Digital Sanskrit Buddhist Canon

12 pūrvayogaḥ saddharmaparīndanā ca

Technical Details
12 pūrvayogaḥ saddharmaparīndanā ca



atha bhagavantaṃ śakro devānāmindra etadavocat-"purā, bhagavan, tathāgatānmaṃjuśrīkumārabhūtācca dharmaparyāyānāṃ bahuśatasahasrāṇyaśrauṣam, paraṃ tu yathā'smāddharmaparyāyādīdṛśācintyavikurvaṇanayapraveśanirdeśaḥ purā na kadācidaśrauṣam |



"ye sattvāḥ, bhagavan, imaṃ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, te'pi niḥsaṃśayametādṛśadharmabhājanaṃ bhaveyuḥ | kaḥ punarvādo ye bhāvanā'dhigamanānuyuktā ( bhaviṣyanti ) ? te chetsyanti sarvadurgati-(mārgam ), tebhyaḥ sarvasugatimārgo vivṛtaḥ; sarvabuddhaiste dṛṣṭā bhaviṣyanti; te sarvaparapravādighnā bhaviṣyanti; sarvamārāstaiḥ suparājitā bhaviṣyanti; te viśodhitabodhisattvamārgā bhaviṣyanti, bodhimaṇḍasamāśritāstathāgatagocare samavasaranti |

"kulaputro vā kuladuhitā vā, bhagavan yau dhārayiṣyata imaṃ dharmaparyāyaṃ, tābhyāṃ sarvaparivāreṇa saha satkāraṃ paryupāsanaṃ kariṣyāmi | ( teṣu ) grāmanagaranigamajanapadarāṣṭrarājadhānīṣu, yeṣvayaṃ dharmaparyāyaścaryate nirdiśyate prakāśyate, tena dharmaśravaṇāya saparivāro gamiṣyāmi | aśraddheṣu kulaputreṣu śraddhāmutpādayiṣyāmi, śrāddhānāṃ dhārmikena rakṣāvaraṇa gupti kariṣyāmi" |



evamukte, bhagavāṃśakraṃ devānāmindrametadāmantrayate sma-"sādhu, devendra, sādhu | ( yat ) tvayā subhāṣitam, tasmiṃstathāgato'pyanumodate |(yā), devendra, atītānāgatapratyutpannānāṃ bhagavatāṃ buddhānāṃ bodhiḥ, sā'smāddharmaparyāyānnirdiṣṭā | ato devendra, ye kecit kulaputrā vā kuladuhitaro vemaṃ dharmaparyāyamudgrahīṣyanti, antaśaḥ pustake likhiṣyanti, udgrahīṣyanti vācayiṣyanti paryavāpsyanti, te hyatītānāgatapratyutpannān bhagavato buddhān pūjayiṣyanti |



"ayaṃ, devendra, trisāhasramahāsāhasralokadhātustathāgataiḥ paripūrṇaḥ (syāt, paripūrṇas ) tadyathāpi nāmekṣuvanairvā naḍavanairvā veṇuvanairvā tilavanairvā khadiravanairvā; ( yairayaṃ lokadhātuḥ ) paripūrṇastāṃstathāgatān, klpaṃ vā kalpādhikaṃ vā, kulaputroo vā kuladuhitā vā mānayedgurukuryāt satkuryāt pūjayet sarvapūjāsukhopadhānaiḥ | teṣāṃ parinirvṛtānāmapi tathāgatānāmekaikasya tathāgatasya pūjanā'rtha sarvaratnamayaṃ vistareṇa caturmahādvīpakalokapramāṇamārohe brahmalokasamprāptamucchritacchatrapatākayaṣṭisūpaśobhitam ekāntakaṭhorākuthitaśārīrikadhāstūpaṃ ( kuryāt ) | sa evameva sarvatathāgatānāṃ pratyekaṃ stūpaṃ kṛtvā, tat kalpaṃ vā kalpādhikaṃ vā sarvapuṣpagandhadhvajapatākaiḥ pūjayedghaṭṭiyadundubhitūryaiśca |



"tat ki manyase, devendra, api nu sa kulaputro vā kuladuhitā vā tato nidānaṃ bahu puṇyaṃ prasavet ?" āha--"bahu bhagavan, bahu sugata | kalpakoṭiśatasahasrairapi tasya puṇyaskandhasya paryantamanuprāptumaśakyam" |

bhagavānāmantrayate sma--"adhimucyasva., devendra, tvayā'nugantavyam yaḥ kulaputro vā kuladuhitā vemamacintyavimokṣanirdeśasya dharmaparyāyamudgṛhṇīyādvācayet paryavāpnuyāt, ( so'smād- ) bahu(taraṃ) puṇyaṃ prasavet | tat kasya hetoḥ ? bhagavatāṃ buddhānāṃ hi bodhiḥ, devendra, dharmasambhavā; sā ca dharmapūjāyai śakyā, na paraṃ tvāmiṣeṇa ( pūjyā ) | anene paryāyeṇa, devendra, tvayaivaṃ veditavyam" |

"bhūtapūrva, devendra, atīte'dhvanyasaṃkhyeyaiḥ kalpairasaṃkhyeyataraivipulairaprameyairacintyaistebhyaḥ pareṇa paratareṇa yadāsīt tena kālena tena samayena bhaiṣajyarājo nāma tathāgato'rhan samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddhobhagavān vicāraṇe kalpe mahāvyūhāyāṃ lokadhātau | tasya bhaiṣajyarājasya tathāgatasyārhataḥ samyaksambuddhasya viśatyantarakalapānāyuṣpramāṇamabhūt | tasya ṣaṭtriśatkoṭinayutāḥ śrāvaka( saṃnipāto )'bhūt dvādaśakoṭinayutā bodhisattva( saṃnipāto ) 'bhūt |



"tena khalu punaḥ samayena ratnacchattro nāma rājodapādi cakravartī cāturdvīpaḥ saptaratnasamanvāgataḥ | purṇa cāsyābhūt sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarupiṇāṃ parasainyapramardakānām |



"sa ratnacchattro rājā pañcāntarakalpān sarvasukhopadhānairbhagavantaṃ bhaiṣajyarājaṃ tathāgataṃ saparivāraṃ mānayati sma | teṣu pañcāntarakalpeṣvatīteṣu, devendra, ratnacchattro rājā sahasraṃ putrānetasavocat-'he, vitta | ahaṃ tathāgatamapūjayam | ata idānīṃ yūpamapi pūjayata tathāgatam' | tataste rājakumārāḥ pitre ratnacchattrāya rājñe sādhukāraṃ dattvā, tasmai pratyaśrauṣuḥ | te ca saha gaṇena tathāgataṃ bhaiṣajyarājaṃ pañcāntarakalpān sarvasukhopadhānaiḥ satkaronti sma |



"teṣu candracchattrasya nāma rājaputrasya rahogatasyaivaṃ bhavati sma- 'tasyāḥ pūjāyā anyā viśiṣṭatarodārā pūjā nanu bhavatī' ti | buddhādhiṣṭhānenāntarīkṣāddevā etadāhuḥ-'dharmapūjā hi, satpuruṣa, sarvapūjāsūttamā' | sa āha-'sā dharmapūjā kimasti ?' devā āhuḥ-'tasya, satpuruṣa, tathāgatasya bhaiṣajyarājasya samīpaṃ gatvā, sā dharmapūjā kimastīti pṛccha | bhagavāṃste vyākariṣyati' |



"atha, devendra, candracchattro rājakumāro yena bhagavān bhaiṣajyarājastathāgato'rhan samyaksaṃbuddhastenopasaṃkrāntaḥ | upasaṃkramya, bhagavatpādau śirasā vanditvā, ekānte'sthāt | ekāntasthitaścandracchattro rājaputro bhagavantaṃ bhaiṣajyarājaṃ tathāgatametadavocat-'dharmapūjā nāma, bhagavan, sā kimasti ?'



"sa bhagavānāmantrayate sma-'kulaputra, dharmapūjā hi tathāgatabhāṣitā gambhīrasūtrāntāḥ gambhīrāvabhāsāḥ sarvalokavipratyanīkā durvigāhyā durdṛśā duravabodhāḥ sūkṣmā nipuṇā atarkāvacarāḥ | ( te sūtrāntā) bodhisattvapiṭakāntarbhūtā dhāraṇīsūtrāntarājamudrāmudritā avaivartika(dharma-) cakrasaṃdarśakāḥ ṣaṭpāramitāsambhūtāḥ sarvagrāhāparigṛhītāḥ |

" '( te sūtrāntā ) bodhipakṣyadharmadsamanvāgatā bodhyaṅganiṣpādanāparyāpannāḥ sattvamahākaruṇā'vatāraṇā mahāmaitrīsaṃdarśakāḥ sarvamāradṛṣṭigatāpagatāḥ pratītyasamutpādasaṃdarśakāḥ |



" '(dharmeṣu te sūtrāntā) anātmakā niḥsattvā nirjīvā niṣpudgalāḥ śūnyatā''nimittāpraṇihitānabhisaṃskārānutpādāsambhavasamprayuktāḥ | ( te ) bodhimaṇḍaṃ samudāgacchanti dharmacakrapravartakāḥ | praśaṃsitās-( te ) varṇitā devanāgayakṣagandharvāsuragaruḍakinnaramahoragādhipatibhiḥ | (sūtrāntāste) saddharmavaṃśāsraṃsanā dharmakośagrāhakā dharmapūjāvarā'pannāḥ | sarvā'ryajanaiḥ parigṛhītās ( te ) sarvabodhisattvacaryāḥ samprakāśayanti bhūtārthadharmapratisaṃvidāpannāḥ | dharmasūtrāntā anityatāduḥkhanairātmyaśānti ( -nirdeśa-) nairyānikāḥ |



" 'mātsaryadauḥśīlyavyāpādakausīdyamuṣitasmṛtiduṣprajñā'vasāda parapravādikudṛṣṭisarvā'lambanābhiniveśāṃ jahati (te) sarvabuddhastomitāḥ, saṃsārapakṣapratipakṣā nirvāṇasukhaṃ samprakāśayanti | ye tādṛśasūtrāntāḥ samprakāśanadhāraṇapratyavekṣaṇasaddharmasaṃgrahāḥ, sā hi dharmapūjā nāma |



" 'punaraparaṃ, kulaputra, dharmapūjā hi dharmā-( nu- ) dharmanidhyaptirdharmā-( nu- ) dharmapratipattiḥ pratītyasamutpādasamādānaṃ; (sā) sarvāntagrāhadṛṣṭirahitā, anutpādānopapattikṣāntiḥ, nairātmyaniḥsattvapraveśaḥ, hetupratyayo ravirodho'vivādo'kalahaḥ, ahaṃkāramama( kārā- )pagatā |



" '( dharmapūjā ) hyarthapratisaraṇanna vyañcanapratisaraṇam, jñānapratisaraṇanna vijñānapratisaraṇam, nītārtha sūtrapratisaraṇanna neyārthasaṃvṛtyabhiniveśaḥ, dharmatāpratisaraṇanna pudgaladṛṣṭyupalabdhigrahaṇābhiniveśaḥ; yathābuddhadharmamavabodhaḥ, anālayapraveśaḥ, alayasamuddhātaḥ; pratītyasamutpādasya dvādaśāṃge(ṣu) tadyathā-avidyānirodhād yāvajjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyanta ityakṣayasattvadṛṣṭyabhinirhāreṇābhisampannaṃ sarvadṛṣṭyadarśanaṃ ca-sā hi, kulaputra, anuttarā dharmapūjā nāma' |



"tatassa rājaputraścandracchattraḥ, devendra, bhagavato bhaiṣajyarājāttathāgatāddharmapūjāmevaṃ śrutvā, anulomikīṃ dharmakṣānti prāpnoti sma | sarvavastravibhūṣaṇeṣu tasmai bhagavata upanāmiteṣu, etadvacanamavocat-'bhagavati tathāgate parinirvṛte, saddharmaparigrahapūjanārtha saddharma parigrahītum utsahe | adhitiṣṭhatu māmevaṃ bhagavān, yathā'haṃ māraparapravādino nihatya, saddharma parigṛhṇīyām' |

"tathāgatastasyādhyāśayaṃ buddhvā, 'paścimakāle pāścimasamaye saddharmanagaraṃ pālayiṣyase rakṣiṣyasi parigrahīṣyasī'-(ti) vyākaroti sma |

"atha sa rājaputraścandracchattrastathā tathāgatapratiṣṭhitaśraddhayā''gāradanāgārikāṃ pravrajitaḥ kuśale(ṣu) dharme(ṣū) vīryamārabhate sma | ārabdhivīryaḥ sthitvā, kuśaleṣu dharmeṣu supratiṣṭhitaḥ so'cireṇa dhāraṇīgatigataḥ pañcabhijñā utpādayati sma | so'nācchedyapratibhānapratilābhī, bhagavati bhaiṣajyarāje tathāgate parinirvṛte, abhijñādhāraṇīivaśena dharmacakraṃ pravartayati sma | sa bhagavān bhaiṣajyarājastathāgato yathā, tathā daśāntarakalpān ( dharmacakram ) anupravartayati sma |

"tathā hi, devendra, candracchattrasya bhikṣoḥ saddharmaparigrahābhiyogena koṭidaśaśataṃ sattvā anuttarasamyaksaṃbodhi( mārg- ) āvaivartikā abhūvan | prāṇināṃ catvāriśannayutāni śrāvakapratyekabuddhayāne vinītāny ( abhūvan ) | apramāṇasattvāḥ svargeṣūtpadyante sma |

"manyethāḥ, devendra, anyaḥ sa tena kālena tena samayena ratnacchattro nābhābhudrājā cakravartī | na khalu punastvayaivaṃ draṣṭavyam | tat kasya hetoḥ ? ayameva sa ratnārcistathāgatastena kālena tena samayena ratnacchattro nāma rājā cakravartyabhūt | ( ye ) tasya ratnacchattrasya rājñaḥ putrāḥ sahasramabhūvan, te santīme vartamānasya bhadrakalpasya bodhisattvāḥ | asmin bhadrakalpe pūrṇabuddhānāṃ sahasramutpadyante | teṣāṃ catvāro hi-krakucchandādaya utpannapūrvāḥ | avaśiṣṭā api prādurbhaviṣyanti-kakutsundādayo yāvadrocaṃ | ante roco nāma tathāgata utpadyate |

"manyethāḥ, devendra, anyaḥ sa tena kālena ten samayena candracchattro nāma rājaputro'bhūt tasya bhagavato bhaiṣajyarājasya tathāgatasya saddharmaparigrāhakaḥ | na khalu punastvayaivaṃ draṣṭavyam | tat kasya hetoḥ ? ahameva sa, devendra, tena kālena tena samayena candracchattro nāma rājaputro'bhūvam |



"anena paryāyeṇa, devendra, vedyam-yāvattathāgatapūjāḥ, ( tāsu) dharmapūjā hyuttamā nāma, varā paramā varāgrā praṇītottarānuttareti | tasmāttarhi, devendra, nāmiṣeṇa dharmapūjayā pūjā me kartavyā | nāmiṣeṇa satkāro me kartavyaḥ, dharmasatkātreṇa mānayitavyam" |



atha bhagavān maitreyaṃ bodhisattvammahāsattvamāmantrayate sma-"imāmahaṃ maitreyāsaṃkhyeyakalpakoṭisamudānītāmanuttarāṃ samyaksaṃbodhi tvayi parīndāmi, yathā paścime kāle paścime samaye'yamevaṃrūpo dharmaparyāyastvadadhiṣṭhānena parigṛhīto jambudvīpe vardheta na cāntardhīyeta, tat kasya hetoḥ ? anāgate'dhvani, maitreya, (ye)'varipitakuśalamūlāḥ kulaputrakuladuhitṛdeva nāgayakṣagandharvāsurā anuttarasamyaksaṃbodhisamprasthitāḥ, ta imaṃ dharmaparyāyanna śrutvā, dhvaṃsiṣyante | evaṃrupaṃ sūtrāntaṃ śrutvā, prahṛṣṭāḥ śraddhāṃ pratilapsyante śirasā cā- ( bhivandya, taṃ ) grahīṣyanti | teṣāṃ kulaputrakuladuhitṝṇāṃ rakṣaṇārthāya, maitreya, tena kālena tvayā'yamīdṛśaḥ sūtrāntaḥ sfaraṇīyaḥ |



"ime hi, maitreya, bodhisattvānāṃ dve mudre | katame dve ? nānāpadavyañjanaprasannasya mudrā gambhīreṇa dharmanayenātrastasya yathābhūtaṃ pratipannakasya mudrā ca | te, maitreya, bodhisattvānāṃ dve mudre | tato ye bodhisattvā nānāpadavyañjanaprasannāstatparāḥ, te hyādikarmikā acirabrahmacāriṇo veditavyāḥ | ye, maitreya, bodhisattvā asya gambhīrasyānupaliptasya sūtrāntasya yamakavyatyastāhārasya granthaṃ vā paṭalaṃ vā paṭhanti śṛṇavantyadhimucyante deśayanti, ( te ) hi cirabrahmacāriṇo veditavyāḥ |



"ādikarmikāstataḥ, maitreya, bodhisattvā dvābhyāṃ kāraṇābhyāmātmānaṃ vraṇayanti gambhīre ca dharme na nidhyāyanti | katame dve ? aśrutapūrva gambhīraṃ sūtrāntaṃ śrutvā, trastāśca saṃśayitā nānumodante | sa evamasmābhiraśrutapūrvaḥ kuta āgata iti ( pṛcchantastaṃ ) tyajanti | ye kulaputrā gambhīraṃ sūtrāntamudgṛhṇanti gambhīradharmabhājanabhūtāśca gambhīraṃ dharma deśayanti, tebhyo na sevanti cāsamāgamā na paryupāsate tāṃ ca na satkurvanti | antatasteṣvavarṇamapi niścārayanti | tābhyāṃ kāraṇābhyāmādikarmikabodhisattvā ātmānaṃ vraṇayanti gambhīre ca dharme nāvakalpayanti |



"tābhyāṃ dvābhyāṃ kāraṇābhyāṃ gambhīrādhimuktika bodhisattvā ātmānaṃ vraṇayanti cānutpattikadharmakṣāntinna labhante | katame dve ? ādikarmikānaciracaritān bodhisattvān avamanyante vimānayanti, na ( samā- ) dāpayanti na ( vi- ) varanti na deśayanti | gambhīre ( dharme )'lpaśraddhāḥ śikṣānna mānayanti, lokasya cāmiṣadānena na tu dharmadānena sattvānupakurvanti |

"maitreya, gambhīradhimuktikabodhisattvā ābhyāṃ kāraṇābhyāmātmānaṃ vraṇayanti cānutpattikadharmakṣānti śīghranna labhante" | evamāmantrayate sma |

bhagavantaṃ bodhisattvo maitreya etadavocat-"bhagavatā yathā subhāṣitam, bhagavan, ( tad ) āścaryam | sādhu, bhagavan | adyāgreṇa, bhagavan, imānatyayān ( vi- ) varjayeyam | ( yā ) tathāgatenāsaṃkhyeyakoṭinayutaśatasahasrebhyaḥ kalpebhyo'nuttarasamyaksaṃbodhiḥ samudānītā, imāmārakṣiṣyāmi dhārayiṣyāmi |

"( ye )'nāgate ( 'dhvani ) kulaputrā vā kuladuhitaro vā bhājanabhūtāḥ, tebhya īdṛśaṃ sūtrāntaṃ hastagataṃ kariṣyāmi | ( teṣāṃ ) smṛtimupasaṃhariṣyāmi yayemamevaṃrūpaṃ sutrāntam | adhimucyodgrahīṣyanti dhārayiṣyanti parpavāpsyanti viveśayanti likhiṣyanti parebhyaśca vistareṇa samprakāśayiṣyanti | tānahaṃ, bhagavan, prasthāpayiṣyāmi | (ye) bhagavan, tena samayenāsminevaṃrūpe sūtrānte'dhimucyante'bhiniviśanti ca, te hi, bhagavan, maitreyasya bodhisattvasyādhiṣṭhānenādhiṣṭhitā veditavyāḥ" |



atha bhagavān maitreyāya bodhisattvāya sādhukāramadāt-"sādhu, maitreya, sādhu | subhāṣitaṃ tatte vākyam | tathāgato'pi tatte subhāṣitamanumodayati" |



tatas (sarve) te bodhisattvā ekanirghoṣiṇaitadvākyamavocan-"vayamapi, bhagavan, tathāgate parinirvṛte, nānābuddhakṣetrebhya āgatāstathāgatasya buddhasyemāṃ bodhimupabṛṃhayiṣyāmaḥ | te'pi kulaputrā adhimokṣayiṣyanti" |



atha bhagavantaṃ caturmahārājikā (devā) apyetadavocan-"yeṣu yeṣu, bhagavan, grāmanagaramigamarāṣṭrarājadhānīṣvevaṃrupo dharmaparyāyaścarito deśitaḥ samprakāśitaḥ, teṣu teṣu, bhagavan, vayamapi caturmahārājikā ( devāḥ ) sabalavāhanaparivārā dharmaśravaṇārtham eṣyāmaḥ | teṣāṃ dharmabhāṇakānām ā yojanāparisāmantakādrakṣāṃ kariṣyāmo yathā na kaścitteṣāṃ dharmabhāṇakānāmavatāraprekṣyavatāragaveṣyavatāraṃ lapsyate" |



atha bhagavānāyuṣmantamānandametadavocat-"udgṛhṇīṣva tvam, ānanda, imaṃ dharmaparyāyaṃ, dhāraya pareṣāṃ ca vistareṇa samprakāśaya" | āha-"asmin dharmaparyāya udgṛhīte, ko nāmayaṃ bhagavan dharmaparyāyaḥ , kathaṃ cainaṃ dhārayāmi ?"

bhagavānāmantrayate sma-"tasmādānanda, imaṃ dharmaparyāyaṃ 'vimalakīrtinirdeśaṃ' vā 'yamakavyatyastābhinirhāraṃ' vā'py-'acintyavimokṣaparivartannāma' dharmaparyāyaṃ dhāraya" |

idamavocad bhagavān | āttamanā licchavirvimalakīrtirmajuśrīśca kumārabhūtaḥ sa cāyuṣmānānandaste ca bodhisattvāte ca mahāśrāvakāḥ sā ca sarvāvatī parṣatsadevamānuṣāsura gandharvaśca loko bhagavato bhāṣitamabhyanandanniti |

pūrvayogasya saddharmaparīnandanāyāśca parivartonāma dvādaśaḥ |



vimalakīrtinirdeśo nāma mahāyānasūtraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project