Digital Sanskrit Buddhist Canon

5 sudurjayā nāma pañcamī bhūmiḥ

Technical Details
5 sudurjayā nāma pañcamī bhūmiḥ |



vajragarbha āha - yo'yaṃ bhavanto jinaputrā bodhisattvaścaturthyāṃ bodhisattvabhūmau suparipūrṇamārgaḥ pañcamīṃ bodhisattvabhūmimavatarati, sa daśabhiścittāśayaviśuddhisamatābhiravatarati | katamābhirdaśabhiḥ? yaduta atītabuddhadharmaviśuddhyāśayasamatayā ca anāgatabuddhadharmaviśuddhyāśayasamatayā ca pratyutpannabuddhadharmaviśuddhyāśayasamatayā ca śīlaviśuddhyāśayasamatayā ca cittaviśuddhyāśayasamatayā ca dṛṣṭikāṅkṣāvimativilekhāpanayanaviśuddhyāśayasamatayā ca mārgāmārgajñānaviśuddhyāśayasamatayā ca pratipatprahāṇājñānaviśuddhyāśayasamatayā ca sarvabodhipakṣyadharmottarottaravibhāvanaviśuddhyāśayasamatayā ca sarvasattvaparipācanaviśuddhyāśayasamatayā ca | ābhirdaśabhiścittāśayaviśuddhisamatābhiravatarati | sa khalu punarbhavanto jinaputrā bodhisattvaḥ pañcamīṃ bodhisattvabhūmimanuprāptaḥ eṣāmeva bodhipakṣyāṇāṃ mārgāṅgānāṃ suparikarmakṛtatvātsupariśodhitādhyāśayatvācca bhūya uttarakālamārgaviśeṣamabhiprārthayamānastathatvānupratipannaśca praṇidhānabalādhānataśca kṛpāmaitrībhyāṃ sarvasattvāparityāgataśca puṇyavijñānasaṃbhāropacayataśca apratiprasrabdhitaśca upāyakauśalyābhinirhārataśca uttarottarabhūmyavabhāsālocanataśca tathāgatādhiṣṭhānasaṃpratyeṣaṇataśca smṛtimatigatibuddhibalādhānataśca apratyudāvartanīyamanasikāro bhūtvā idaṃ duḥkhamāryasatyamiti yathābhūtaṃ prajānāti | ayaṃ duḥkhasamudayaḥ āryasatyamiti yathābhūtaṃ prajānāti | ayaṃ duḥkhanirodhaḥ āryasatyamiti yathābhūtaṃ prajānāti | iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti yathābhūtaṃ prajānāti | sa saṃvṛtisatyakuśalaśca bhavati | paramārthasatyakuśalaśca bhavati | lakṣaṇasatyakuśalaśca bhavati | vibhāgasatyakuśalaśca bhavati | nistīraṇasatyakuśalaśca bhavati | vastusatyakuśalaśca bhavati | prabhavasatyakuśalaśca bhavati | kṣayānutpādasatyakuśalaśca bhavati | mārgajñānāvatārasatyakuśalaśca bhavati | sarvabodhisattvabhūmikramānusaṃdhiniṣpādanatayā yāvattathāgatajñānasamudayasatyakuśalaśca bhavati | sa parasattvānāṃ yathāśayasaṃtoṣaṇātsaṃvṛtisatyaṃ prajānāti | ekanayasamavasaraṇātparamārthasatyaṃ prajānāti | svasāmanyalakṣaṇānubodhāllakṣaṇasatyaṃ prajānāti | dharmavibhāgavyavasthānānubodhādvibhāgasatyaṃ prajānāti | skandhadhātvāyatanavyavasthānānubodhānnistīraṇasatyaṃ prajānāti | cittaśarīraprapīḍanopanipātitatvādvastusatyam, gatisaṃdhisaṃbandhanatvātprabhavasatyam, sarvajvaraparidāhātyantopaśamātkṣayānutpādasatyam, advayānutpādasatyam, advayābhinirhāranmārgajñānāvatārasatyam, sarvākārābhisaṃbodhitsarvabodhisattvabhūmikramānusaṃdhiniṣpādanatayā yāvattathāgatajñānasamudayasatyaṃ prajānāti adhimuktijñānabalādhānānna khalu punarniravaśeṣajñānāt ||



sa evaṃ satyakauśalyajñānābhinirhṛtayā buddhyā sarvasaṃskṛtaṃ riktaṃ tucchaṃ mṛṣā moṣadharma avisaṃvādakaṃ bālālāpanamiti yathābhūtaṃ prajānāti | tasya bhūyasyā mātrayā sattveṣu mahākaruṇā abhimukhībhavati, mahāmaitryālokaśca prādurbhavati ||



sa evaṃ jñānabalādhanaprāptaḥ sarvasattvasāpekṣo buddhajñānābhilāṣī pūrvāntāparāntaṃ sarvasaṃskāragatasya pratyavekṣate yathā pūrvāntato'vidyābhavatṛṣṇāprasṛtānāṃ sattvānāṃ saṃsārasroto'nuvāhināṃ skandhālayānucchalitānāṃ duḥkhaskandho vivardhate, nirātmā niḥsattvo nirjīvo niṣpoṣo niṣpudgala ātmātmīyavigataḥ, taṃ yathābhūtaṃ prajānāti | yathā ca anāgatasyaiva asatsaṃmohābhilāṣasya vyavacchedaḥ paryanto niḥsaraṇaṃ nāstyasti ca, tacca yathābhūtaṃ prajānāti ||



tasyaivaṃ bhavati - āścaryaṃ yāvadajñānasamūḍhā bateme bālapṛthagjanāḥ, yeṣāmasaṃkhyeyā ātmabhāvā niruddhāḥ, nirudhyante nirotsyante ca | evaṃ ca kṣīyamāṇāḥ kāye na nirvidamutpādayanti | bhūyasyā mātrayā duḥkhayantraṃ vivardhayanti | saṃsārasrotasaśca mahābhayānna nivartante | skandhālayaṃ ca notsṛjanti | dhātūragebhyaśca ga nirvidyante | nandīrāgataścārakaṃ ca nāvabudhyante | ṣaḍāyatanaśūnyagrāmaṃ ca na vyavalokayanti | ahaṃkāramamakārābhiniveśānuśayaṃ ca na prajahanti | mānadṛṣṭiśalyaṃ ca noddharanti | rāgadveṣamohajvalanaṃ ca na praśamayanti | avidyāmohāndhakāraṃ ca na vidhamayanti | tṛṣṇārṇavaṃ ca nocchoṣayanti | daśabalasārthavāhaṃ ca na paryeṣante | mārāśayagahanānugataśca saṃsārasāgare vividhākuśalavitarkagrāhākule pariplavante | apratiśaraṇāstathā saṃvegamāpadyante, bahūni duḥkhāni pratyanubhavanti yaduta jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsān | hanta ahameṣāṃ sattvānāṃ duḥkhārtānāmanāthānāmatrāṇānāmaśaraṇānāmalayanānāmaparāyaṇānāmandhānāmavidyāṇḍakośapaṭalaparyavanaddhānāṃ tamobhibhūtānāmarthāya eko'dvitīyo bhūtvā tathārūpaṃ puṇyajñānasaṃbhāropacayaṃ bibharmi, yathārūpeṇa puṇyajñānasaṃbhāropacayena saṃbhṛtena ime sarvasattvā atyantaviśuddhimanuprāpnuyuḥ, yāvaddaśabalabalatāmasaṅgajñānaniṣṭhāmanuprāpnuyuriti ||



sa evaṃ suvilokitajñānābhinirhṛtayā buddhyā yatkiṃcit kuśalamūlabhārabhate, tatsarvasattvaparitrāṇāyārabhate | sarvasattvahitāya sarvasattvasukhāya sarvasattvānukampāyai sarvasattvānupadravāya sarvasattvaparimocanāya sarvasattvānukarṣāya sarvasattvaprasādanāya sarvasattvavinayāya sarvasattvaparinirvāṇāyārabhate ||



sa bhūyasyā mātrayā asyāṃ pañcamyāṃ sudurjayāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ smṛtimāṃśca bhavati, asaṃpramoṣadharmatayā matimāṃśca bhavati, suviniścitajñānatayā gatimāṃśca bhavati, sūtrārthagatisaṃdhāyabhāṣitāvabodhatayā hrīmāṃśca bhavati, ātmaparānurakṣaṇatayā dhṛtimāṃśca bhavati, saṃvaracāritrānutsargatayā buddhimāṃśca bhavati, sthānāsthānakauśalyasuvicāritatayā jñānānugataśca bhavati, aparapraṇeyatayā prajñānugataśca bhavati, arthānarthasaṃbhedapadakuśalatayā abhijñānirhāraprāptaśca bhavati, bhāvanābhinirhārakuśalatayā upāyakuśalaśca bhavati lokānuvartanatayā | atṛptaśca bhavati puṇyasaṃbhāropacayatayā | apratiprasrabdhavīryaśca bhavati jñānasaṃbhāraparyeṣaṇatayā | aparikhinnāśayaśca bhavati mahāmaitrīkṛpāsaṃbhārasaṃbhṛtatayā | aśithilaparyeṣaṇābhiyuktaśca bhavati tathāgatabalavaiśāradyāveṇikabuddhadharmaparyeṣaṇatayā | svabhinirhṛtamanasikārānugataśca bhavati buddhakṣetraviṭhapanālaṃkārābhinirhṛtatayā | vicitrakuśalakriyābhiyuktaśca bhavati lakṣaṇānuvyañjanasamudānayanatayā | satatasamitaṃ svabhiyuktaśca bhavati tathāgatakāyavākcittālaṃkāraparyeṣaṇatayā | mahāgauravopasthānaśīlaśca bhavati sarvabodhisattvadharmabhaṇākaśuśrūṣaṇatayā | apratihatacittaśca bhavati bodhicittamahopāyakauśalyasaṃdhyupasaṃhitalokapracāratayā | rātriṃdivamanyacittaparivarjitaśca bhavati sarvasattvaparipācanābhiyogatayā ||



sa evamabhiyukto dānenāpi sattvān paripācayati, priyavadyatayāpi, arthakriyayāpi, samānārthatayāpi, rūpakāyasaṃdarśanenāpi, dharmadeśanayāpi, bodhisattvacaryāprabhāvanayāpi, tathāgatamāhātmyaprakāśanatayāpi, saṃsāradoṣasaṃdarśanenāpi, buddhajñānānuśaṃsāparikīrtanenāpi, maharddhivikurvaṇābhinirhāraṇānopacārakriyāprayogairapi sattvān paripācayati | sa evaṃ sattvaparipācanābhiyukto buddhajñānānugatacittasaṃtāno'pratyudāvartanīyakuśalamūlaprayogo vaiśeṣikadharmaparimārgaṇābhiyuktaḥ yānīmāni sattvahitāni loke pracaranti, tadyathā - lipiśāstramudrāsaṃkhyāgaṇanānikṣepādīni nānādhātutantracikitsātantrāṇi śoṣāpasmārabhūtagrahapratiṣedhakāni viṣavetālaprayogapratighātakāni kāvyanāṭakākhyānagāndharvetihāsasaṃpraharṣaṇāni grāmanagarodyānanadīsarastaḍāgapuṣkariṇīpuṣpaphalauṣadhivanaṣaṇḍābhinirhārāṇi suvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālaratnākaranidarśanāni candrasūryagrahajyotirnakṣatrabhūmicālamṛgaśakunisvapnanimittāni pradeśapraveśāni sarvāṅgapratyaṅgalakṣaṇāni cārānucāraprayoganimittāni saṃvaracāritrasthānadhyānābhijñāpramāṇārūpyasthānāni, yāni cānyānyapi aviheṭhanāvihiṃsāsaṃprayuktāni sarvasattvahitasukhāvahāni, tānyapyabhinirharati kāruṇikatayā anupūrvabuddhadharmapratiṣṭhāpanāya ||



tasya asyāṃ sudurjayāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya....peyālaṃ...pariṇāmayati | tāṃśca tathāgatānarhataḥ samyaksaṃbuddhān paryupāsate, teṣāṃ ca sakāśād gauravacitrīkāreṇa satkṛtya dharmadeśanāṃ śṛṇoti udgṛhṇāti dhārayati | śrutvā ca yathābalaṃ yathābhajamānaṃ pratipatyā saṃpādayati | bhūyastvena ca teṣāṃ tathāgatānāṃ śāsane pravrajati | pravrajitaśca śrutadhārī dharmabhāṇako bhavati | sa bhūyasyā mātrayā śrutācāradhāraṇīpratilabdho dharmabhāṇako bhavati anekeṣāṃ ca buddhakoṭiniyutaśatasahasrāṇāmantike anekakalpakoṭiniyutaśatasahasrāṇyasaṃpramoṣatayā | tasya asyāṃ sudurjayāyāṃ bodhisattvabhūmau sthitasya anekān kalpāṃstāni kuśalamūlānyuttapyante pariśudhyanti prabhāsvaratarāṇi ca bhavanti, anekāni kalpaśatāni...| tasya tāni kuśalamūlānyuttapyante pariśuddhyanti prabhāsvaratarāṇi ca bhavanti | tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṃ musārgalvasṛṣṭaṃ bhūyasyā mātrayottapyate pariśudhyati prabhāsvarataraṃ bhavati, evameva bhavanto jinaputrā bodhisattvasya asyāṃ sudurjayāyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlānyupāyaprajñāvicāritāni bhūyasyā mātrayottapyante pariśuddhyanti, prabhāsvaratarāṇi ca bhavanti, jñānaprayogaguṇābhinirhārādasaṃhāryavicāritatamāni ca bhavanti| tadyathāpi nāma bhavanto jinaputrāścandrasūryagrahajyotirnakṣatrāṇāṃ vimānālokaprabhavātamaṇḍalībhirasaṃhāryā bhavati mārutāsādhāraṇā ca, evameva bhavanto jinaputrā bodhisattvasya asyāṃ sudurjayāyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlānyupāyaprajñājñānacittavicāraṇānugatānyasaṃhāryāṇi bhavanti, sarvaśrāvakapratyekabuddhairlaukikāsādhāraṇāni ca bhavanti | tasya daśabhyaḥ pāramitābhyo dhyānapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam | iyaṃ bhavanto jinaputrā bodhisattvasya sudurjayā nāma pañcamī bodhisattvabhūmiḥ samāsanirdeśataḥ, yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena saṃtuṣito bhavati, devarājaḥ kṛtī prabhuḥ sattvānāṃ sarvatīrthyāyatanavinivartanāya kuśalaḥ sattvān satyeṣu pratiṣṭhāpayitum | yatkiṃcit..... ||



sudurjayā nām pañcamī bhūmiḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project