Digital Sanskrit Buddhist Canon

7 tathāgatagotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ७ तथागतगोत्रम्‌
7 tathāgatagotram



tato maṃjuśrīkumārabhūto licchavi vimalakīrtimetadavocat-"kulaputra, atha katham bodhisattvo buddhadharmeṣu gati gacchati ?" āha-'maṃjuśrīḥ; yadā bodhisattvo'gati gacchati tadā bodhisattvo buddhadharmeṣu gati gacchati" | abravīt-"bodhisattvasya āgatigamanaṃ kim ?"

āha-"yadā ( bodhisattvaḥ ) paṃcānantarīyāṇāṃ gatigāmī, vyāpādavihiṃsāpradveṣo'pi na bhaviṣyanti | narakagatigāmī ( saḥ), paraṃ tu sarvakleśavirajāḥ | tiryaggatigāmī tu ( sa ) maurkhyāndhakārāpagataḥ | ( so )'suragatigāmi ca mānamadadarpavigataḥ ; yamalokagatigāmī sarvapuṇyajñānasaṃbhāropāttavān ; anijyā'rūpyagatigāmī, paraṃ tu tadgatinna samavakramati |

"(sa) rāgagatigāmi ca sarvakāmasaṃbhogavīratarāgaḥ ; dveṣagatigāmī sarva sattvāpratihataḥ ; mohagatigāmī sarvadharmeṣu prajñānidhyapticittasamarpitaḥ |

"mātsaryagatigāmī kāyajīvitanirapekṣaḥ ( sa ) ādhyātmikabāhyāni vastū(-ny-) utsṛjati | duḥśīlagatigāmī, paraṃ tvalpāvadye'pi bhayadarśī ( sa ) sarvadhūtaguṇasaṃlekheṣu santiṣṭhate; vyāpādakhilapratighagatigāmī cātyantāvyāpanno maitrīvihārī; kausīdyagatigāmi cāpratiprasrabdho vīryamārabhamāṇaḥ sarvakuśalamūlaparyeṣaṇābhiyukto bhavati | indriyavyabhicāragatigāmi svabhāvasamāpanno'moghadhyānaḥ, dauṣprajñagatigāmī prajñāpāramitāgatimupasaṃkramya, ( sa ) sarvalaukikalokottaraśāstrapaṇḍitaḥ |

"kuhanalapanākāragatigāmī ca sandhyābhāṣyeṣu kuśalaḥ (sa) upāyakauśalyacaryāniryātaḥ; mānagati darśayan (sa) sarva lokasetuvedikā bhavati, kleśagatigāmī, paraṃ tvatyantasaṃkleśarahitaḥ svabhāvapariśuddhaḥ |

"māragatigāmī ca sarvabuddhadharmeṣvaparapraṇeyaḥ; śrāvakagatigāmi (sa) sattvāṃstvaśrutadharma śrāvayati, pratyekabuddhagatigāmī sarvasattvaparipācanārthammahākaruṇādutpannaḥ, daridragatigāmī tvakṣayaparibhogaratnapāṇiḥ ; upahatendriyagatigāmi ( sa ) tvabhirūpo lakṣaṇasamalaṃkṛtaḥ, hīnakulīnagatigāmī puṇyajñānasaṃcayena tathāgatavaṃśāt prajāyate ; durbaladurvarṇamandagatigāmī darśanīyo nārāyaṇapratirūpakakāyalābhī |

"sarvasattvebhya āturaduḥkhacaryā deśayamāno maraṇabhayasamatikrānttas( sa ) sumārita( bhayaḥ ); paribhogagatigāmī sarvāṇveṣaṇarahito'nityatāsaṃjñāyām bahupratyavekṣaṇaḥ, bodhisattvo-'ntaḥpurānekarasān deśayamānaḥ ki tu vivekacārī kāmakardamottīrṇaḥ | dhātvāyatanagatigāmī(sa) dhāraṇīipratilabdho nānāpratibhānavibhūṣitaḥ ; tīrthikagatigāmī tīrthyaḥ ( sa ) na bhavati, sarvalokagatigāmi sarvagtyapratinirvartī, nirvāṇagatigāmī saṃsāraprabandhaṃ notsṛjati | maṃjuśrīḥ, ityevaṃ bodhisattvo'gati gacchan buddhadharmeṣu gati gacchati" |

atha licchavirvimalakīrtirmañjuśrīkumārabhūtametadavocat-"mañjuśrīḥ, ki tathāgatagotram ?" abravīt-

"kulaputra, satkāyo hi gotraṃ tathāgatānām | avidyābhavatṛṣṇā hi gotram | rāgadveṣamohacaturviparyāsa pañcanīvaraṇaṣaḍāyatanasaptavijñānasthitya-aṣṭamithyātvanavā'ghāta-vastu daśākuśalakarmapathā hi gotram | kulaputra, idaṃ tathāgatagotram ; saṃkṣepāt , kulaputra, dvāṣaṣṭirdṛṣṭigatāni hi tathāgatagotram"|

āha-"mañjuśrīḥ, kasmāt samanvāhṛtyaidbhāṣase ?" abravīt-"kulaputra, asaṃskṛtadarśanasamavrakrāntisthānenānuttarasamyaksambodhicittotpādo'śakyaḥ |

kleśākarasaṃskṛtasthānasatyādarśanenānuttarasamyaksambodhicittotpādaḥ śakya|



"kulaputra, tadyathāpi nāma jāṃgala pradeśe kusumāni-utpalapadmakumudapuṇḍarīkasaugandhīkāni notpadyante; paṃkapulina utpāditāni cet, kusumāni-utpalapadmakumudapuṇḍarīkasaugandhikānyutpadyante | kulaputra, evamevāsaṃskṛtaniyataprāptisattvebhyo buddhadharmā notpadyante | kleśapaṃkapulinopapannasattvebhyo buddhadharmā utpadyate |



"tadyathāpi nāmā'kāśe bījanna virohati, bhuvi paraṃtu vartamānaṃ birohati ; evamevāsaṃskṛtaniyataprāptisattvebhyo buddhadharmo notpadyate ; sumerusamāṃ satkāyadṛṣṭimutpādya bodhicittamutpadyate tataśca buddhadharmā virohanti |

"kulaputra, anena paryāyeṇa sarve kleśāstathāgatagotraṃ draṣṭavyāḥ | kulaputra, tadyathāpi nāma mahāsamudre'praviṣṭe, anardhyaratnamanuprāptumaśakyam; evameva, kleśasāgare'praviṣṭe, sarvajñatām tasmādutpādayitumaśakyam" |

atha mahākāśyapaḥ sthaviro maṃjuśrīkumārabhūtāya sādhūkāramadāt-"sādhu, sādhu | maṃjuśrīḥ, idaṃ vacanaṃ suprabhāṣitam , iadaṃ tattvam | kleśā-s tathāgatagotram , asmadvidhebhyas-tu bodhicittotpādaśca buddhadharmamabhisamboddhuṃ kathaṃ śakyam ? pañcānantarīyasaṃyogena hi bodhicittotpādaḥ śakyaśca buddhadharmā apyabhisambodhanīyāḥ | tadyathāpi nāma vikalendriyapuruṣāya pañca kāmaguṇā nirguṇāścāsamarthāḥ evameva parivarjitasarvasaṃyojanāya śrāvakāya sarve buddhadharmā nirguṇaścāsamarthā ḥ ; tasmai pratyālambanamasamartham |

"maṃjuśrīḥ, ataḥ pṛthagjanāstathāgate kṛtajñāḥ, ki tu śrāvakā akṛtajñāḥ | tat kasya hetoḥ ? yadarthaṃ pṛthagjano buddhaguṇaśravaṇena triratnagotramanucchinnakaraṇārthamanuttarasamyaksambodhicittotpādaṃ karoti; śrāvakastu yāvajjīvam buddhadharmabalavaiśāradyāni śrutvā'pyanuttarasamyaksambodhicittotpāde'samarthaḥ" |

tatassarvarūpasandarśano nāma bodhisattvastasyām parṣadi sannipatito niṣaṇṇo ( 'bhūt ) | sa licchavi vimalakīrtimetadavocat-"gṛhapate, kva te mātāpitarau ca putradārāśca dāsadāsīkarmakarapauruṣeyāḥ ? kva te mitrajñātisālohitāḥ ? tava parivārāśvahastirathapattivāhanāni kva ?" evamabravīt | licchavirvimalakīrtiḥ sarvarūpasandarśanaṃ bodhisatvamimā gāthā abhāṣata-

"viśuddhabodhisattvānāṃ | mātā hi prajñāpāramitā |

pitā'styupāyakauśalyam | tābhyāṃ jāyante pariṇāyakāḥ ||

dharmaprītirasti patnī | maitrīkaruṇe duhitarau ( teṣāṃ ) |

ubhe dharmasatye staḥ putrau | śūnyatā'rthacittirgṛham ||

evaṃ hi sarve kleśās ( teṣāṃ ) | yatheṣṭavaśavartiśiṣyāḥ |

mitrāṇi bodhyaṃgāni | tairhi bodhirvarāgrotpadyate ||

sahāyās- teṣāṃ sadāsaṃvāsāḥ | santi ṣaṭ pāramitāḥ |

saṃgrahā nārībhavanāni| saṃgītis ( teṣāṃ ) dharmadeśanā ||

teṣāmudyānaṃ bhūtikāni | bodhyaṅgapuṣpitam |

vimuktijñānam falam | dharmamahādhanaṃ ( santi ) vṛkṣāḥ ||

vimokṣā bhavanti puṣkariṇī ( teṣāṃ ) | pūritā samādhijalena |

viśuddhapadmenā'cchāditā | ( yeṣāṃ ) tasyāṃ prakṣālanaṃ vimalāste ||

abhijñās- teṣā vāhanam | mahāyānamanuttaram |

sārathi ( -rbhavati ) bodhicittaṃ | mārgo hyaṣṭāṅgikaśāntiḥ ||

teṣāṃ bibhūṣaṇaṃ ( santi ) lakṣaṇāni | aśītiranuvyañjanāni ca |

kuśalā'śayo hrīrapatrapā | santi vastrāṇi teṣām ||

saddharmadhanavantaste | prayogasa-( teṣāṃ ) dharmadeśanā |

pavitrā pratipattirmahālābhaḥ | pariṇāmaṃ ( teṣāṃ ) bodhyarthaṃ||

śayanañca bhavanti catvāri dhyānāni | śuddhā'jīvena saṃstṛtāste |

jñānaṃ tatprabodhaḥ | sadā śravaṇasamāpannā ( ste ) ||

tadāhāraśca bhavatyamṛtaṃ | pānaṃ vimuktirasaḥ |

biśuddhābhiprāyo'sti snānaṃ | ( teṣāṃ ) śīlaṃ gandhavilepanam ||

kleśaśatrūpaghātenātha | ajitavīrāste |

caturo'pi mārān pradharṣitavantaḥ | ucchritavanto bodhimaṇḍaladhvajaṃ ||

sañcintyaṃ darśayanti jātiṃ | ki cāpi ( te ) 'janmānutpādāḥ |

sarvakṣetreṣu cā'bhāsante | sūryo yathā samuditaḥ ||

vināyake ( bhyaḥ ) sarvapūjanaiḥ | buddhānāṃ koṭyai pūjāṃ kṛtvā |

na kadācid ( etad bhavati ) - |

'asmā (-bhi) rbuddhebhyaḥ parisevitavyam' ||

ki cāpi sattvahitāya | buddhakṣetrāvacarā ( ste ) |

(jñātvā) ''kāśopamāni kṣetrāṇi | sattve (-ṣav-) asattvasaṃjñinaḥ ||

sarvasattvāna ye rūpā rutaghoṣāśca īritāḥ |

ekakṣaṇena darśanti bodhisattvā viśāradāḥ ||

mārakarmāṇi ki cāpi jānanti | mārānubandhinaḥ |

upāyapāraṃ gatās ( -te ) | tatsarvakriyā darśayanti ||

te jīrṇavyādhitā bhonti mṛtamātmāna darśayī |

sattvānāṃ paripākāya māyādharma vikrīḍitāḥ ||

kalpoddāhaṃ ca darśenti uddahitvā vasundharām |

nityasaṃjñina sattvānām anityamiti darśayī ||

sattvaiḥ śatasahasrebhirekarāṣṭre nimantritāḥ |

sarveṣāṃ gṛha bhuñjanti sarvānnāmanti bodhaye ||

ye kecinmantravidyā vā śilpasthānā bahūvidhāḥ |

sarvatra pāramiprāptāḥ sarvasattvasukhāvahāḥ ||

yāvanto lokapāṣaṇḍāḥ sarvatra pravrajanti te |

nānādṛṣṭigataṃ prāptāṃste sattvān paripācati ||

candrā vā bhonti sūryā vā śakrabrahmaprajeśvarāḥ |

bhavanti āpastejaśca pṛthivī mārutastathā ||

roga antarakalpeṣu bhaiṣajyaṃ bhonti uttamāḥ |

yena te sattva mucyante sukhī bhonti anāmayāḥ ||

durbhikṣāntarakalpeṣu bhavantī pānabhojanam |

kṣudhā pipāsāmapanīya dharma deśenti prāṇinām ||

śastra antarakalpeṣu maitrīdhyāyī bhavanti te |

avyāpāde niyojenti sattvakoṭiśatān bahūn ||

mahāsaṃgrāmamadhye ca samapakṣā bhavanti te |

sandhisāmagrī rocenti bodhisattvā mahābalāḥ ||

ye cāpi nirayāḥ kecidbuddhakṣetreṣvacintiṣu |

saṃcintya tatra gacchanti sattvānāṃ hitakāraṇāt ||

yāvantyo gatayaḥ kaścittiryagyonau prakāśitāḥ |

sarvatra dharma deśenti tena ucyanti nāyakāḥ ||

kāmabhogāṃ (-śca ) darśenti dhyānaṃ ca dhyāyināṃ tathā |

vidhvastamāraṃ kurvanti avatāraṃ na denti te ||

agnimadhye yathā padmamabhūtaṃ taṃ vinirdiśet ||

evaṃ kāmāṃśca dhyānaṃ ca abhūtaṃ te vidarśayī ||

saṃcintya gaṇikāṃ bhonti puṃsāmākarṣaṇāya te |

rāgāṅkuraṃ ca saṃlobhya buddhajñāne sthāpayanti te ||



grābhikāśca sadā bhonti sārthavāhāḥ purohitāḥ |

agrāmātyātha cāmātyaḥ sattvāmāṃ hitakāraṇāt ||

daridrāṇāṃ ca sattvānāṃ nidhānā bhonti akṣayāḥ |

teṣāṃ dānāani datvā ca bodhicittaṃ janenti te ||

mānastabdheṣu sattveṣu mahānagnā bhavanti te ||

sarvamānasamuddhataṃ bidhi prārthenti uttamām ||

bhayāditānāṃ sattvānāṃ santiṣṭhante'grataḥ sadā |

abhayaṃ teṣu datvā ca paripācenti bodhaye ||

pañcabhijñāśca te bhūtvā ṛṣayo brahmacāriṇaḥ |

śīle sattvān niyojenti kṣāntisauratyasaṃyame ||

upasthānaguran sattvān paśyantīha viśāradāḥ |

ceṭā bhavanti dāsā vā śiṣyatvamupayānti ca ||

yena yenaiva cāṃgena sattvo dharmarato bhavet |

darśenti hi kriyāḥ sarvā mahopāyasuśikṣitāḥ ||

yeṣām anantā śikṣā hi anantaścāpi gocaraḥ |

anantajñānasampannā anantaprāṇimocakāḥ ||

na teṣāṃ kalpakoṭībhiḥ kalpakoṭiśatairapi |

buddhairapi vadadbhistu guṇāntaḥ suvaco bhavet ||

ye'prajñahīnasattvāḥ | sthāpayitvā ( tān ) |

asmin dharme śrute | kovidaḥ ko na praṇidadhātyuttamabodhyai ?" ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project