṛṣṇārtasya saṃgraho'parityāga upādānam | eṣāṃ bhavāṅgānāṃ saṃbhavo bhavaḥ | bhavonmajjanaṃ jātiḥ | jātiparipāko jarā | jarāpagamo maraṇamiti ||



tatra avidyā dvividhakāryapratyupasthānā bhavati | ālambanataḥ sattvān saṃmohayati, hetuṃ ca dadāti saṃskārābhinirvṛttaye | saṃskārā api dvividhakāryapratyupasthānā bhavanti | anāgatavipākābhinirvṛtti ca kurvanti, hetuṃ ca dadati vijñānābhinirvṛttaye | vijñānamapi dvividhakāryapratyupasthānaṃ bhavati | bhavapratisaṃdhiṃ ca karoti, hetuṃ ca dadāti nāmarūpābhinirvṛttaye | nāmarūpamapi dvividhakāryapratyupasthānaṃ bhavati | anyonyopastambhanaṃ ca karoti, hetuṃ ca dadāti ṣaḍāyatanābhinirvṛttaye |



ṣaḍāyatanamapi dvividhakāryapratyupasthānaṃ bhavati | svaviṣayavibhaktitāṃ cādarśayati, hetuṃ ca dadāti sparśābhinirvṛttaye | sparśo'pi dvividhakāryapratyupasthāno bhavati | ālambanasparśanaṃ ca karoti, hetuṃ ca dadāti vedanābhinirvṛttaye | vedanāpi dvividhakāryapratyupasthānā bhavati | iṣṭāniṣṭobhayavimuktānubhavanaṃ ca karoti, hetuṃ ca dadāti tṛṣṇābhinirvṛttaye | tṛṣṇāpi dvividhakāryapratyupasthānā bhavati | saṃrajanīyavastusaṃrāgaṃ ca karoti, hetuṃ ca dadātyupādānābhinirvṛttaye | upādānamapi dvividhakāryapratyupasthānaṃ bhavati | saṃkleśabandhanaṃ ca karoti, hetuṃ ca dadāti bhavābhinirvṛttaye |



bhavo'pi dvividhakāryapratyupasthāno bhavati | anyabhavagatipratyadhiṣṭhānaṃ ca karoti, hetuṃ ca dadāti jātyabhinirvṛttaye | jātirapi dvividhakāryapratyupasthānā bhavati | skandhonmajjanaṃ ca karoti, hetuṃ ca dadāti jarābhiniṃvṛttaye | jarāpi dvividhakāryapratyupasthānā bhavati | indriyapariṇāmaṃ ca karoti, hetuṃ ca dadāti maraṇasamavadhānābhinirvṛttaye | maraṇamapi dvividhakāryapratyupasthānaṃ bhavati - saṃskāravidhvaṃsanaṃ ca karoti, aparijñānānucchedaṃ ceti ||



tatra avidyāpratyayāḥ saṃskārā ityavidyāpratyayatā saṃskārāṇāmanucchedo'nupastambhaśca | saṃskārapratyayaṃ vijñānamiti saṃskārapratyayatā vijñānānāmanucchedo'nupastambhaśca | peyālaṃ...jātipratyayatā jarāmaraṇasyānucchedo'nupastambhaśca | avidyānirodhātsaṃskāranirodha ityavidyāpratyayatābhāvātsaṃskārāṇāṃ vyupaśamo'nupastambhaśca | peyālaṃ...jātipratyayatābhāvājjarāmaraṇasya vyupaśamo'nupastambhaśca ||



tatra avidyā tṛṣṇopādānaṃ ca kleśavartmano'vyavacchedaḥ | saṃskārā bhavaśca karmavartmano'vyavacchedaḥ | pariśeṣaṃ duḥkhavartmano'vyavacchedaḥ | pravibhāgataḥ pūrvāntāparāntanirodhavartmano vyavacchedaḥ | evameva trivartma nirātmakamātmātmīyarahitaṃ saṃbhavati ca asaṃbhavayogena, vibhavati ca avibhavayogena svabhāvato naḍakalāpasadṛśam ||



api tu khalu punaryaducyate - avidyāpratyayāḥ saṃskārā ityeṣā paurvāntikyapekṣā | vijñānaṃ yāvadvedanetyeṣā pratyutpannāpekṣā| tṛṣṇa yāvadbhava ityeṣā aparāntikyapekṣā | ata urdhvamasya pravṛttiriti | avidyānirodhātsaṃskāranirodha ityapekṣāvyavaccheda eṣaḥ ||



api tu khalu punastriduḥkhatā dvādaśa bhavāṅgānyupādāya| tatra avidyā saṃskārā yāvatṣaḍāyatanamityeṣā saṃskāraduḥkhatā| sparśo vedanā caiṣā duḥkhaduḥkhatā| pariśeṣāṇi bhavāṅgānyeṣā pariṇāmaduḥkhatā| avidyānirodhātsaṃskāranirodha iti triduḥkhatāvyavaccheda eṣaḥ ||



avidyāpratyayāḥ saṃskārā iti hetupratyayaprabhavatvaṃ saṃskārāṇām | evaṃ pariśeṣāṇām | avidyānirodhātsaṃskāranirodha ityabhāvaḥ saṃskārāṇām | evaṃ pariśeṣāṇām ||



avidyāpratyāḥ saṃskārā ityutpādavinibandha eṣaḥ| evaṃ pariśeṣāṇām| avidyānirodhātsaṃskāranirodha iti vyayavinibandha eṣaḥ| evaṃ pariśeṣāṇām ||



avidyāpratyayāḥ saṃskārā iti bhāvānulomaparīkṣā| evaṃ pariśeṣāṇām | avidyānirodhātsaṃskāranirodha iti kṣayavyayāvinivandha eṣaḥ | evaṃ pariśeṣāṇām ||



sa evaṃ dvādaśākāraṃ pratītyasamutpādaṃ pratyavekṣate'nulomapratilomaṃ yaduta bhavāṅgānusaṃdhitaśca ekacittasamavasaraṇataśca svakarmāsaṃbhedataśca avinirbhāgataśca trivartmānuvartanataśca pūrvāntapratyutpannāparāntāvekṣaṇataśca triduḥkhatāsamudayataśca hetupratyayaprabhavataśca utpādavyayavinibandhanataśca abhāvākṣayatāpratyavekṣaṇataśca ||



tasyaivaṃ dvādaśākāraṃ pratītyasamutpādaṃ pratyavekṣamāṇasya nirātmato niḥsattvato nirjīvato niṣpudgalataḥ kārakavedakarahitato'svāmikato hetupratyayādhīnataḥ svabhāvaśūnyato viviktato'svabhāvataśca prakṛtyā pratyavekṣamāṇasya śūnyatāvimokṣamukhamājātaṃ bhavati ||



tasyaivaṃ bhavāṅgānāṃ svabhāvanirodhātyantavimokṣapratyupasthānato na kiṃciddharmanimittamutpadyate | ato'sya ānimittavimokṣamukhamājātaṃ bhavati ||



tasyaivaṃ śūnyatānimittamavatīrṇasya na kaścidabhilāṣa utpadyate anyatra mahākaruṇāpūrvakātsattvaparipācanāt | evamasya apraṇihitavimokṣamukhamājātaṃ bhavati ||



ya imāni trīṇi vimokṣamukhāni bhāvayan ātmaparasaṃjñāpagato kārakavedakasaṃjñāpagato bhāvābhāvasaṃjñāpagato bhūyasyā mātrayā mahākaruṇāpuraskṛtaḥ prayujyate'pariniṣpannānāṃ bodhyaṅgānāṃ pariniṣpattaye, tasyaivaṃ bhavati - saṃyogātsaṃskṛtaṃ pravartate | visaṃyogānna pravartate | sāmagryā saṃskṛtaṃ pravartate | visāmagryā na pravartate | hanta vayamevaṃ bahudoṣaduṣṭaṃ saṃskṛtaṃ viditvā asya saṃyogasya asyāḥ sāmagryā vyavacchedaṃ kariṣyāmaḥ, na cātyantopaśamaṃ sarvasaṃskārāṇāmavirāgayiṣyāmaḥ sattvaparipācanatāyai ||



evamasya bhavanto jinaputrāḥ saṃskāragataṃ bahudoṣaduṣṭaṃ svabhāvarahitamanutpannāniruddhaṃ prakṛtyā pratyavekṣamāṇasya mahākaruṇābhinirhārataśca sattvakāryānutsargataśca saṅgajñānābhimukho nāma prajñāpāramitāvihāro'bhimukhībhavatyavabhāsayogena | sa evaṃ jñānasamanvāgataḥ prajñāpāramitāvihārāvabhāsito bodhyaṅgāhārakāṃśca pratyayānupasaṃharati | na ca saṃskṛtasaṃvāsena saṃvasati | svabhāvopaśamaṃ ca saṃskārāṇāṃ pratyavekṣate | na ca tatrāvatiṣṭhate bodhyaṅgāparityaktatvāt ||



tasya asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasya avatāraśūnyatā ca nāma samādhirājāyate | svabhāvaśūnyatā...paramārthaśūnyatā...paramaśūnyatā...mahāśūnyatā...saṃprayogaśūnyatā...abhinirhāraśūnyatā yathāvadavikalpaśūnyatā sāpekṣaśūnyatā vinirbhāgāvinirbhāgaśūnyatā nāma samādhirājāyate | tasyaivaṃpramukhāni daśa śūnyatāsamādhimukhaśatasahasrāṇyāmukhībhavanti | evamānimittasamādhimukhaśataśahasrāṇi apraṇihitasamādhimukhaśatasahasrāṇyāmukhībhavanti | tasya bhūyasyā mātrayā asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasyabhedyāśayatā ca paripūryate | niyatāśayatā...kalyāṇāśayatā...gambhīrāśayatā...apratyudāvartyāśayatā...apratiprastrabdhāśayatā...-vimalāśayatā...anantāśayatā...jñānābhilāṣāśayatā...upāyaprajñāsaṃprayogāśayatā ca paripūryate ||



tasyaite daśa bodhisattvāśayāḥ svanugatā bhavanti tathāgatabodhau | apratyudāvartanīyavīryaśca bhavati sarvaparapravādibhiḥ | samavasṛtaśca bhavati jñānabhūmau | vinivṛttaśca bhavati śrāvakapratyekabuddhabhūmibhyaḥ | ekāntikaśca bhavati buddhajñānābhimukhatāyām | asaṃhāryaśca bhavati sarvamārakleśasamudācāraiḥ | supratiṣṭhitaśca bhavati bodhisattvajñānālokatāyām | suparibhāvitaśca bhavati śūnyatānimittāpraṇihitadharmasamudācāraiḥ | saṃprayuktaśca bhavatyupāyaprajñāvicāraiḥ| vyavakīrṇaśca bhavati bodhipākṣikadharmābhinirhāraiḥ| tasya asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya prajñāpāramitāvihāro'tiriktatara ājāto bhavati, tīkṣṇā cānulomikī tṛtīyā kṣāntireṣāṃ dharmāṇāṃ yathāvadanulomatayā na vilomatayā ||



tasya asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasya yathāvatsamāpattiprajñājñānālokatayā prayujyate, pratipattitaścādhārayati | sa bhūyasyā mātrayā tathāgatadharmakośaprāpto bhavati | tasya asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya anekān kalpāṃstāni kuśalamūlāni bhūyasyā mātrayā uttaptaprabhāsvaratarāṇi bhavanti | anekāni kalpaśatāni....| tāni kuśalamūlāni bhūyasyā mātrayottaptaprabhāsvaratarāṇi bhavanti | tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṃ vaiḍūryaparisṛṣṭaṃ bhūyasyā mātrayottaptaprabhāsvarataraṃ bhavati, evameva bhavanto jinaputrā bodhisattvasya asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlānyupāyaprajñājñānavicāritāni bhūyasyā mātrayottaptaprabhāsvaratarāṇi bhavanti, bhūyo bhūyaśca praśamāsaṃhāryatāṃ gacchanti | tadyathāpi nāma bhavanto jinaputrāścandrābhā sattvāśrayāṃśca prahlādayati asaṃhāryā ca bhavati catasṛbhirvātamaṇḍalībhiḥ, evameva bhavanto jinaputra bodhisattvasya asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlānyanekeṣāṃ sattvakoṭinayutaśatasahasrāṇāṃ kleśajvālāḥ praśamayanti, prahlādayanti, asaṃhāryāṇi ca bhavanti caturbhirmārāvacaraiḥ | tasya daśabhyaḥ pāramitābhyaḥ prajñāpāramitā atiriktatamā bhavati, na ca pariśeṣā na samudāgacchati yathābalaṃ yathābhajamānam | iyaṃ bhavanto jinaputrā bodhisattvasya abhimukhī nāma ṣaṣṭhī bodhisattvabhūmiḥ samāsanirdeśataḥ, yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena sunirmito bhavati devarājaṃ kṛtī prabhuḥ sattvānāmabhimānapratiprasrabdhaye kuśalaḥ sattvānyābhimānikadharmebhyo vinivartayitum | asaṃhāryaśca bhavati sarvaśrāvakaparipṛcchāyāṃ kuśalaḥ sattvān pratītyasamutpāde'vatārayitum | yacca kiṃcit.... ||



abhimukhī nāma ṣaṣṭī bhūmiḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project