Digital Sanskrit Buddhist Canon

3 prabhākarī nāma tṛtīyā bhūmiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Other Version
    N/A
3 prabhākarī nāma tṛtīyā bhūmiḥ |



vajragarbho bodhisattva āha - yo'yaṃ bhavanto jinaputrā bodhisattvo dvitīyāyāṃ bodhisattvabhūmau supariśodhitādhyāśayastṛtīyāṃ bodhisattvabhūmimākramati, sa daśabhiścittāśayamanaskārairākramati | katamairdaśabhiḥ ? yaduta śuddhacittāśayamanaskāreṇa ca sthiracittāśayamanaskāreṇa ca nirviccittāśayamanaskāreṇa ca avirāgacittāśayamanaskāreṇa ca avinivartacittāśayamanaskāreṇa ca dṛḍhacittāśayamanaskāreṇa ca uttaptacittāśayamanaskāreṇa ca atṛptacittāśayamanaskāreṇa ca udāracittāśayamanaskāreṇa ca māhātmyacittāśayamanaskāreṇa ca | ebhirdaśabhiścittāśayamanaskārairākramati | sa khalu punarbhavanto jinaputrā bodhisattvastṛtīyāyāṃ bodhisattvabhūmau sthito'nityatāṃ ca sarvasaṃskāragatasya yathābhūtaṃ pratyavekṣate, duḥkhatāṃ ca aśubhatāṃ ca anāśvāsikatāṃ ca vipralopatāṃ ca acirasthitikatāṃ ca kṣaṇikotpādanirodhatāṃ ca pūrvantāsaṃbhavatāṃ ca aparāntāsaṃkrāntitāṃ ca pratyutpannāvyavasthitatāṃ ca sarvasaṃskāragatasya pratyavekṣate | sa evaṃbhūtaṃ sarvasaṃskāragataṃ saṃpaśyannanabhisaraṃ nirākrandaṃ saśokaṃ saparidevaṃ sopāyāsaṃ priyāpriyavinibaddha duḥkhadaurmanasyopāyāsābahulamasaṃnicayabhūtaṃ rāgadveṣamohāgnisaṃpradīptamanekavyādhivivardhitaṃ ca ātmabhāvaṃ saṃpaśyan bhūyasyā mātrayā sarvasaṃskārebhyaścittamuccālayati, tathāgatajñāne ca saṃpreṣayati | sa tathāgatajñānasyācintyatāṃ ca samanupaśyati, atulyatāṃ ca aprameyatāṃ ca durāsadatāṃ ca asaṃspṛṣṭatāṃ ca nirupadravatāṃ ca nirupāyāsatāṃ ca abhayapuragamanīyatāṃ ca apunarāvṛttitāṃ ca bahujanaparitrāṇatāṃ ca samanupaśyati | sa evamapramāṇatāṃ ca tathāgatajñānasya samanupaśyan evaṃ bahūpadravatāṃ ca sarvasaṃskāragatasya vyupaparīkṣamāṇo bhūyasyā mātrayā sattvānāmantike daśa cittāśayānupasthāpayati | katamān daśa? yaduta anāthātrāṇāpratiśaraṇacittāśayatāṃ ca nityadaridrapratiśaraṇacittāśayatāṃ ca rāgadveṣamohāgnisaṃpradīptapratiśaraṇacittāśayatāṃ ca bhavacārakāvaruddhapratiśaraṇacittāśayatāṃ ca satatasamitaklaśagahenāvṛtaprasuptapratiśaraṇacittāśayatāṃ ca vilokanasamarthapratiśaraṇacittāśayatāṃ ca kuśaladharmacchandarahitapratiśaraṇacittāśayatāṃ ca buddhadharmapramuṣitapratiśaraṇacittāśayatāṃ ca saṃsārasrotonuvāhipratiśaraṇacittāśayatāṃ ca mokṣopāyapraṇaṣṭapratiśaraṇacittāśayatāṃ ca | imān daśa cittāśayanupasthāpayati ||



sa evaṃ bahūpadravaṃ sattvadhātuṃ samanupaśyan evaṃ vīryamārabhate - mayaivaite sattvāḥ paritrātavyāḥ parimocayitavyāḥ paritoṣayitavyāḥ saṃropayitavyā vinetavyāḥ parinirvāpayitavyā iti | sa evaṃ nirvidanugataśca sarvasaṃskāragatyā upekṣānugataśca sarvasattveṣu anuśaṃsānugataśca sarvajñajñāne tathāgatajñānapratiśaraṇaḥ sarvasattvaparitrāṇāyābhiyuktaḥ evaṃ vyupaparīkṣate - katamena khalu upāyamārgeṇa śakyā ime sattvā evaṃ bahuduḥkhopakleśaprapatitā abhyuddhartum, atyantasukhe ca nirvāṇe pratiṣṭhāpayitum, sarvadharmaniḥsaṃśayatāṃ cānuprāpayitumiti? tasya bodhisattvasyaivaṃ bhavati - nānyatra anāvaraṇavimokṣajñānasthānāt | tacca anāvaraṇajñānavimokṣasthānam nānyatra sarvadharmayathāvadavabodhāt | sa ca sarvadharmayathāvadavabodho nānyatra apracārānutpādacāriṇyāḥ prajñāyāḥ | sa ca prajñāloko nānyatra dhyānakauśalyaviniścayabuddhipratyavekṣaṇāt | tacca dhyānakauśalyaviniścayabuddhipratyavekṣaṇaṃ nānyatra śrutakauśalyāditi ||



sa evaṃ pratyavekṣitajñāno bhūyasyā mātrayā saddharmaparyeṣaṇābhiyukto viharati | rātridivaṃ dharmaśravaṇārthiko dharmakāmātṛptāpratiprasrabdho buddhardharmaparyeṣṭihetoḥ | dharmārāmo dharmarato dharmapratiśaraṇo dharmanimno dharmapravaṇo dharmaprāgbhāro dharmaparāyaṇo dharmalayano dharmatrāṇo dharmānudharmacārī | sa evaṃ buddhadharmaparyeṣaṇābhiyukto nāsti tatkiṃcid dravyavittajātaṃ vā dhanadhānyakośakoṣṭhāgārajātaṃ vā hiraṇyasuvarṇamaṇimuktāvajravaiḍūryaśaṅkhaśilāpravālajātarūparajatajātaṃ vā yāvatsarvāṅgapratyaṅgaparityāgo vā yanna parityajati tayā dharmakāmatayā | na ca tasmādduṣkarasaṃjñī bhavati anyatra tasminneva dharmabhāṇakapudgale duṣkarasaṃjñī bhavati yo'syaikadharmapadamapi deśayati | sa dharmahetornāsti tatkiṃcidupātaṃ bāhyaṃ vastu yanna parityajati | nāsti tatkiciṃdādhyātmikaṃ vastu yanna parityajati | nāsti tatkiṃcidguruparicaryopasthānaṃ yannopādatte | nāsti sā kācid mānābhimānotsarganirmāṇopacāratā yāṃ nopādatte | nāsti sā kācitkāyikī pīḍā yāṃ nopādatte | sa citro bhavatyaśrutadharmapada śravaṇena, na tveva trisāhasramahāsāhasralokadhātupratimena ratnarāśipratilambhena | sa citro bhavatyekasubhāṣitagāthāśravaṇena na tveva cakravartirājyapratilambhena | sa citro bhavatyaśrutadharmapadaśravaṇena bodhisattvacaryāpariśodhanena na tveva śakratvabrahmatvapratilambhena bahukalpaśatasahasraparyavasānena | sacedidaṃ kaścidevaṃ brūyāt - evamahaṃ tulyamidaṃ dharmapadaṃ samyaksaṃbuddhopanītaṃ bodhisattvacaryāpariśodhanaṃ saṃśrāvayeyam, sacettvaṃ mahatyāmagnikhadāyāṃ saṃprajvalitāyāmekajvālībhūtāyāmātmānaṃ prapātayeḥ, mahāntaṃ ca duḥkhavedanopakramaṃ svaśarīreṇopādadyā iti | tasyaivaṃ bhavati - utsahe'hamekasyāpi dharmapadasya samyaksaṃbuddhopanītasya bodhisattvacaryāpariśodhanasyārthāya trisāhasramahāsāhasralokadhātāvagniparipūrṇe brahmalokādātmānamutsraṣṭum, kiṃ punaḥ prākṛtāyāṃ agnikhadāyām | api tu khalu punaḥ sarvairnirayāpāyaduḥkhasaṃvāsairapyasmābhirbuddhadharmāḥ paryeṣitavyāḥ, kiṃ punarmanuṣyaduḥkhasaṃvāsairiti | sa evaṃrūpeṇa vīryārambheṇa dharmān paryeṣate | yathāśruteṣu dharmeṣu ca yoniśaḥ pratyavakṣeṇajātīyo bhavati | tāṃśca dharmān śrutvā svacittanidhyaptyā eko rahogata evaṃ mīmāṃsate - dharmānudharmapratipattyā ime buddhadharmā anugantavyā na kevalaṃ vākkarmapariśuddhyeti | so'syāṃ prabhākaryāṃ bodhisattvabhūmau sthito bodhisattvo dharmānudharmapratipattihetorviviktaṃ kāmairviviktaṃ pāpakairakuśaladharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati | sa vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotībhāvādavitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati | sa prītervirāgādupekṣako viharati smṛtimān saṃprajānan | sukhaṃ ca kāyena pratisaṃvedayati yattadāryā ācakṣante - upekṣakaḥ smṛtimān | sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānamupasaṃpadya viharati | sa sukhasya ca prahāṇādduḥkhasya ca prahāṇātpūrvameva ca saumanasyadaurmanasyayorastaṃgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati | sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānāmastaṃgamānnānātvasaṃjñānāmamanasikārādanantakamākāśamityākāśānantyāyatanamupasaṃpadya viharati | sa sarvaśa ākāśānantyāyatanasamatikramādanantaṃ vijñānamiti vijñānānantyāyatanamupasaṃpadya viharati | sa sarvaśo vijñānānantyāyatanasamatikramānnāsti kiṃcidityākiṃcanyāyatanamupasaṃpadya viharati | sa sarvaśa ākiṃcanyāyatanasamatikramānnaivasaṃjñānāsaṃjñāyatanamupasaṃpadya viharati tenānabhiratipadasthānena nānyatra dharmānudharmapratipattimupādāya | sa maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāsapatnenānāvaraṇenāvyābādhena sarvatrānugatena dharmadhātuparame loke ākāśadhātuparyavasāne sarvāvantaṃ lokaṃ spharitvopasaṃpadya viharati | evaṃ karuṇāsahagatena cittena | muditāsahagatena cittena | upekṣāsahagatena cittena viharati ||



so'nekavidhāṃ ṛddhividhiṃ pratyanubhavati | pṛthivīmapi kampayati | eko'pi bhūtvā bahudhā bhavati | bahudhāpi bhūtvaiko bhavati | āvirbhāvaṃ tirobhāvamapi pratyanubhavati | tiraḥkuḍyaṃ tiraḥprākāraṃ parvatamapyasajjan gacchati tadyathāpi nāma ākāśe | ākāśe'pi paryaṅkena krāmati tadyathāpi nāma pakṣiśakuniḥ | pṛthivyāmapyunmajjananimajjanaṃ karoti tadyathāpi nāma udake | udake'pyamañjan gacchati tadyathāpi pṛthivyām | dhūmayati prajvalati, tadyathāpi nāma mahānagniskandhaḥ | svakāyādapi mahāvāridhārā utsṛjati tadyathāpi nāma mahāmeghaḥ | yābhirvāridhārābhirayaṃ trisāhasramahāsāhasro lokadhāturādīptaḥ pradīptaḥ saṃprajvalito'gninā ekajvālībhūto nirvāpyate | imāvapi candrasūryāvevaṃmaharddhikau evaṃmahānubhāvau pāṇinā parāmṛśati parimārṣṭi yāvadbrahmalokamapi kāyena vaśaṃ vartayati ||



sa divyena śrotradhātunā [viśuddhenā]tikrāntamānuṣyakena ubhayān śabdān śṛṇoti divyān mānuṣyākān, sūkṣmānaudārikāṃśca | ye dūre'ntike vā antaśo daṃśamaśakakīṭamakṣikāṇāmapi śabdān śṛṇoti | [eṣā divyaśrotrābhijñā] ||



sa parasattvānāṃ parapudgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti | sarāgaṃ cittaṃ sarāgacittamiti yathābhūtaṃ prajānāti | virāgaṃ cittaṃ virāgacittamiti prajānāti | sadoṣaṃ...vigatadoṣaṃ...samohaṃ...vigatamohaṃ...sakleśaṃ...niḥkleśaṃ...parīttaṃ...vipulaṃ..-.mahadgataṃ...apramāṇaṃ...saṃkṣiptaṃ...[vistīrṇaṃ]...samāhitaṃ...asamāhitaṃ...vimuktaṃ...avimuktaṃ...sāṅganam...anaṅganam...audārikaṃ cittamaudārikacittamiti yathābhūtaṃ prajānāti | anaudārikaṃ cittamanaudārikaṃ cittamiti yathābhūtaṃ prajānāti | iti parasattvānāṃ parapudgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti | [ityeṣā paracittajñānāmijñā] ||



so'nekavidhaṃ pūrvanivāsamanusmarati | ekāmapi jātimanusmarati | dve tisraścatasraḥ pañca daśa viṃśatiḥ triṃśataṃ catvāriṃśataṃ pañcāśataṃ jātiśatamanusmarati | anekānyapi jātiśatāni | anekānyapi jātiśatasahasrāṇi | saṃvartakalpamapi vivartakalpamapi | anekānapi saṃvartavivartakalpānapyanusmarati | kalpaśatamapi kalpasahasramapi kalpakoṭīmapi kalpakoṭīśatamapi kalpakoṭīsahasramapi kalpakoṭīśatasahasramapi yāvadanekānyapi kalpakoṭīniyutaśatasahasrāṇyanusmarati - amutrāhamāsaṃ evaṃnāmā | evaṃgotraḥ evaṃjātiḥ evamāhāra evamāyuḥpramāṇaḥ evaṃ cirasthitikaḥ evaṃ sukhaduḥkhapratisaṃvedī | so'haṃ tataścyuto'tropapannaḥ | tataścyuta ihopapannaḥ | iti sākāraṃ soddeśaṃ sanimittamanekavidhaṃ pūrvanivāsamanusmarati | [eṣā pūrvanivāsānusmṛtyabhijñā] ||



sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa sattvān paśyati cyavamānānupapadyamānān suvarṇān durvarṇān sugatān durgatān praṇītān hīnān | yathākarmopagān sattvān yathābhūtaṃ prajānāti - ime bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatā vāgduścaritena samanvāgatā [manoduścaritena samanvāgatāḥ] | āryāṇāmapavādakā mithyādṛṣṭayaḥ mithyādṛṣṭikarmasamādānahetostaddhetuṃ tatpratyayaṃ kāyasya bhadātparaṃ maraṇādapāyadurgativinipātanirayeṣūpapadyante | ime punarbhavantaḥ sattvāḥ kāyasucaritena samanvāgatā [vāksucaritena samanvāgatā manaḥsucaritena samanvāgatā] āryāṇāmanapavādakāḥ | samyagdṛṣṭikarmasamādānahetostaddhetuṃ tatpratyayaṃ kāyasya bhedāt paraṃ maraṇātsugatau svarge devalokeṣūpapadyanta iti |[prajānāti | evaṃ] divyena cakṣuṣā viśuddhenātikrāntamanuṣyeṇa sākāraṃ soddeśaṃ sanimittaṃ sattvān paśyati | cyavamānānupapadyamānān...yathābhūtaṃ paśyati ||



sa imāni dhyānāni vimokṣān samādhīn samāpattīśca samāpadyate, vyuttiṣṭhete | na ca teṣāṃ vaśenopapadyate'nyatra yatra bodhyaṅgaparipūriṃ paśyati tatra saṃcintya praṇidhānavaśenopapadyate | tatkasya hetoḥ? tathā hi tasya bodhisattvasyopāyakauśalyābhinirhatā cittasaṃtatiḥ ||



tasya asyāṃ prabhākaryāṃ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsamāgacchanti | peyālaṃ | pariṇāmayati | tāṃśca tathāgatānarhataḥ samyaksaṃbuddhān paryupāste | teṣāṃ ca dharmadeśanāṃ satkṛtya śṛṇoti udgṛhṇāti dhārayati | śrutvā ca yathābhajamānaṃ pratipattyā samādayati | sa sarvadharmāṇāmasaṃkrāntitāṃ ca avināśitāṃ ca pratītya pratyayatayā vyavalokayati ||



tasya bhūyasyā mātrayā sarvāṇi kāmabandhanāni tanūni bhavanti | sarvāṇi rūpabandhanāni sarvāṇi bhavabandhanāni sarvāṇyavidyābandhanāni tanūni bhavanti | dṛṣṭikṛtabandhanāni ca pūrvameva prahīṇāni bhavanti | tasya asyāṃ prabhākaryāṃ bodhisattvabhūmau sthitasya bodhisattvasya...peyālaṃ...anupacayaṃ mithyārāgaḥ prahāṇaṃ gacchati anupacayaṃ mithyādoṣaḥ prahāṇaṃ gacchati, anupacayaṃ mithyāmohaḥ prahāṇaṃ gacchati | tāni cāsya kuśalamūlānyuttapyante pariśuddhyanti karmaṇyāni ca bhavanti | tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṃ kuśalasya karmārasya hastagataṃ tulyadharaṇameva pramāṇenāvatiṣṭhate, evameva bhavanto jinaputrā bodhisattvasya asyāṃ prabhākaryāṃ bodhisattvabhūmau sthitasya anekān kalpān yāvadanekāni kalpakoṭiniyutaśatasahasrāṇi....prahāṇaṃ gacchanti | tasya bhūyasyā mātrayā kṣāntisauratyāśayatā ca pariśuddhyati, sākhilyamādhuryāśayatā ca akopyāśayatā ca akṣubhitāśayatā ca alubhitāśayatā ca anunnāmavanāmāśayatā ca sarvakṛtapratikṛtānāṃ niḥkāṅkṣāśayatā ca sattvakṛtapratikṛtānāṃ kāṅkṣāśayatā ca aśāṭhyamāyāvitāśayatā ca agahanāśayatā ca pariśuddhyati | tasya caturbhyaḥ saṃgrahavastubhyo'rthacaryā atiriktatamā bhavati | daśabhyaḥ pāramitābhyaḥ kṣāntipāramitā atiriktatamā bhavati | na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam | iyaṃ bhavanto jinaputrā bodhisattvasya prabhākarī nāma tṛtīyā bodhisattvabhūmiḥ samāsanirdeśataḥ, yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena indro bhavati devarājastridaśādhipatiḥ kṛtī prabhuḥ sattvānāṃ kāmarāgavinivartanopāyopasaṃhārāya kuśalaḥ sattvān kāmapaṅkādabhyuddhartum, yacca kiṃcit...peyālaṃ...yathārūpeṇa vīryārambheṇa ekakṣaṇalavamuhūrtena samādhiśatasahasraṃ ca pratilabhate...||



prabhākarī nāma tṛtiyā bhūmiḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project