Digital Sanskrit Buddhist Canon

१३ युगनद्धप्रकाशः

Technical Details


 



१३। युगनद्धप्रकाशः।



 



या या स्फूर्त्तिरसौ शुद्धा बुद्धा चेत् अविकारता।



विकारः प्रत्ययैर्ज्ञान तर्पितैरित्यजातता॥



रूपे न विद्यते रूपं न वा चक्षुषि विद्यते।



न चैतत् तज्जविज्ञाने दारुबह्निकथा यथा॥



 



मन्थाने मथनीये वा न वा पुरुषहस्तयोः।



प्राक्सिद्धो विद्यते बह्निः प्रतीत्याऽर्थः स जायते॥



 



किं मोहः स्वसुतान् पूर्व्वं सूते वा स प्रजायते॥



सूत एव न पूर्व्वं चेत् अतस्तस्य न वस्तुता॥



 



एवं प्रत्य[य]मात्रत्वात् धर्म्माणां निःस्वभावता।



तयैव विहरन् योगौ नातिक्रामति सम्बरम्॥



 



भाव्यादानं न सर्व्वत्र व्यवहारस्तु वर्त्तते।



मायेव निःस्वभावोऽसौ प्रतीत्योत्पादबोधतः॥



 



नैःस्वाभाव्यादजातत्वं प्रत्ययादनिरुद्धता।



भावाभावावतो न स्तो युगनद्धं तु भासते॥



 



शून्यताकृपयोरैक्यं विधेयं न स्वकल्पतः।



शून्यतायाः प्रकाशस्य प्रकृत्या युगनद्धता॥



 



सर्व्वाकारवरोदारगम्भीरनिजशून्यताम्।



साक्षादवेति बुद्धानां पूजां कुर्य्यात् सुयोगवान्॥



 



कायेन म[न]सा वाचा सदाऽप्रतिष्ठितः सुधीः।



चर्य्यां कुर्य्यात् न वा कुर्य्यात् चर्य्याचारी स उच्यते॥



 



॥युगनद्धप्रकाशः समाप्तः॥


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project