Digital Sanskrit Buddhist Canon

2 vimalā nāma dvitīyā bhūmiḥ

Technical Details
2 vimalā nāma dvitīyā bhūmiḥ |



vajragarbho bodhisattva āha–yo'yaṃ bhavanto jinaputrā bodhisattvaḥ prathamāyāṃ bodhisattvabhūmau suparikarmakṛto dvitīyāṃ bodhisattvabhūmimabhilaṣati, tasya daśa cittāśayāḥ pravartante | katame daśa? yaduta ṛjvāśayatā ca mṛdvāśayatā ca karmaṇyāśayatā ca damāśayatā ca śamāśayatā ca kalyāṇāśayatā ca asaṃsṛṣṭāśayatā ca anapekṣāśayatā ca udārāśayatā ca māhātmyāśayatā ca | ime daśa cittāśayāḥ pravartante | tato dvitīyāyāṃ bodhisattvabhūmau vimalāyāṃ pratiṣṭhito bhavati ||



tatra bhavanto jinaputrā vimalāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ prakṛtyaiva daśabhiḥ kuśalaiḥ karmapathaiḥ samanvāgato bhavati | katamairdaśabhiḥ? yaduta prāṇātipātātprativirato bhavati| nihatadaṇḍo nihataśastro nihatavairo lajjāvān dayāpannaḥ sarvaprāṇibhūteṣu hitasukhānukampī maitracittaḥ | sa saṃkalpairapi prāṇivihiṃsāṃ na karoti, kaḥ punarvādaḥ parasattveṣu sattvasaṃjñinaḥ saṃcintyaudārikakāyaviheṭhanayā ||



adattādānātprativirataḥ khalu punarbhavati svabhogasaṃtuṣṭaḥ parabhogānabhilāṣī anukampakaḥ | sa paraparigṛhītebhyo vastubhyaḥ paraparigṛhītasaṃjñī steyacittamupasthāpya antaśastṛṇaparṇamapi nādattamādātā bhavati, kaḥ punarvādo'nyebhyo jīvitopakaraṇebhyaḥ ||



kāmamithyācārātprativirataḥ khalu punarbhavati svadārasaṃtuṣṭaḥ paradārānabhilāṣī | sa paraparigṛhītāsu strīṣu parabhāryāsu gotradhvajadharmarakṣitāsu abhidhyāmapi notpādayati, kaḥ punarvādo dvīndriyasamāpatyā vā anaṅgavijñaptyā vā ||



anṛtavacanātprativirataḥ khalu punarbhavati satyavādī bhūtavādī kālavādī, yathāvādī tathākārī | so'ntaśaḥ svapnāntaragato'pi vinidhāya dṛṣṭiṃ kṣāntiṃ ruciṃ matiṃ prekṣāṃ visaṃvādanābhiprāyo nānṛtāṃ vācaṃ niścārayati, kaḥ punarvādaḥ samanvāhṛtya | piśunavacanātprativirataḥ khalu punarbhavati abhedāviheṭhāpratipannaḥ sattvānām | sa netaḥ śrutvā amutrākhyātā bhavatyamīṣāṃ bhedāya | na amutaḥ śrutvā ihākhyātā bhavatyeṣāṃ bhedāya | na saṃhitān bhinatti, na bhinnānāmanupradānaṃ karoti | na vyagrārāmo bhavati na vyagrarato na vyagrakaraṇīṃ vācaṃ bhāṣate sadbhūtāmasadbhūtāṃ vā ||



paruṣavacanātprativirataḥ khalu punarbhavati | sa yeyaṃ vāgadeśā karkaśā parakaṭukā parābhisaṃjananī anvakṣānvakṣaprāgbhārā grāmyā pārthagjanakī anelā akarṇasukhā krodharoṣaniścāritā hṛdayaparidahanī manaḥsaṃtāpakarī apriyā amanaāpā amanojñā svasaṃtānaparasaṃtānavināśinī | tathārūpāṃ vācaṃ prahāya yeyaṃ vāk snigdhā mṛdvī manojñā madhurā priyakaraṇī manaāpakaraṇī hitakaraṇī nelā karṇasukhā hṛdayaṃgamā premaṇīyā paurī varṇavispaṣṭā vijñeyā śravaṇīyā niśritā bahujaneṣṭā bahujanakāntā bahujanapriyā bahujanamanaāpā vijñāpannā sarvasattvahitasukhāvahā samāhitā manautplāvanakarī manaḥprahlādanakarī svasaṃtānaparasaṃtānaprasādanakarī tathārūpāṃ vācaṃ niścārayati ||



saṃbhinnapralāpātprativirataḥ khalu punarbhavati suparihāryavacanaḥ kālavādī bhūtavādī arthavādī dharmavādī nyāyavādī vinayavādī | sa nidānavatīṃ vācaṃ bhāṣate kālena sāvadānam | sa cāntaśa itihāsapūrvakamapi vacanaṃ parihārya pariharati, kaḥ punarvādo vāgvikṣepeṇa ||



anabhidhyāluḥ khalu punarbhavati parasveṣu parakāmeṣu parabhogeṣu paravittopakaraṇeṣu | paraparigṛhīteṣu spṛhāmapi notpādayati, kimiti yatpareṣāṃ tannāma syāditi nābhidhyāmutpādayati, na prārthayate na praṇidadhāti, na lobhacittamutpādayati ||



avyāpannacittaḥ khalu punarbhavati | sarvasattveṣu maitracitto hitacitto dayācittaḥ sukhacittaḥ snigdhacittaḥ sarvajagadanugrahacittaḥ sarvabhūtahitānukampācittaḥ | sa yānīmāni krodhopanāhakhilamalavyāpādaparidāhasaṃdhukṣitapratighādyāni tāni prahāya yānīmāni hitopasaṃhitāni maitryupasaṃhitāni sarvasattvahitasukhāya vitarkitavicāritāni, tānyanuvitarkayitā bhavati ||



samyagdṛṣṭiḥ khalu punarbhavati samyakpathagataḥ kautukamaṅgalanānāprakārakuśīladṛṣṭivigataṛjudṛṣṭiraśaṭho'māyāvī buddhadharmasaṃghaniyatāśayaḥ | sa imān daśa kuśalān karmapathān satatasamitamanurakṣan evaṃ cittāśayamabhinirharati - yā kācitsattvānāmapāyadurgativinipātaprajñaptiḥ sarvā sā eṣāṃ daśānāmakuśalānāṃ karmapathānāṃ samādānahetoḥ | hanta ahamātmanaiva samyakpratipattisthitaḥ parān samyakpratipattau sthāpayiṣyāmi | tatkasya hetoḥ? asthānametadanavakāśo yadātmā vipratipattisthitaḥ parān samyakpratipattau sthāpayet, naitasthānaṃ vidyata iti | sa evaṃ pravicinoti - eṣāṃ daśānāṃ akuśalānāṃ karmapathānāṃ samādānahetornirayatiryagyoniyamalokagatayaḥ prajñāyante| punaḥ kuśalānāṃ karmapathānāṃ samādānahetormanuṣyopapattimādiṃ kṛtvā yāvadbhavāgramityupapattayaḥ prajñāyante | tata uttaṃra ta eva daśa kuśalāḥ karmapathāṃ prajñākāreṇa paribhāvyamānāḥ prādeśikacittatayā traidhātukottrastamānasatayā mahākaruṇāvikalatayā parataḥ śravaṇānugamena ghoṣānugamena ca śrāvakayānaṃ saṃvartayanti | tata uttarataraṃ pariśodhitā aparapraṇeyatayā svayaṃbhūtvānukūlatayā svayamabhisaṃbodhanatayā parato'parimārgaṇatayā mahākaruṇopāyavikalatayā gambhīredaṃpratyayānubodhanena pratyekabuddhayānaṃ saṃvartayati | tata uttarataraṃ pariśodhitāvipulāpramāṇatayā mahākaruṇopetatayā upāyakauśalasaṃgṛhītatayā saṃbaddhamahāpraṇidhānatayā sarvasattvāparityāgatayā buddhajñānavipuladhyālambanatayā bodhisattvabhūmipariśuddhyai pāramitāpariśuddhyai caryāvipulatvāya saṃvartante | tata uttarataraṃ pariśodhitāḥ sarvākārapariśodhitatvādyāvaddaśabalabalatvāya sarvabuddhadharmāḥ samudāgamāya saṃvartante | tasmāt tarhyasmābhiḥ samābhinirhāre sarvākārapariśodhanābhinirhāra eva yogaḥ karaṇīyaḥ ||



sa bhūyasyā mātrayā evaṃ pratisaṃśikṣate - ime khalu punardaśākuśalāḥ karmapathā adhimātratvādāsevitā bhāvitā bahulīkṛtā nirayaheturmadhyatvāt tiryagyoniheturmṛdutvādyamalokahetuḥ | tatra prāṇātipāto nirayamupanayati tiryagyonimupanayati, yamalokamupanayati | atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati alpāyuṣkatāṃ ca bahuglānyatāṃ ca | adattādanaṃ...peyālaṃ...parīttabhogatāṃ ca sādhāraṇabhogatāṃ ca | kāmamithyācāro...anājāneyaparivāratāṃ ca sasapatnadāratāṃ ca | mṛṣāvādo...abhyākhyānabahulatāṃ ca parairvisaṃvādanatāṃ ca | paiśunyaṃ...bhinnaparivāratāṃ ca hīnaparivāratāṃ ca | pāruṣyaṃ...amanāpaśravaṇatāṃ ca kalahavacanatāṃ ca | saṃbhinnapralāpo...anādeyavacanatāṃ ca aniścitapratibhānatāṃ ca | abhidhyā...asaṃtuṣṭitāṃ ca mahecchatāṃ ca | vyāpādo...ahitaiṣitāṃ ca parotpīḍanatāṃ ca | mityādṛṣṭiḥ...kudṛṣṭipatitaśca bhavati śaṭhaśca māyāvī | evaṃ khalu mahato'parimāṇasya duḥkhaskandhasya ime daśākuśalāḥ karmapathāḥ samudāgamāya saṃvartante | hanta vayaṃ imān daśākuśalān karmapathān vivarjya dharmārāmaratiratā viharāma | sa imān daśākuśalān karmapathān prahāya daśakuśalakarmapathapratiṣṭhitaḥ parāṃsteṣveva pratiṣṭhāpayati | sa bhūyasyā mātrayā sarvasattvānāmantike hitacittatāmutpādayati | sukhacittatāṃ maitracittatāṃ kṛpācittatāṃ dayācittatāmanugrahacittatāmārakṣācittatāṃ samacittatāmacāryacittatāṃ śāstṛcittatāmutpādayati | tasyaivaṃ bhavati - kudṛṣṭipatitā bateme sattvā viṣamamatayo viṣamāśayā utpathagahanacāriṇaḥ | te'smābhirbhūtapathasamyagdṛṣṭimārgayāthātathye pratiṣṭhāpayitavyāḥ | bhinnavigṛhītacittavivādopapannā bateme sattvāḥ satatasamitaṃ krodhopanāhasaṃdhukṣitāḥ | te'smābhiranuttare mahāmaitryupasaṃhāre pratiṣṭhāpayitavyāḥ | atṛptā bateme sattvāḥ paravittābhilāṣiṇo viṣamājīvānucaritāḥ | te'smābhiḥ pariśuddhakāyavāṅmanaskarmāntājīvikāyāṃ pratiṣṭhāpayitavyāḥ | rāgadveṣamohatrinidānānugatā bateme sattvā vividhakleśāgnijvālābhiḥsatatasamitaṃ pradīptāḥ | na ca tato'tyantaniḥsaraṇopāyaṃ parimārgayanti | te'smābhiḥ sarvakleśapraśame nirupadrave nirvāṇe pratiṣṭhāpayitavyāḥ | mahāmohatamastimirapaṭalāvidyāndhakārāvṛtā bateme sattvā mahāndhakāragahanānupraviṣṭāḥ prajñālokasudūrībhūtā mahāndhakārapraskannāḥ kudṛṣṭikāntārasamavasṛtāḥ | teṣāmasmābhiranāvaraṇaṃ prajñācakṣurviśodhayitavyaṃ yathā sarvadharmayāthātathyāparapraṇayatāṃ pratilapsyante | mahāsaṃsārāṭavīkāntāramārgaprapannā bateme sattvā ayogakṣemiṇo'nāśvāsaprāptā mahāprapātapatitā nirayatiryagyoniyamalokagatiprapātābhimukhāḥ kudṛṣṭiviṣamajālānuparyavanaddhā mohagahanasaṃchannā mithyāmārgavipathaprayātā jātyandhībhūtāḥ pariṇāyakavikalā aniḥsaraṇe niḥsaraṇasaṃjñino namucipāśabaddhā viṣayataskaropagṛhītāḥ kuśalapariṇāyakavirahitā mārāśayagahanānupraviṣṭā buddhāśayadūrībhūtāḥ | te'smābhirevaṃvidhāt saṃsārāṭavīkāntāradurgāduttārayitavyā abhayapure ca sarvajñatānagare nirupadrave nirupatāpe pratiṣṭhāpayitavyāḥ | mahaughormyāmathairnimagnā bateme sattvāḥ kāmabhavāvidyādṛṣṭyoghasamavasṛṣṭāḥ saṃsārasrotonuvāhinastṛṣṇānadīprapannā mahāvegagrastā avilokanasamarthāḥ kāmavyāpādavihiṃsāvitarkapratānānucaritāḥ satkāyadṛṣṭyudakarākṣasagṛhītāḥ kāmagahanāvartānupraviṣṭā nandīrāgamadhyasaṃchannā asmimānasthalotsannā dauḥśīlyaviṣamācārāntaḥpuṭībhūtāḥ ṣaḍāyatanagrāmabhayatīramanuccalitāḥ kuśalasaṃtārakavirahitā anāthā aparāyaṇā aśaraṇāḥ |

te'smābhirmahākaruṇākuśalamūlabalenoddhṛtya nirupadrave'rajasi kṣeme śive'bhaye sarvabhayatrāsāpagate sarvajñatāratnadvīpe pratiṣṭhāpayitavyāḥ | ruddhā bateme sattvā bahuduḥkhadaurmanasyopāyāsabahule'nunayapratighapriyāpriyavinibandhane saśokaparidevānucarite tṛṣṇānigaḍabandhane māyāśāṭhyāvidyāgahanasaṃchanne traidhātukacārake | te'smābhiḥ sarvatraidhātukaviveke sarvaduḥkhopaśame'nāvaraṇanirvāṇe pratiṣṭhāpayitavyāḥ | ātmātmīyābhiniviṣṭā bateme sattvāḥ skandhālayānuccalitāścaturviparyāsānuprayātāḥ ṣaḍāyatanaśūnyagrāmasaṃniśritāścaturmahābhūtoragābhidrutāḥ skandhavadhakataskarābhighātitā aparimāṇaduḥkhapratisaṃvedinaḥ | te'smābhiḥ paramasukhe sarvaniketavigame pratiṣṭhāpayitavyā yaduta sarvāvaraṇaprahāṇanirvāṇe | hīnalīnadīnādhimuktā bateme sattvā agryasarvajñajñānacittavikalāḥ sati niḥsaraṇe mahāyāne śrāvakapratyekabuddhayānāvatīrṇamatayaḥ | te'smābhirudārabuddhadharmamativipulādhyālambena sarvajñajñānalocanatayā anuttare mahāyāne pratiṣṭhāpayitavyāḥ ||



iti hi bhavanto jinaputrā evaṃ śīlabalādhānānugatasya bodhisattvasya kṛpākaruṇāmaitryabhinirhārakuśalasya sarvasattvānavadhīṣṭakalyāṇamitrasyāparityaktasarvasattvasya kriyākriyābhinirhārakuśalasya vimalāyāṃ bodhisattvabhūmau pratiṣṭhitasya bahavo buddhā ābhāsabhāgacchānti...audārika...peyālaṃ...pariṇāmayati | tāṃśca tathāgatānarhataḥ samyaksaṃbuddhān paryupāsate, teṣāṃ ca sakāśebhyo gauraveṇemāneva daśa kuśalān karmapathān pratigṛhṇāti, yathāpratigṛhītāṃśca nāntarā praṇāśayati | so'nekān kalpānanekāni kalpaśatāni anekāni kalpasahasrāṇi anekāni kalpaśatasahasrāṇi anekāni kalpaniyutaśatasahasrāni anekakalpakoṭīranekānikalpakoṭiśatāni anekāni kalpakoṭiśatasahasrāni anekāni kalpakoṭiniyutaśatasahasrāṇi mātsaryadauḥśīlyamalāpanītatayā tyāgaśīlaviśuddhau samudāgacchati | tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṃ kāsīsaprakṣiptaṃ bhūyasyā mātrayā sarvamalāpagataṃ bhavati, evameva bhavanto jinaputrāstadeva jātarūpaṃ kāsīsaprakṣiptaṃ bhūyasyā mātrayā sarvamalāpagataṃ bhavati, evameva bhavanto jinaputrā bodhisattvo'syāṃ vimalāyāṃ bodhisattvabhūmau sthito'nekān kalpān yāvadanekāni kalpakoṭiniyutaśatasahasrāṇi mātsaryadauḥśīlyamalāpanītatayā tyāgaśīlaviśudvau samudāgacchati | tasya caturbhyaḥ saṃgrahavastubhyaḥ priyavadyatā atiriktatamā bhavati | daśabhyaḥ pāramitābhyaḥ śīlapāramitā atiriktatamā bhavati | na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam ||



iyaṃ bhavanto jinaputrā bodhisattvasya vimalā nāma dvitīyā bodhisattvabhūmiḥ samāsanirdeśataḥ, yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena rājā bhavati cakravartī caturdvīpādhipatidharmādhipatyapratilabdhaḥ saptaratnasamanvāgataḥ kṛtī prabhuḥ sattvānāṃ dauḥśīlyamalavinivartanāya kuśalaḥ sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayitum | yacca kiṃcit karmārabhate...peyālam ||



vimalā nāma dvitīyā bhūmiḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project