Digital Sanskrit Buddhist Canon

10 kṣayākṣayannāma dharmayautakam

Technical Details
10 kṣayākṣayannāma dharmayautakam



tena khalu punaḥ samaya āmrapālīvane bhagavatā dharme nirdiśyamāne, sa maṇḍalamāḍo vistīrṇo viśālo'bhūt ; sā parṣacca suvarṇavarṇa iva saṃniviṣṭā( 'bhūt) |

tataḥ āyuṣmānānando bhagavantametadavocat-"bhagavan, atredamāmrapālīvanaṃ vistīrṇaṃca viśālabhūtaṃ, sarvāvatī parṣadapi suvarṇavarṇe dṛśyate | kasya khalvidaṃ pūrvanimittaṃ ?" bhagavānavocat-"ānanda, idaṃ licchavivimalakīrtimaṃjuśrīkumārabhūtayoḥ prabhūtaparivāreṇa parivṛtayoḥ puraskṛtayostathāgatasamīpā'gamanapūrvanimittaṃ" |

atha licchavirvimalakīrtimaṃjuśrīkumārabhūtametadavocat-"maṃjuśrīḥ, ime mahāsattvā api namasyanti tathāgataṃ dṛśyamānāḥ, tasmāhvāvāṃ tathāgatasya samīpaṃ gamiṣyāvaḥ" | maṃjuśrīrāha--"kulaputra, gamiṣyāvo yasyedānīṃ kālaṃ manyase" |



tato licchavirvimalakīrtirevaṃrūpam ṛddhyabhisaṃskāramabhisaṃskaroti sma, yathā taissiṃhāsanaissākaṃ sarvāvatīṃ parṣadaṃ dakṣiṇapāṇau pratiṣṭhāpya, yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya, parṣadaṃ bhūmau pratiṣṭhāpayati sma | bhagavataḥ pādau śirasā'bhivandya, saptakṛtvaḥ pradakṣiṇīkṛtyaikānte'sthāt |

atha te'pi sugandhakūṭasya tathāgatasya buddhakṣetrādāgatā bodhisattvāḥ siṃhāsanebhyo'vatīrya, bhagavataḥ pādau śirasā'bhivandya, bhagavate kṛtāñjalibhūtā namaskurvanta ekānte'sthuḥ | sarve te'pi bodhisattvā mahāsattvāśca mahāśrāvakāśca siṃhāsanebhyo'vartīya, bhagavataḥ pādau śīrasā'bhivandya, ekānte 'sthuḥ | evameva sarve te śakrabrahmalokapāladevaputrā bhagavataḥ pādau śirasā'bhivandya, ekānte'sthuḥ |



tato bhagavān, tān bodhisattvān dharmakathayā saṃpraharṣayitvā, etadavocat--"kulaputrāḥ, svakasvakasiṃhāsaneṣu niṣīdata" | bhagavataitadukte, te nyaṣīdan |

atha bhagavāṃśāriputramāmantrayate sma--"śāriputra, bodhisattvānāṃ varasattvānāṃ vikurvaṇāni nanu tvayā dṛṣṭāni ?" āha-'dhruvaṃ, bhagavan, dṛṣṭāni" | bhagavānavocat-"tataste kīdṛśā saṃjñotpannā ?" āha-"dhruvaṃ, bhagavan tato me'cintyasaṃjñotpannā | teṣāṃ karaṇamevamacintya dṛṣṭaṃ, yathā cintātulanāgaṇanā aśakyāḥ" |

atha bhagavantamāyuṣmānānanda etadavocat--"bhagavan, apūrvaghrāto gandhaḥ śrūyamāṇaḥ, īdṛśo'sti kasya gandhaḥ ?" bhagavān avocat-"ānanda, te bodhisattvāḥ kāyasya sarvaromakūpebhya (idṛśaṃ) gandhaṃ niḥśvasanti" | śāriputro'pyāha-"āyuṣmanānanda, asmatkāyasya sarvaromakūpebhyo'pīdṛśo gandho niścarati" | āha- "kuto gandha āgataḥ ?" āha-"ayaṃ licchavirvimalakīrtiḥ sugandhakūṭasya tathāgatasya sarvagandhasugandhālokadhātorbuddhatrādbhojanamādatte sma | paribhuktvā, sarveṣāṃ, kāyādīdṛśo gandho niścarati" |

tata āyuṣmānānando licchavi vimalakīrtimetadavocat-"ayaṃ gandhaḥ kiyacciramāviṣkaraṇamāyāti ?" āha-"yāvadannamajīrṇam |

ānanda āha-"kiyacciracaritaṃ tadannaṃ jīrṇa bhaviṣyati ?" āha-"saptāharātrāntare jīrṇa bhaviṣyati | tato'pi yāvatsaptāhamevabhojaḥ parisfuṭaṃ bhaviṣyati | ajīrṇe'pi ( bhojane ), na kācit pīḍā jāyate |



"yaiśca bhadanta ānanda bhikṣubhiranavakrāntaniyāmairetadbhojanaṃ bhuktam , teṣāmevāvakrāntaniyāmānāṃ pariṇaṃsyati | yairavakrāntaniyāmairetadbhojanaṃ bhuktaṃ, yāvatte'parimuktacittāḥ" ( teṣān- ) na pariṇaṃsyati | yairanutpāditabodhircittaiḥ sattvai paribhuktam|' teṣāmutpāditabodhicittānāṃ pariṇaṃsyati | yairutpāditabodhicittairbhuktam ' teṣāṃ nāpratilabdhakṣāntikānāṃ pariṇaṃsyati | yaiḥ pratilabdhakṣāntikairbhuktam , teṣāmekajātipratibaddhānāṃ pariṇaṃsyati |



"bhadantānanda,tadyathāpi nāmasarannāma bhaiṣajyamudare'vatīrya, yāvat sarvāṇi viṣāṇyanapagatāni, (tāvan-) na pariṇaṃsyati; tadbhaiṣajyaṃ paścāt pariṇaṃsyati | evameva, bhadantānanda, yāvat sarvakleśaviṣāṇyanapagatāni, tadbhojananna pariṇaṃsyati | tadbhojanaṃ paścāt kevalaṃ pariṇaṃsyati |"

tata āyuṣmānānando bhagavantametadavocat--"idam, bhagavan, bhojanaṃ hi buddhakārya karoti" | āmantrayate sma-"tat tathā, ānanda; yathā vadasi, tat tatheti |



"saṃvidyante, ānanda, buddhakṣetrāṇi, yeṣu bodhisattvā buddhakārya kurvanti; saṃvidyante buddhakṣetrāṇi, yeṣu prabhayā buddhakārya kṛtaṃ, ..... yeṣu bodhivṛkṣeṇa... , .....tathāgatalakṣaṇarūpadarśanena....,..... ......cīvareṇa....., bhojyena....... , .... jalena..... , ...... udyānena......, ..... vimānena..... , .... kūṭāgāreṇa buddhakārya kṛtaṃ; saṃvidyante ca ānanda, buddhakṣetrāṇi, yeṣu nirmāṇena buddhakārya kṛtaṃ | ānanda, saṃvidyante punarbuddhakṣetrāṇi, ( yeṣv ) ākāśena buddhakārya kṛtaṃ | evamevā'kāśāntarīkṣaṃ buddhakārya kṛtaṃ | anena te sattvā vaineyikā bhavanti" |

"evameva, ānanda, svapnapratibimbodakacandrapratiśrutkāmāyāmarīcyudāharaṇākṣaraniruktidarśanena tebhyaḥ sattvebhyo buddhakārya kṛtaṃ | saṃvidyante'pi buddhakṣetrāṇi, yeṣvakṣaravijñaptyā buddhakārya kṛtaṃ | ānanda, yatrāvacanānabhilāpānidarśanānudāhāreṇa tebhyaḥ sattvebhyo buddhakārya kṛtaṃ, (tatra) evaṃ pariśuddhabuddhakṣetrāṇi saṃvidyante |



"bhagavatām, ānanda buddhānām īryāpathopabhogaparibhogena sattvadamanārthamakṛtabuddhakārya kiñcinnāsti | ānanda, taiścaturbhirmāraiśca caturaśītīśatasahasraiśca kleśamukhaiḥ, (yaiḥ) sattvāḥ saṃkliṣṭāḥ, sarvaistairbuddhā bhagavanto buddhakārya kurvanti |



"idaṃ hyānanda, sarvabuddhadharmamukhapraveśo nāma dharmamukham | te'smin dharmamukhe praviṣṭā bodhisattvāḥ sarvodāraguṇavyūhānvitabuddhakṣetreṣu na ca dīnā vottamā vā | sarvodāraguṇavyūhānvitabuddhakṣetreṣu ( te ), na codagrā vā garvitā vā, tathāgateṣu pratimānam utpādayanti | bhagavanto buddhā ( yathā ) sarvadharmasamatā'dhigatāḥ sattvaparipācanārthāya nānāprakārabuddhakṣetrāṇi darśayanti, tadāścaryam |



"ānanda, tadyathāpi nāma buddhakṣetrāṇāṃ guṇā anyo'nyaṃ nānāvidhāḥ, ki tu kriyāmārgeṇa prasāritabuddhakṣetrāṇyākāśaṃc ābhinnāni | evameva, ānanda, tathāgatānāṃ rūpakāyā nānāvidhāḥ, paraṃ tu tathāgatānāmasaṃgajñānaṃ hyābhinnam |



"ānanda, sarvabuddhānāṃ rūpavarṇatejaḥ kāyalakṣaṇābhijātaśīlasamādhiprajñāvimuktijñānadarśanabalavaiśāradyā-('veṇika-) buddhadharmamahāmaitrīmahākaruṇāhitābhiprāyeryāpathacaryāmārgā'yuṣpramāṇadharmadeśanāsattvaparipācanasattvavimocana-( buddha- )kṣetrapariśodhanāni sarvabuddhadharmapariniṣpanne samāni | atas ( tathāgatāḥ ) samyaksaṃbuddha ityucyante, (ucyante) tathāgatā buddhā iti |



"sukhamavagantum , ānanda, teṣāṃ trayāṇāṃ vākyānāṃ yadarthavyāsaśca vacanavibhajanaṃ, tanna sukaram , yadyapyāyuṣpramāṇante kalpasaṃnihitaṃ (syāt) | (ye) trisāhasra ( mahāsāhasralokadhātv - ) antarbhūtāḥ sattvāḥ ( syuḥ ), tvamivā'nando bahuśrutānāṃ smṛtidhāraṇīprāptānāmagratāṃ prāptāḥ, sarve ta ānandapratirūpakasattvāḥ kalpamapi darśyamānāsteṣāṃ trayāṇāṃ vākyānāṃ--'samyaksaṃbuddhaḥ, tathāgataḥ, buddha, iti-niyatārtham avagantumasamarthāḥ | tathā hyānanda, buddhabodhirapramāṇā, acintye tathāgatānāṃ prajñā pratibhānañca" |



atha bhagavantamāyuṣmānānanda etatvocat--"bhagavan, adyāgreṇa 'bahuśrutānām agryo'ham' iti na pratijānāmi " | bhagavānavocat--"dainyam, ānanda, motpādaya | tat kasya hetoḥ ? śrāvakeṣu, na kintu bodhisattveṣu, tvāṃ samanvāhṛtya, 'bahuśrutānāmagryo ('sī-)' tyākhyātam mayā | ānanda, bodhisattv ekṣaṇaṃ tu nikṣipa; te hi paṇḍitaiḥ pramāṇagrāhyāḥ | sarvasamudrāṇām , ānanda, gambhīratāṃ pramātuṃ śakyam, paraṃ tu bodhisattvānāṃ prajñājñānasmṛtidhāraṇīpratibhānagambhīratāṃ pramātunna śakyam |



"ānanda, upekṣā'stu te bodhisattvacaryāsu | tat kasya hetoḥ ? (yaḥ), ānanda, anena licchavirvimalakīrtinaikapūrvāhṇe darśito vyūhaḥ, sarva ṛddhiprāptaśrāvakāśca pratyekabuddhāḥ kalpānāmapi śatasahasrakoṭīḥ sarvarddhinirmāṇaprātihāryaiḥ ( taṃ ) darśayitunna śaknuvanti |"



tatassarve te tathāgatasya sugandhakūṭasya buddhakṣetrādāgatāḥ pragṛhītāñjalibodhisattvāstathāgatamabhivanditvā, etadvacanamavocan--"bhagavan, vayamatrāsmin buddhakṣetra avaropitahīnasaṃjñāmanasikārān prahātumicchāmaḥ | tat kasya hetoḥ ? bhagavatāṃ buddhānām, bhagavan, buddhaviṣay opāyakauśalyamacintyam | te sarvasattvaparipācanārtha yathā kāmaḥ, tathā tathā kṣetravyūhān deśayanti | asmabhyam, asmatsarvagandhasugandhālokadhātuṃ gatvā, bhagavān bhagavadanusmṛtyāvahadharmayautakaṃ dadātu" | etadavocan |

bhagavānāmantryate sma--"kulaputrāḥ, asti kṣayākṣayannāma bodhisattvavimokṣaḥ | tasmin yuṣmābhiḥ śikṣitavyam | sa katamaḥ ? kṣayo nāma hi saṃskṛtam, asaṃskṛtam hyakṣayaḥ | tasmin bodhisattvena saṃskṛtanna kṣapayitavyam, asaṃskṛte na sthātavyam |



"tasmin saṃskṛtākṣayo hi tadyathā-mahāmaitryavināśaḥ, mahākaruṇā'nutsarjanam, adhyāśayasaṃviveśitasya sarvajñacittasyāsampramoṣaḥ, sattvaparipācane'khedaḥ, saṃgrahavastūnāmanutsargaḥ, saddharmaparigrahārtha kāyajivitotsargaḥ, kuśalamūleṣvasaṃtuṣṭiḥ, pariṇāmanākauśalye niyojanam , dharmaparyeṣaṇāyāmakausīdyam, dharmadeśanāyāmācāryamuṣṭayakaraṇam , tathāgatadarśanapūjā'rthodyogaḥ, saṃcintyopapattyā'trāsaḥ., saṃpattyāṃ ca vipattyāmanunnatiranavanatā, aśikṣiteṣvanatimanyanā ca śikṣiteṣu śastarīva priyacintā, sfītakleśeṣu yoniśa upasaṃhāraḥ, viveka āramaśca tasminaśleṣaḥ, svasukha anassaktiścā'saktiḥ parasukhe, dhyānasamādhisamapattiṣvavīcisaṃjñā, saṃsāra udyānanirvāṇasaṃjñā, yācakeṣu kalyāṇamitrasaṃjñā, sarvasvaparityāge sarvajñatāpūraṇasaṃjñā, duḥśīleṣu guptisaṃjñā, pāramitāsu mātṛpitṛsaṃjñā, bodhipakṣyadharmeṣu svāmisevāsaṃjñā sarvakuśalamūlasaṃcayenāsantuṣṭiśca sarvabuddhakṣetra guṇaiḥ svakṣetraniṣpādanā, lakṣaṇānuvyañjanaparipūraṇārtham anargaḍayajñavisarjanam, sarvapāpākaraṇena kāyavākcittālaṅkāraḥ, kāyavākcittapariśuddhyā'saṃkhyeyakalpān saṃsaraṇam, cittaparākrameṇāpramāṇabuddhaguṇaśravaṇe'navalīnatā, kleśaśatrunigrahāya tīkṣṇaprajñāśastradhāraṇam, sarvasattvabhāraharaṇāya skandhadhātvāyatanā'jñā, mārasenāṃ hantuṃ vīryyajvalanam, niradhimānatāyai jñānaiṣaṇā, dharmodgrahaṇārtham alpecchatā ca santuṣṭiḥ, sarvalokasantoṣaṇāya sarvalokadharmāsaṃbhedaḥ, lokena saha sāmagrīkaraṇārtha sarveryāpathāvināśaḥ, sarvakriyāsamprakāśanāyābhijñopasaṃhāraḥ, sarvaśrutadhāraṇāya dhāraṇīsmṛtijñānāni, sarvasattvasaṃśayacchedanāyendriyavarāvarajñānam, dharmadeśanāyā apratihatādhiṣṭhānam, pratibhānaprāptisulābhenāpratihatapratibhānam, kuśalakarmapathapariśuddhyā devamanuṣyasampattyāsvādanam caturapramāṇaprabhāvanayā brahmamārgapratiṣṭhāpanam , dharmadeśanā'bhyarthanayā cānumodanāsādhukāreṇa buddhasvarapratilabhbhaḥ, kāyavāgmanaḥ saṃvareṇa viśeṣagāmitayā ca sarvadharmāśleṣeṇa buddheryāpathapratilambhaḥ, bodhisattvasaṃghasaṃgraheṇa mahāyānāvatāraṇatā, sarvaguṇāvipraṇāśenāpramādaḥ | kulaputrāḥ, (yo) bodhisattva evaṃ hi dharmābhiyuktaḥ, (sa) bodhisattvaḥ saṃskṛtanna kṣapayanti |



"kim asaṃskṛte'sthānam ? yadā śūnyatāyāṃ vyantīkaraṇam, śūnyatāsākṣātkaraṇantu nāsti; animittavyantīkaraṇam, paraṃ tvanimittasākṣātkaraṇannāsti; apraṇihitavyantīkaraṇam, ki tvapraṇihitasākṣātkaraṇannāsti; anabhisaṃskāravyantī-karaṇam , anabhisaṃskārasākṣātkaraṇantu nāsti |



"anityatāpratyavekṣā, paraṃ tu kuśalamūlāsantuṣṭiḥ; duḥkhapratyavekṣā, kiṃ tu saṃcintyopapattiḥ; nairātmyapratyavekṣā, ātmaparityāgastu nāsti |



"śāntipratyavekṣā, paraṃ tūpaśamānutthāpanam; vivekapratyavekṣā, ki tu kāyacittenautsukyam; anālayapratyavekṣā, api tu śucidharmālayapratikṣepo nāsti; anutpādapratyavekṣā, sattvānāṃ tu bhārādānadhāraṇam; anāsravapratyavekṣā, paraṃ tu saṃsāraprabandhotthāpanakaraṇam ; apracārapratyavekṣā, sattvaparipācanārtha pracārotpādaḥ ; nairātmyapratyavekṣā, api tu sattvamahākaruṇā'nutsargaḥ; aprarohaṇapratyavekṣā, api tu khalu punaḥ śrāvakaniyatyapātaḥ |



"(sarvadharmeṣu ) tucchariktaniḥsārāsvāmikāniketapratyavekṣā, paraṃ tvatucchapuṇye cāriktajñāne ca paripurṇasaṃkalp ( eṣu ) ca svayambhūjñānābhiṣeke ca svayambhūjñānābhiyoge ca nītārthabuddhagotre pratiṣṭhā |



kulaputrāḥ, evaṃ hi tādṛśadharmādhimuktabodhisattvo'saṃskṛte na tiṣṭhati, saṃskṛtañcāpi na kṣapayati |



punaraparaṃ, kulaputrāḥ, bodhisattvaḥ puṇyasambhārasya samabhinirhārārtham asaṃskṛte na tiṣṭhati, jñānasambhārasamabhinirhārārtha saṃskṛtanna kṣapayati |

mahāmaitrī samanvāgataḥ ( so )'saṃskṛte na tiṣṭhati, mahākaruṇāsamanvāgataḥ (sa) saṃskṛtanna kṣapayati |



"sattvaparipācanārthāya (so)'saṃskṛte na tiṣṭhati, buddhadharmādhimuktikāraṇāt (sa) saṃskṛtanna kṣapayati | buddhalakṣaṇaparipūraṇārtham asaṃskṛte na tiṣṭhati, sarvajñajñānaparipūraṇārtha saṃskṛtanna kṣapayati | upāyakauśalyakāraṇādasaṃskṛte na tiṣṭhati, prajñāsuniścitaḥ (sa) saṃskṛtanna kṣapayati | buddhakṣetrapariśodhanārthamasaṃskṛte na tiṣṭhati, buddhādhiṣṭhānakāraṇāt saṃskṛtanna kṣapayati | sattvārthānubhavakāraṇādasaṃskṛte na tiṣṭhati, dharmārtha samprakāśanakāraṇāt saṃskṛtanna kṣapayati |



"kuśalamūlasaṃcayārthāyāsaṃskṛte na tiṣṭhati, kuśalamūlavāsanākāraṇāt saṃskṛtanna kṣapayati | praṇidhānaparipūraṇārthamasaṃskṛte na tiṣṭhati, apraṇihitakāraṇāt saṃskṛtanna kṣapayati | āśayapariśuddhikāraṇādasaṃskṛte na tiṣṭhati, adhyāśayapariśuddhikāraṇāt saṃskṛtanna kṣapayati | pañcabhijñāvikrīḍanatākāraṇād asaṃskṛte na tiṣṭhati, buddhajñānasya ṣaḍabhijñā'rthāya saṃskṛtanna kṣapayayi |



"pāramitāsaṃcayaparipūraṇārtham asaṃskṛte na tiṣṭhati, kālaparipūrikāraṇāt saṃskṛtanna kṣapayati | dharmadhanasaṃgrahārthamasaṃskṛte na tiṣṭhati, prādeśikadharmāspṛhaṇatākāraṇāt saṃskṛtanna kṣapayati | dharmabhaiṣajyasaṃgrahārthamasaṃskṛte na tiṣṭhati, yathāyogaṃ dharmabhaiṣajyaprayogārthāya saṃskṛtanna kṣapayati |



"pratijñādhairyārthāyāsaṃskṛte na tiṣṭhati; pratijñāhānyāḥ paścāt (yathā) aghigaccheta, (sa) saṃskṛtanna kṣapayati | sarva dharmauṣadhyādhānārthāyāsaṃskṛte na tiṣṭhati, evam mṛdudharmauṣadhaprayogārtha saṃskṛtanna kṣapayati | sa sarvakleśarogaparijñānakāraṇādasaṃskṛte na tiṣṭhati, sarvarogasaṃśamanārtha saṃskṛtakṣayannecchati | kulaputrāḥ, ityevaṃ bodhisattvaḥ saṃskṛtanna kṣapayati cāsaṃskṛte na tiṣṭhati | sa hi bodhisattvānāṃ kṣayākṣayannāma vimokṣaḥ | tasmin, satpuruṣāḥ, yuṣmābhirapi yogaḥ karaṇīyaḥ" |



atha te bodhisattvāḥ, imamupadeśaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ, bhagavatpūjanārthaca tebhyo bodhisattvebhyaścāsmai dharmaparyāyāya pūjanārthaṃ|, sarvamimaṃ trisāhasramahāsāhasralokadhātuṃ sarvānekacūrṇagandhadhūpapuṣṣairjānumātram ācchādayanti sma | bhagavataḥ parṣanmaṇḍalamabhikīrya, bhagavataḥ pādau śirasābhivandya, bhagavate triḥpradakṣiṇīkṛtya, udānamudānayāmāsuḥ | tatas ( te )'smādbuddhakṣetrādantarhitā ekakṣaṇalavamuhūrtena tasyāṃ sarvagandhasugandhāyāṃ lokadhātvānnyaṣīdan |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project