Digital Sanskrit Buddhist Canon

२० तत्त्वदशक

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Parallel version 20 tattvadaśaka


 



२०। तत्त्वदशक।



 



सदसद्योगहीनायै तथतायै नमो नमः।



अनाविला यतः सैव बोधतो बोधिरूपिणी॥१॥



न साकारनिराकारे तथतां ज्ञातुमिच्छतः।



मध्यमाऽमध्यमा चैव गुरुवागनलङ्कृता॥२॥



बोधिरसौ भवेद् भावः सङ्गं त्यक्ता स्वभावतः।



आसङ्गो भ्रान्तितो यातो भ्रान्तिरस्थानिका मता॥३॥



किं तत्त्वं वस्तुनो रूपं रूपं चारूपकं यतः।



अरूपं च भवेद् रूपं फलहेतुस्वभावतः॥४॥



एवमेव रसा धर्म्मा निरासंङ्गा निरास्पदाः।



प्रभास्वरा अमी सर्व्वे यथाभूतसमाधिना॥५॥



यथाभूतसमाधिश्च भवेत् प्रस्थानचित्ततः।



अजस्रं जायते तत्त्वं यस्मात् तत् पदवेदिनाम्॥६॥



ज्ञानज्ञेयविहीनं [तु]जगदेवाद्वयं मतम्।



द्वयहीनाभिरोपश्च तथैव हि प्रभास्वरः॥७॥



एतत् तत्त्वावरोधेन येन तेन यथा तथा।



विवृताक्षो भ्रमेद् योगी केशरीव समन्ततः॥८॥



लोकधर्म्मव्यतीतोऽसौ उन्मत्तव्रतमाश्रितः।



सार्धं करोत्यातालम्बः स्वाधिष्टानविभूषितः॥९॥



 



--------------------------------------------------------



समासममता हित्वा ज्ञातुमहानायाधनाः॥१०॥



 



॥तत्त्वदशकः समाप्तः।



।कृतिरियं पण्डितावधूताद्वयवज्रपादानामिति॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project