Digital Sanskrit Buddhist Canon

4 arciṣmatī nāma caturthī bhūmiḥ

Technical Details
4 arciṣmatī nāma caturthī bhūmiḥ |



vajragarbha āha - yo'yaṃ bhavanto jinaputrā bodhisattvastṛtīyāyāṃ bodhisattvabhūmau supariśuddhālokaścaturthī bodhisattvabhūmimākramati, sa daśabhirdharmālokapraveśairākramati | katamairdaśabhiḥ? yaduta sattvadhātuvicāraṇālokapraveśena ca lokadhātuvicaraṇālokapraveśena ca dharmadhātuvicāraṇālokapraveśena ākāśadhātuvicāraṇālokapraveśena ca vijñānadhātuvicāraṇā lokapraveśena ca kāmadhātuvicaraṇālokapraveśena ca rūpadhātuvicaraṇālokapraveśena ca ārūpyadhātuvicaraṇālokapraveśena udārāśayādhimuktidhātuvicaraṇālokapraveśena ca māhātmyāśayādhimuktidhātuvicaraṇālokapraveśena | ebhirdaśabhirdharmālokapraveśairākramati ||



tatra bhavanto jinaputrā arciṣmatyā bodhisattvabhūmeḥ sahapratilambhena bodhisattvaḥ saṃvṛtto bhavati tathāgatakule tadātmakadharmapratilambhāya daśabhirjñānaparipācakairdharmaiḥ | katamairdaśabhiḥ? yaduta apratyudāvartyāśayatayā ca triratnābhedyaprasādaniṣṭhāgamanatayā ca saṃskārodayavyayavibhāvanatayā ca svabhāvānutpattyāśayatayā ca lokapravṛttinivṛttyāśayatayā ca karmabhavopapattyāśayatayā ca saṃsāranirvāṇāśayatayā ca sattvakṣetrakarmāśayatayā ca pūrvāntāparāntāśayatayā abhāvakṣayāśayatayā ca | ebhirbhavanto jinaputrā daśabhirjñānaparipācakairdharmaiḥ samanvāgato bodhisattvaḥ saṃvṛtto bhavati tathāgatakule tadātmakadharmapratilambhāya | sa khalu punarbhavanto jinaputrā bodhisattvo'syāmarciṣmatyāṃ bodhisattvabhūmau pratiṣṭhito'dhyātmaṃ kāye kāyānudarśī viharati ātāpī saṃprajānan smṛtimān vinīya loke'bhidhyādaurmanasye bahirdhā kāye...adhyātmaṃ bahirdhā kāye | evamevādhyātmaṃ vedanāsu bahirdhā vedanāsu adhyātmaṃ bahirdhā vedanāsu | evamadhyātmaṃ citte bahirdhā citte'dhyātmaṃ citte | adhyātmaṃ dharmeṣu dharmānudarśī...bahirdhā dharmeṣu dharmānudarśī...evamadhyātmaṃ bahirdhā dharmeṣu...| so'nutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya cchandaṃ janayati vyāyacchate vīryamārabhate cittaṃ pragṛhṇāti samyakpraṇidadhāti | utpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya...| anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya...| utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye'saṃpramoṣāya vaipulyāya bhūyobhāvāya bhāvanāya paripūraye...| chandasamādhiprahāṇasaṃskārasamanvāgataṃ ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇataṃ vīryapariṇataṃ cittapariṇataṃ mīmāṃsāpariṇatam | sa śraddhendriyaṃ bhāvayati vivekaniśritaṃ...vīryendriyaṃ...smṛtīndriyaṃ...samādhīndriyaṃ...prajñendriyaṃ...sa | śraddhābalaṃ bhāvayati...vīryabalaṃ...smṛtibalaṃ...samādhibalaṃ...prajñābalaṃ...| smṛtisaṃbodhyaṅgaṃ bhāvayati dharmapravicaya...vīrya...prīti...prasrabdhi...samādhi...upekṣā...| samyakdṛṣṭiṃ bhāvayati...samyaksaṃkalpaṃ...samyagvācaṃ...samyakkarmāntaṃ...samyagājīvaṃ...samyagvyāyāmaṃ-...samyaksmṛtiṃ...samyaksamādhiṃ...||



tacca sarvasattvasāpekṣatayā ca pūrvapraṇidhānābhinirhāropastabdhatayā ca mahākaruṇāpūrvaṃgamatayā ca mahāmaitryupetatayā ca sarvajñajñānādhyālambanatayā ca buddhakṣetraviṭhapanālaṃkārābhinirhāratayā ca tathāgatabalavaiśāradyāveṇikabuddhadharmalakṣaṇānuvyañjanasvaraghoṣasaṃpadabhinirhāratayā ca uttarottaravaiśeṣikadharmaparimārgaṇatayā ca gambhīrabuddhadharmavimokṣaśravaṇānugamanatayā ca mahopāyakauśalyabalavicāraṇatayā ca | tasya khalu punarbhavanto jinaputrā bodhisattvasya asyāmarciṣmatyāṃ bodhisattvabhūmau sthitasya yānīmāni satkāyadṛṣṭipūrvaṃgamāni ātmasattvajīvapoṣapudgalaskandhadhātvāyatanābhiniveśasamucchritāni unmiñjitāni nimiñjitāni vicintitāni vitarkitāni kelāyitāni mamāyitāni dhanāyitāni niketasthānāni, tāni sarvāṇi vigatāni bhavanti sma | sa yānīmāni karmāṇyakaraṇīyāni samyaksaṃbuddhavivarṇitāni saṃkleśopasaṃhitāni, tāni sarveṇa sarvaṃ prajahāti | yāni cemāni karmāṇi karaṇīyāni samyaksaṃbuddhapraśastāni bodhimārgasaṃbhārānukūlāni, tāni samādāya vartate | sa bhūyasyā mātrayā yathā yathopāyaprajñābhinirhṛtāni mārgasamudāgamāya mārgāṅgāni bhāvayati, tathā tathā snigdhacittaśca bhavati, maducittaśca karmaṇyacittaśca hitasukhāvahacittaśca aparikliṣṭacittaśca uttarottaraviśeṣaparimārgaṇacittaśca jñānaviśeṣaṇābhilāṣacittaśca sarvajagatparitrāṇacittaśca gurugauravānukūlacittaśca yathāśrutadharmapratipatticittaśca bhavati | sa kṛtajñaśca bhavati, kṛtavedī ca sūrataśca sukhasaṃvāsaśca ṛjuśca mṛduśca agahanacārī ca nirmāyanirmāṇaśca suvacāśca pradakṣiṇagrāhī ca bhavati | sa evaṃ kṣamopeta evaṃ damopeta evaṃ śamopeta evaṃ kṣamadamaśamopeta uttarāṇi bhūmipariśodhakāni mārgāṅgāni manasi kurvāṇaḥ samudācaran aprasrabdhavīryaśca bhavati aparikliṣṭaḥ | apratyudāvartyavīryaśca vipulavīryaśca anantavīryaśca uttaptavīryaśca asamavīryaśca asaṃhāryavīryaśca sarvasattvaparipācanavīryaśca nayānayavibhaktavīryaśca bhavati | tasya bhūyasyā mātrayā āśayadhātuśca viśuddhyati, adhyāśayadhātuśca na vipravasati, adhimuktidhātuścottapyate, kuśalamūlavivṛddhiścopajāyate, lokamalakaṣāyatā cāpagacchati, sarvasaṃśayavimatisaṃdehāścāsyocchidyante, niṣkāṅkṣābhimukhatā ca paripūryate, prītiprasabdhī ca samudāgacchati, tathāgatādhiṣṭhānaṃ cābhimukhībhavati, apramāṇacittāśayatā ca samudāgacchāti ||



tasya asyāmarciṣmatyāṃ bodhisattvabhūmau sthitasya bodhisattvasya...peyālaṃ...| bhūyastvena ca teṣāṃ tathāgatānāṃ śāsane pravrajati | tasya bhūyasyā mātrayā āśayādhyāśayādhimuktisamatā viśudhyati | tasya asyāmarciṣmatyāṃ bodhisattvabhūmau sthitasya bodhisattvasya...āśayādhyāśayādhimuktisamatāviśuddhistiṣṭhati, tāni cāsya kuśalamūlāni sūttaptāni prabhāsvaratarāṇi ca bhavanti | tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṃ kuśalena karmāreṇābharaṇīkṛtamasaṃhāryaṃ bhavati tadanyairakṛtābharaṇairjātarūpaiḥ, evameva bhavanto jinaputrā bodhisattvasya asyāmarciṣmatyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlānyasaṃhāryāṇi bhavanti tadanyeṣāmadharabhūmisthitānāṃ bodhisattvānāṃ kuśalamūlaiḥ | tadyathāpi nāma bhavanto jinaputrā maṇiratnaṃ jātaprabhaṃ pariśuddharaśmimaṇḍalamālokapramuktamasaṃhāryaṃ bhavati tadanyairapi śuddhaprabhai ratnajātaiḥ, anācchedyaprabhaṃ ca bhavati sarvamārutodakapravarṣaiḥ, evameva bhavanto jinaputrā bodhisattvo'syāmarciṣmatyāṃ bodhisattvabhūmau sthitaḥ sannasaṃhāryo bhavati tadanyairadharabhūmisthitairbodhisattvaiḥ, anācchedyajñānaśca bhavati sarvamārakleśasamudācāraiḥ | tasya caturbhyaḥ saṃgrahavastubhyaḥ samānārthatā atiriktatamā bhavati | daśabhyaḥ pāramitābhyo vīryapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam | iyaṃ bhavanto jinaputrā bodhisattvasyārciṣmatī nāma caturthī bhūmiḥ samāsanirdeśataḥ, yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena suyāmo bhavati devarājaḥ kṛtī prabhuḥ sattvānāṃ satkāyadṛṣṭisamuddhātāya kuśalaḥ sattvān samyagdarśane pratiṣṭhāpayitum | yacca kiṃcit........||



arciṣmatī nāma caturthī bhūmiḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project