Digital Sanskrit Buddhist Canon

8 advayadharmamukhapraveśaḥ

Technical Details
8 advayadharmamukhapraveśaḥ



atha licchavirvimalakīrtistān bodhisattvānetadavocat-"satpuruṣāḥ, kimasti bodhisattvānāmadvayadharmamukhapraveśaḥ ? astu svabhidhānam" |

dharmavikurvaṇo nāma bodhisattvastatra tasmin saṃnipāta etadavocat- "kulaputra, utpādabhaṅgau hi dvayam ; yadanutpannamajātam tasmin kaścidbhaṅgo nāsti | anutpattikadharmakṣānti prāptirasyadvayapraveśaḥ" |

bodhisattvaḥ śrīgupto'bhāṣata-" 'ahañca mame' -ti tadhi dvayam | ātmasamāropābhāve mama ( bhāvo ) nāsti | yaḥ samāropābhāvaḥ, sa hyadvayapraveśaḥ" |

bodhisattvaḥ śrīkūṭo'bravīt-"saṃkliṣṭañca vyavadānannāma te dvayam | saṃkliṣṭaparijñāne vyavadānamanyanā nāsti | sarvamanyanāsūnmūlanānugatimārgaḥ so'dvayapraveśaḥ" |

bodhisattvo bhadrajyotirāha- "calaśca manyanā tau hi dvayam | yo'calaḥ, ( tat- ) manyanā'karaṇam , amanasikāro'nadhikāraḥ | adhikāraviprayogaḥ so'dvayapraveśaḥ" |

bodhisattvaḥ subāhuravocat-"bodhicittaṃ ca śrāvakacittannāma-te hi dvayam | yanmāyācittasamadarśanaṃ tanna ca bodhicittanna ca śrāvakacittam | yā cittasya samalakṣaṇatā, sā hyadvayapraveśaḥ" |

bodhisattvo'nibhiṣa āha-"ādānañcānādānaṃ, te dvayam | yadanupādānaṃ, tannopalabhyate | yannopalabhyate, tasmin kalpanā'pakarṣaṇākaraṇam | sarvadharmākaraṇamanācāraḥ, sa hyadvayapraveśaḥ" |

bodhisattvaḥ sunetro 'vocat-"ekalakṣaṇatvañcālakṣaṇatvannāma, te dvayam | yat kalpanā'karaṇaṃ saṅkalpākaraṇam , ( tad ) ekalakṣaṇatvālakṣaṇatvākaraṇam | yo lakṣaṇāvilakṣaṇe samalakṣaṇatāpraveśaḥ, so'dvayapraveśaḥ" |

bodhisattvastiṣyo'bravīt-"kuśalākudhalam iti, te dvayam | yat kuśalākuśalānutthāpanam , nimittānimittayoradvayāvabodhaḥ, ( tad- ) advayapraveśaḥ" |

bodhisattvaḥ siho'bhāṣata-"sāvadyañcānavadyamiti, te dvayam | yat prabhedajñānabajreṇābandhanāniḥsaraṇaṃ, tadadvayapraveśaḥ" |

bodhisattvaḥ sihamatiravocat-"idaṃ sāsravam, idamanāsravamiti-te hi dvayam | yat samatādharmaprāptyā''sravānāstravasaṃjñā'karaṇañcasaṃjñā'bhāvaḥ, ( yaḥ ) samatāyāṃ na ca samatāprāptir na ca saṃjñāgranthiḥ, ya evamavatāraḥ, tadadvayapraveśaḥ" |

bodhisattvaḥ sukhādhimukto'bhāṣata-"idaṃ hi sukham idaṃ sukhannāstīti-te dvayam | suviśuddhajñānataḥ sarvasaṃkhyāvigatā cākāśasamāliptā buddhiḥ, sā'dvayapraveśaḥ" |

bodhisattvo nārāyaṇo'bravīt-"idaṃ hi laukikam, idaṃ lokottaramiti te dvayam | yā lokasya svabhāvaśūnyatā, tasyāṃ kiñcidapyuttaraṇannāsti, avatāro nāsti, na cādhigati rna cānadhigatiḥ | yasyānuttaraṇam anavatāro'nadhigatiścānadhigatyabhāvaḥ, tadhyadvayapraveśaḥ" |

bodhisattvo vinayamatirāha "saṃsāraśca nirvāṇamiti-te dvayam | saṃsārasvabhāvadarśanena saṃsāraśca parinirvāṇanna staḥ | yadevaṃ jñātaṃ, tadadvayapraveśaḥ" |

bodhisatttvaḥ pratyakṣadarśano'vocat-"kṣayākṣayau nāma-tau dvayam | kṣayohi sukṣīṇaḥ | yaḥ sukṣīṇastasminna ( kiñcit ) kṣapayitavyam ; ato'kṣaya ucyate | yo'kṣayaḥ sa kṣaṇikaśca, kṣaṇike kṣayo nāsti | tadevanamupraviṣṭam advayadharmadvārāvagāho nāma" |

bodhisattvaḥ samantagupto'brabīt-"ātmanairātbhyamiti-te dvayam | ātmabhāve'nupalabhyamāne, kiṃ nairātmyaṃ kuryāt ? ( tat- ) tayoḥ svabhāvadarśanenādvayam advayapraveśaḥ" |

bodhisattvo vidyuddevo'bhāṣata-"vidyā'vidye 'ti-te dvayam | avidyāyāḥ svabhāva iva, tathaiva vidyā'pi | yā'vidyā bhavati, sā'vyākṛtā, asaṃkhyeyā, saṃjñāpathātikrāntā | asyāṃ yo'bhisamayaḥ, so'dvayapraveśaḥ" |

bodhisattvaḥ priyadarśana āha-"rūpaṃ khalu śūnyam | rupannāśanena na śūnyam, api kho pana rūpasvabhāvaḥ śūnyaḥ | evameva vedanāsaṃjñāsaṃskāravijñānaṃ ( -ca ) śūnyate 'ti-te dvayam | vijñānaṃ khalu śūnyatā | vijñānannāśanena na śūnyam, api kho pana vijñānasvabhāvaḥ śūnyaḥ | yo'smin pañcopādānaskandhe ( ṣv ) evameva jānāti , evaṃ jñānena vijñaḥ, so'dvaye praviśati" |

bodhisattvaḥ prabhāketuravocat-"caturdhātuno'nyatrākāśadhāturanya iti-te dvayam | caturdhātu punarākāśasvabhāvam | pūrvānto'pyākāśasvabhāvaḥ | aparāntaścākāśasvabhāvaḥ | evameva pratyutpannam | yat tathā dhātvavatārajñānam, tadadvayapraveśaḥ" |

bodhisattvo'gramatirabhāṣata-"cakṣuśca rūpannāma-te dvayam | ye cakṣuḥparijñānena rūpe'lobho 'dveṣo'mohaḥ tadhi śāntirnāma | evameva śrotraśabdo, ghrāṇagandhau, jihvārasau, kāyaspraṣṭavye, manodharmau-te dvayam | ye ca manaḥ parijñānāddharme ( -ṣv ) alobho'dveṣo'moohaḥ-tadhi śāntirnāma | evaṃ śāntivihāro'dvayapraveśaḥ" |

bodhisattvo'kṣayamatirāha-"dānasarvajñatāpariṇāmane-te dvayam | dānasvabhāvaḥ sarvajñatā | sarvajñatāsvabhāvaḥ pariṇāmanā | evameva śīlakṣāntivīryadhyānaprajñāsarvajñatāpariṇāmane-te dvayam | sarvajñatā hi ( śīlakṣāntivīryadhyāna-) prajñāsvabhāvaḥ; pariṇāmanā ca sarvajñatāsvabhāvaḥ | tasmin ekanaye'vatāraḥ, so'dvayapraveśaḥ" |

bodhisattvo gambhīramatirabhāṣata-"śūnyatāyā anyatrānimittāpraṇihitamapyanyamiti-te dvayam | yacchūnyama, tasminna kiñcinnimittam | animitte'praṇihitam | apraṇihite cittamānovijñānāsañcāraḥ | yat sarvavimokṣamukheṣu draṣṭavyameka vimokṣamukhaṃ, tadadvayamukhapraveśaḥ" |

bodhisattvaḥ śāntendriyo'bravīt-"buddhadharmasaṅghā iti-te dvayam | buddhasya svabhāvo hi dharmaḥ, dharmasya ca svabhāvaḥ saṅgha | sarve te punarasaṃskṛtāḥ | asaṃskṛtaṃ hyākāśa ( samam ) sarvadharmanaya ākāśatulyaḥ | yadevamanugamanaṃ, tadhyadvayapraveśaḥ" |

bodhisattvo'pratihatekṣaṇo'bhāṣata-"satkāyaśca satkāyanirodha iti-tau dvayam | satkāya eva nirodhaḥ | tat kasya hetoḥ ? satkāyadṛṣṭyanutpāde'sati yat tathā dṛṣṭayā 'satkāya' iti vā 'satkāyanirodha' iti tadkalpyam ; akalpyaṃ nirvikalpam | atyantākalpanayā nirodhasvabhāvo bhavati | asambhavo'vināśas-so'dvayapraveśaḥ" |

bodhisattvaḥ subinīto'vocat-"kāyavākcittasaṃvaro nāma tadadvayam | tat kasya hetoḥ ? ime dharmā anabhisaṃskāralakṣaṇāḥ | tat kāyānabhisaṃskāraṃ, tallakṣaṇe'pi vāganabisaṃskārañca cittānabhisaṃskāram | tat sarvadharmānabhisaṃskāraṃ, taditi jñātavyamanuveditavyam | tat tadanabhisaṃskārajñānam, tadhyadvayapraveśaḥ" |

bodhisattvaḥ puṇyakṣetra āha-"puṇyāpuṇyānijyābhusaṃskārābhisaṃskāraṇate 'ti - te dvayam | yat puṇyāpuṇyānizyānabhisaṃskāram , tadadvayam | puṇyāpuṇyānijyābhisaṃskārāṇāṃ svalakṣaṇaṃ śūnyatā | tasyā puṇyaṃ vāpuṇyaṃ vā'nijyaṃ vā na bhavanti | abhisaṃskaraṇatā'pi ca na bhavati ya evamanabhinirhāraḥ, sa hyadvayapraveśaḥ" |

bodhisattvaḥ padmavyūho'brabīt--"ātmaparyutthānādutpādaḥ, tadhi dvayam | ātmaparijñā dvayānutthāpanam | tathā'dvayasthāne'vijñaptikenāvijñāptikam-tadhyadvayapraveśaḥ" |

bodhisattvaḥ śrīgarbho'bhāṣata "upalambhena prabhedaḥ-taddvayam | yo'nupalambhas-taddvayam | tato yāvanupādānanotsargau, tadhyadvayapraveśaḥ" |

bodhisattvaścandrottaro'bravīt--"andhakārā'lokāviti-tau dvayam | andhakārā'lokābhāvaḥ-tadadvayam | tat kasya hotoḥ ? evaṃ nirodhasamāpanne na cāndhakāro na cā'lokaḥ | sarvadharmalakṣaṇatvaṃ tathaivāpi | yo'syāṃ samatāyāmavatāraḥ, so'dvayapraveśaḥ" |

bodhisattvo ratnamudrāhasto'vocat--"nirvāṇabhiratiśca saṃsārāratis-te dvayam | ye nirvāṇānabhiratiśca saṃsāranaratis-te'dvayam | tat kasya hetoḥ ? yad bandhanānniḥsaraṇamākhyāyate, ki tu yadatyantato'bandhanam, tanmokṣaṃ kuto gaveṣī ? ( yad ) abandhanāniḥsaraṇayorbhikṣuṇā ratyaratī na labhyete, na tadhyadvayapraveśaḥ" |

bodhisattvo ratnakūṭarāja āha--"mārgakumārgāviti-tau dvayam | mārgāvagāhe kumārgānācāraḥ | anācārasthānam mārgasaṃjñā vā'bhūtamārgasaṃjñā ( vā ) na bhavati | saṃjñāparijñā hi matidvayānavatāraḥ | so'dvayapraveśaḥ" |

bodhisattvaḥ satyarato'bhāṣata --"satyamṛṣe nāma te dvayam | yadi satyadarśanena satyatā'(pi) na samanudṛśyate,mithyādṛṣṭiḥ kuto dṛśyate ? tat kasya hetoḥ? māṃsacakṣuṣā na dṛśyate, dṛśyate prajñācakṣuṣā adarśanena yathā'vidarśanā, tathā ( hi ) dṛśyate | yatra na ca darśananna ca vidarśanā taddvayapraveśaḥ" |

tathaiva te bodhisattvāḥ svakasvakanirdeśaṃ deśayitvāḥ, maṃjuśrīkumārabhūtadametavocan--"maṃjuśrīḥ, bodhisattvosyādvayapraveśaḥ kim ?"

maṃjuśrīrabravīt--"satpuruṣāḥ, yadyapi sarvairyuṣmābhiḥ subhāṣitam , sarva tad yuṣmābhiruktaṃ hi dvayam | sthāpayitvaikopadeśam ( api ), ( yad ) anabhilāpyam, abhāṣyam , anuktam, anavaghoṣyam , avyapadeśyam, prajñaptirahitam tadhyadvayapraveśaḥ" |

tato maṃjuśrīkumārabhūto licchavi vimalakīrtimetad avocat--"asmābhiḥ svakasvakanirdeśe vyākhyāte, kulaputra, tvamapyadvayadharmamukhanirdeśāya svabhidhānaṃ kuru" |

atha licchavirvimalakīrtistūṣṇībhūto'bhūta |

tato maṃjuśrīkumārabhūto licchavivimalakīrtaye sādhukāram adāt-"sādhu, sādhu, kulaputra | ayaṃ hi bodhisattvānām advayapraveśaḥ | tasmin akṣaravacanavijñaptipracāro nāsti" |

asmin nirdeśe deśite, bodhisattvānām pañcasahasreṇādvayadharmamukhapraveśenānutpattikadharmakṣāntiḥ pratilabdhā |



advayadharmamukhapraveśasya parivarto'stamaḥ
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project