Digital Sanskrit Buddhist Canon

5 acintyavimokṣanirdeśaḥ

Technical Details
5 acintyavimokṣanirdeśaḥ



athāyuṣmataḥ śāriputrasyaivaṃ bhavati sma-'yadyasmin gṛha āsanānyapi na syuḥ, ime bodhisattvāśca mahāśrāvakāḥ kutra niṣīdanti ?' tato licchavirvimalakīrtirāyuṣmataḥ śāriputrasya cittavitarka jñātvā, āyuṣmantaṃ śāriputramevamavocat-



"bhadanta śāriputra, ki dharmārthika āgato'si ? āhosvidāsanārthikaḥ ?" āha-"dharmārthika āgataḥ, nāsmyāsanārthikaḥ" | avocad-"bhadanta śāriputra, yadyato yo dharmārthikaḥ so 'pi svakāyārthiko na syāt , āsanachandīkṣaṇaṃ kuta āgatam ? bhadanta śāriputra, yo dharmakāmaḥ, sa hi rūpavedanāsaṃjñāsaṃskāravijñānakāmo nāsti, skandhadhātvāyatanakāmo nāsti | yo dharmakāmaḥ, sa kāmarūpārūpyadhātukāmo nāsti, | yo dharmakāmaḥ, sa buddhabhiniveśakāmo nāsti, dharmasaṃghābhiniveśakāmo nāsti |

"bhadanta śāriputra, punaraparaṃ yo dharmakāmaḥ, sa duḥkhaparijñānakāmo nāsti, samudayaprahāṇakāmo nāsti, nirodhasākṣātkārakāmo nāsti, mārgabhāvanākāmo nāsti | tat kasya hetoḥ ? dharmo hyaprapañca'nakṣaraḥ; tato yad-'duḥkhaṃ parijñātavyam, samudāyaḥ prahātavyaḥ, nirodhaḥ sākṣātkartavyaḥ, mārgo bhāvayitavya' ityuttarikaraṇīyaṃ, taddharmakāmo nāsti, tadhi prapañcakāmaḥ |

"bhadanta śāriputra, dharmo hyupaśāntaśca praśāntaḥ, tato ya utpādavināśanasamudācāraḥ, sa dharmakāmo nāsti, vivekakāmo nāsti; sa utpādavināśakāmaḥ | bhadanta śāriputra, punaraparaṃ dharmo' rajo virajaḥ; tataḥ kaściddharmaśced yasmin anunayas-( syād- ) antamaśo nirvāṇe'pi, sa hi dharmakāmo nāsti; sa 'rāgarajaḥ kāmaḥ' | dharmo viṣayo nāsti | yā viṣayagaṇanā, sā dharmakāmo nāsti; sa viṣayakāmaḥ | dharmo hyanāvyūho'nirvyuhaḥ; kaściddharmo yasminabhigrahaṇaṃ cotsargaḥ, sa dharmakāmo nāsti; sa hyabhigrahaṇotsargakāmaḥ |



"dharmo'nālayaḥ; ya ālayārāmāḥ, te na dharmakāmāḥ, te hyālayakāmāḥ | dharmo'nimittaḥ śūnyaḥ; yeṣāṃ vijñānanimittānugamanam, te na dharmakāmāḥ, te nimittakāmāḥ | dharmo'sahavāsaḥ; ye keciddharmeṇa saha viharanti, te na dharmakāmāḥ, te vihārakāmāḥ | dharmo dṛṣṭaśrutamatavijñātannāsti; ye dṛṣṭaśrutamatavijñāte caranti te dṛṣṭaśrutamatavijñātakāmāḥ, na tu dharmakāmāḥ |



"bhadanta śāriputra,, dharmassaṃskṛtāsaṃskṛtannāsti; ye saṃskṛtāvacarāḥ te na dharmakāmāḥ, te saṃskṛragrahaṇakāmāḥ | bhadanta śāriputra, ata iccheśceddharma, tvayā sarvadharmā apratikāṃkṣitavyāḥ" |



asmin dharmopadeśe nirdiśyamāne, devaputrāṇām pañcaśata( sya ) dharmeṣu viśuddhaṃ dharmacakṣurudapādi |

atha licchavirvimalakīrtirmajuśrīkumārabhūtamabravīt-"maṃjuśrīḥ, daśadikṣu śatasahasrāṇyasaṃkhyeyāni buddhakṣetrāṇi buddhakṣetracārikāṃ caritvā, kasmin buddhakṣetre sarvottamāni sarvaguṇasampannāni siṃhāsanāni tvayā dṛṣṭāni?" evamavocat |



maṃjuśrīkumārabhūto licchavi bimalakīrtimetadavocat-"kulaputra, itaḥ pūrvāsmin dvātriśad-gaṅgānadīvālukāsamāni buddhakṣetrāṇyatikramya, asti merudhvajo nāma lokadhātuḥ | tatramerupradīpa rājo nāma tathāgatastiṣṭhiti dhriyate yāpayati | tasya tathāgatasya kāya( pramāṇaṃ ) caturaśītiryojanaśatasahasrāṇī | tasya bhagavatassiṃhānapramāṇamaṣṭaṣaṣṭiryojanaśatasahasrāṇi | teṣāṃ bodhisattvānāṃ kāya( pramāṇam ) api dvicatvāriṃśadyojanaśatasahasrāṇi | teṣāṃ bodhisattvānāṃ siṃhāsana( pramāṇam ) api caturtriśadyojanaśatasahasrāṇi | kulaputra, tasmiṃstasya merupradīparājasya tathāgatasya buddhakṣetre merudhvaje lokadhātau siṃhāsanāni santi sarvottamāni sarvaguṇasampannāni" |



tatastena khalu samayena tādṛśamabhiprāyaṃ sañcintya, licchavinā vimalakīrtinā'syā evaṃrupardvividhyā abhisaṃskāro'bhisaṃskṛtaḥ, ( yathā ) merudhvajāllokadhātorbhagavatā merupradīparājena tathāgateta dvātriśatsiṃhāsanasahasrāṇyanupreṣitāni-etāvadunnatārohāṇyetāvadviśālānyetāvaddarśanīyāni, yāni tairbodhisattvaiśca tairmahāśrāvakaiśca taiḥśakrabrahmalokapāladevaputrairadṛṣṭapūrvāṇi| tānyuparivihāyasa āgatya, licchavervimalakīrtergṛhe pratiṣṭhānāni | dvātriṃśannānāsihāsanasahasreṣvanāyātena vahamāneṣu, tadhgṛhamapyetāvadviśālaṃ dṛṣyate sma | vaiśālyapi mahānagaryanivṛtā'bhūta ; jambudvīpaścaturdvīpako ( lokadhātu-) ścānivṛtāḥ, sarve te'pi yathāpūrva dṛśyante sma |



atha licchavirvimalakīrtirmañjuśrīkumārabhūtametadavocat-"maṃjuśrīḥ, siṃhāsanānurupakāyādhiṣṭhitāstavamime ca bodhisattvāḥ sihāsane ( ṣu ) niṣīdata" | tato ye'bhi'jñālābhibodhisattvāḥ, te dvicatvāriṃśadyojanaśatasahasrakāyādhiṣṭhitāḥ sihāsane( ṣu ) niṣīdanti sma | ye bodhisattvāādikarmikāḥ, te teṣu sihāsaneṣu nīṣīditunnāśakan |

tato licchavirvimalakīrtiryathā te bodhisattvāḥ pañcābhijñāyāṃ sidhyeyustathā hyevaṃ tebhyo bodhisattvebhyo dharma deśayi | te'bhijñām prāpya, ( ṛddhyā ) dvicatvāriśadyojanaśatasahasraśarīrāṇyabhinirmāya, teṣu sihāsaneṣu niṣidanti sma |

teṣvāpi mahāśrāvakeṣu teṣu sihāsaneṣu niṣīditumasamartheṣu, licchavirvimalakīrtistata āyuṣmantaṃ śāriputramabravīt-"bhadanta śāriputra, sihasane niṣīda" | avocat-"satpuruṣa, eṣu sihāsaneṣūtkṛṣṭeṣu cātimātreṣu, niṣīditunna śakromi" | abravīt-" bhadanta śāriputra, tasmai bhagavate tathāgatāya merupradīparājāya kuru praṇāmañca niṣīdituṃ śakṣyasi" | atha te mahāśrāvakāstasmai bhagavate tathāgatāya merupradīparājāyābhivandanaṃ kṛtvā purataste sihāsane( ṣu ) nyaṣīdan |



athā'yuṣmāṃśāriputro licchavi vimalakīrtimetadavocat-"kulaputra, āścarya ( yathai-)vamutkṛṣṭātimātrāṇīdṛśanānāsahasrāṇi siṃhāsanānyetāvadalpagṛhaṃ praviśanti caibhirapi vaiśālī mahānagarī nivṛtā nāti, jambūdvīpasya grāmanagaranigamarāṣṭrarājadhānī ca caturmahādvīpako'pi (lokadhātu-)śca na kicinnivṛtāḥ, api ca devanāgayakṣagandharvāsurgaruḍa kinnaramahoragasthānānyanivṛtāni pūrva yādṛśānyāyatyapi dṛśyante tathā" |



licchavirvimalakīrtirabrabīt-" bhadanta śāriputra, tathāgatebhyaśca bodhisattvebhyo'cintyo nāma vimokṣo'sti | tasminacintyavimokṣe viharan bodhisattva etāvadunnatātirekavipulaṃ sumeruṃ parvatarājaṃ sarṣapābhyantaram prakṣipan tasmin sarṣape'vardhamāne ca sumerāvavyaye, ( tādṛśāṃ ) krīyāṃ deśayati | cāturmahārājakāyikadevāśca trayasriṃśadevā api 'kutra vayam prakṣiptāḥ', na jānanti | anyaistvṛdvividhineyikasattvaiḥ sa parvatarājassumeruḥ sarṣapābhyantaram prakṣiptam prajñāyate ca dṛśyate | sa hi, bhadanta śāriputra, bodhisattvānām acintyavimokṣaviṣayapraveṣaḥ |



"bhadanta śāriputra, bhūyo'pyacintyavimokṣavihāribodhisattvasya caturmahāsamudrasya skandhān ekoromakūpaṃ pravartayaḥ, matsyakūrmaśiśumāramaṇḍūkānyajalajaprāṇibhya upaghāto nāsti | nāgakṣagandharvāsurāṇāmapyevaṃ 'vayaṃ kutra viveśayitā' iti na bhavati; tasyām kriyāyāṃ dṛśyamānāyāṃ, tebhyassattvebhya upaghātaśca saṃkṣobho nāsti |



"ayamapya-( cintyavimokṣavihāribodhisattvas | trisāhasramahā-sāhasralokadhātuṃ kumbhakārasya cakramiva dakṣiṇahastenā'dāya ca pravartayya, gaṅgānadīvālukopamalokadhā( tūnāṃ dūraṃ kṣipati ); kṣipta (śca) sattvā 'vayaṃ kutroddhṛtāḥ, kuta āgatā' na jānanti | punareva gṛhītāḥ ( sva ) sthānameva pratiṣṭhāpitā āgamanagamananna jānanti, yadyapi sā kriyā saṃdṛśayate |

"bhadanta śāriputra, bhūyo'pyaprameyakālavaineyikasattvā vidyante, vidyante ca saṃkṣepya kālavaineyikāḥ |



tatrācintyavimokṣavihāribodhisattvo'prameyakālavaineyekasattvavaineyārthāya saptāhaṃ kalpātyayena, saṃkṣepyakālavaineyikasattvebhyaḥ kalpaṃ saptāhātyayena darśayate | tatrāprameyakālavaineyikasattvāḥ saptāhe kalpātyayaṃ jānanti | ye saṃkṣepyakālavaineyikasattvāḥ, te kalpaṃ saptāhenātītaṃ jānanti |



"tathā hyacintyavimokṣavihāribodhisattvaḥ sarvabuddhakṣetraguṇavyūhānekabiddhakṣetre darśayate | cāpi sarvasattvān dakṣiṇakaratala ādhāya, cittajavanarddhividhyā gacchantyasarvabuddhakṣetrāṇyādarśayati, ki cāpyekabuddhakṣetrādacalitaḥ | daśadikṣu bhagavate buddhāya yāvat pūjanāni, sarvāṇi tānyekaromakūpe deśayati | daśadikṣu yāvaccandraścādityaśca tārakārūpāṇi, sarvāṇi tānyapyekaromakūpe darśayate |



"daśadikṣu vāyumaṇḍalāni yāvaduttiṣṭhanti, sarvāṇi tāni mukhena pītvā, tasya kāyo'vinaṣṭaśca teṣāṃ buddhakṣetrāṇām tṛṇavanaspatayo'prapatitāḥ | daśadikṣu sarva taṃ buddhakṣetradahana kalpoddāhāgnirāśi svodaraṃ prakṣipya, yat karma tena karaṇīyaṃ, tat karoti | adhastādgaṅgānadīvālukāsama( ani ) buddhakṣetrā( ṇya ) atikramya, sa ( ekaṃ ) biddhakṣetramūrdhvamutkṣipya cā'ruhya, ūrdhva gaṅgānadīvālukāsamā( ni ) buddhakṣetrā( ṇya ) atikramya, upariṣṭāt-tadyathāpi nāma mahāsthāmnā puruṣeṇa sūcyagreṇa badarapatramucchritam-evamevotkṣiptaṃ ( biddhakṣetran ) nikṣipati |



"tathā hyacintyavimokṣavihāribodhisattvaḥ sarvasattvarupamadhitiṣṭhati | cakravartirājasya rūpamadhitiṣṭhati; evamevādhitiṣṭhati lokapālaśakrabrahmaśrāvakapratyekabuddhabodhisattvasarvasattvabuddharūpam |



"( sa bodhisattvo ) daśadikṣu sattvānāṃ sarvāgramadhyahīnaśabdaprasiddhaḥ | yāḥ kāścana śabdaprajñaptayaḥ, tāḥ sarvā buddhaghoṣarutaṃca buddhadharmasaṃghaśabdamadhitiṣṭhiti, tasmāt śabdasvarād anityatāduḥkhaśūnyanairātmyaśabdasvaraṃ niścārayati; daśadikṣu bhagavān buddo yāvadākāramupadeśena darśayati, tebhyaḥ sarvebhyaḥ śabdasvarebhyo niścārayati |



"bhadanta śāriputra, ayaṃ hyacintyavimokṣavihāribodhisattvaviṣayapraveśaḥ kiṃcinmātraṃ kevalaṃ darśitaḥ | bhadanta śāriputra, ( tattvataḥ ) kalpābhyadhikaṃ vā tadatikrāntaṃ vā'cintyavimokṣavihāribodhisattvaviṣayapraveśopadeśam daeśanīyam ( abhaviṣyat ) |

atha mahākāśyapaḥ sthavira imaṃ bodhisattvācintyavimokṣopadeśaṃ śrutvā, āścaryādbhutaprāptaḥ śāriputraṃ sthavirametadavocat-



"āyuṣmaṃśāriputra, tadyathāpi nāma jātyandhapuruṣasyābhimukhaṃ sarvarūpopapannānām kriyāṇām darśitānāmapi tena jātyandhenaikarupamapi tu na dṛśyate; evamevā'yuṣmaṃśāriputra, asyācintyavimokṣamukhasya deśanākāle sarvaśrāvakapratyekabuddhebhyo jātyandhasamebhyaścakṣurnāsti caikamātrācintyadvāramapyanabhimukhībhūtam | imamacintyavimokṣaṃ śrutvā, ko vicakṣaṇo'nuttarasamyaksaṃbodhicittanna janayet ?



"( asmābhiḥ ) praṇaṣṭendriyairdagdhapūtikabījasadṛśairasmai mahāyānāya bhājanābhūtairidānīm kathaṃ karaṇīyam ? ( asmābhir ) imaṃ dharmopadeśaṃ śrutvā, ārtasvaraṃ kranditvā, sarvaśrāvakapratyekabuddhaistrisāhasramahāsāhasralokadhātau śabdamādātavyam | sarvabodhisattvairimamacintyavimokṣaṃ śrutvā, yuvako rājaputro yathā mukuṭaṃ gṛhaṇīyācca prāmodyena mūrdhni pratigrahīṣyati, cāsmin svādhimuktibalamutpādayitavyam | yā'smin acintyavimokṣa'dhimuktiḥ, tasyāṃ sarvamārā api ki kuryuḥ ?"



mahākāśyapena sthavirenāsmanupadeśe deśite, dvātriṃśaddevaputrasahasrāṇyanuttarasamyaksaṃbodhicittamutpādayanti sma |

tato licchavirvimalakīrtirmahākāśyapaṃ sthavirametadavocat-"bhadanta mahākāśyapa, daśadikṣvaparimāṇalokadhātuṣu ye kecinmārā mārakāriṇaḥ, sarve te'cintyavimokṣavihāribodhisattvāścopāyakauśalyena sattvaparipācanārthammārakāriṇaḥ |

"bhadanta mahākāśyapa, daśadikṣvaparimāṇalokadhātuṣu bodhisattve ( bhyo ) ye hastapadaśrotraghrāṇalohitasnāyvasthimajjācakṣuḥ pūrvakāyaśīrṣāṅgapratyaṃgarājyarāṣṭrapradeśabhāryāputraduhitṛdāsadāsyaśvahastiratha-vāhanasuvarṇajātarūpamaṇimuktāśaṅkhasfaṭikaśilāpravāḍavaiḍūryānarghaṇiratnā'hārapānarasavastrayācakāḥ saṃbādhaṃ kurvanti, sarve te'pi yācakā yadbhūyasā'cintyavimokṣavihāribodhisattvā upāyakauśalyenemāṃ ( bodhisattva- )adhyāśayadṛḍhatāṃ deśayanti | tat kasya hetoḥ ? bhadanta mahākāśyapa, bodhisattveṣu kaṭukatapasaivaṃ deśayatsu, akṛtāvakāśe janakāyāya bodhisattvasaṃbādhakaraṇānubhāvo nāsti | akṛtāvakāśe ( janakāyena) hananotthāpanam aśakyam |

"bhadanta kāśyapa, tadyathāpi māna khadyotakena sūryamaṇḍalābhāso'nākramaṇīyaḥ; evameva bhadanta kāśyapa, akṛtāvakāśe ( janakāyena ) bodhisattvākramaṇotthāpanamaśakyam | bhadanta mahākāśyapa, tadyathāpi nāma kuñjaramātaṅgāya nāgarājāya gardabheta prahāradānamakṣamaṇīyam ; evameva bhadanta mahākāśyapa, bodhisattvābhāvena bodhisattvasambādhakaraṇaśakyam | ( yadya ) api kho pana bodhisattvaḥ khalu bodhisattvāya sambādhaṃ kuryāt ( tad- ) bodhisattvasambādhakaraṇaṃ bodhisattvaḥ kṣamate |

"bhadanta mahākāśyapa, ayaṃ hyacintyavimokṣavihāribodhisattvānāmupāyajñānabalapraveśaḥ" |



acintyavimokṣanirdeśasya parivartaḥ paṃcamaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project