Digital Sanskrit Buddhist Canon

3 śrāvakabodhisattvapreṣaṇoktam

Technical Details
3 śrāvakabodhisattvapreṣaṇoktam



tato licchavervimalakīrteretadabhūt-"mayi glāne duaḥkhite ca mañcasyopari sanne, tathāgatenārhatā samyaksambuddhena, mānna samanvāhṛtyānukampānnopādāya, rogapṛcchananna kiñcidapyutsṛṣṭam" iti |



atha bhagavāṃl-licchavervimalakīrterīdṛśaṃ cittasaṅkalpaṃ buddhvā, āyuṣmantaṃ śāriputramāmantrayate sma-"śāriputra, licchavervimalakīrte rogapṛcchanāya gaccha" ||



evamukte, bhagavantamāyuṣmāṃśāriputra etadavocat -"bhagavan, licchavervimalakīrte rogapṛcchanagamanannotsahe| tat kasya hetoḥ ? bhagavan, abhijānāmi-



"ekasmin samaya ekasmin vṛkṣa mūle mām pratisaṃlīnaṃ licchavirvimalakīrtirapi, yena tasya vṛkṣasya mūlaṃ tenopasaṃkramyaitadvadati sma-'bhadanta śāriputra, yathā tvaṃ pratisaṃlīnastādṛśe pratisaṃlayane na pratisaṃlayitavyam' |



" 'yathā traidhātukakāyaśca cittaṃca na prajñāyete, tathā hi pratisaṃlaya| yathā nirodhānnottiṣṭhati sarvatrāpīryāpathamāvirbhavati, tathā hi pratisaṃlaya| yathā prāptilakṣaṇānutsṛjanātāyām pṛthagjanalakṣaṇamevāpi dṛśyate, tathā hi pratisaṃlaya| yathā punastava cittamadhyātmamanavasthitam, bāhyarūpe'pi nānuvicarati, tathā pratisaṃlaya| yathā sarvadṛṣṭigateṣvacalo'pi ca saptatriṃśadbodhipākṣikadharmābhāsaṃ gacchati, tathā hi pratisaṃlaya| yathā saṃsārāvacarakleśāprahāṇe nirvāṇasamavasaraṇamapi gacchati, tathā hi pratisaṃlaya| bhadanta śāriputra, ya evam pratisaṃlayane pratisaṃlīnāḥ, tān bhagavān pratisaṃlayana āmantrayate sma' |



"ityukte, bhagavan , taṃ dharmameva śrutvā, tasmai prativādavisarjanasyāsamarthastūṣṇībhūto'bhūvam| etasmāt kāraṇāt tasya satpuruṣasya rogapṛcchanagamanannotsahe" |



atha bhagavānāyuṣmantam mahāmaudgalyāyanam āmantrayate sma-"maudgalyāyana, licchavervimalakīrte rogapṛcchanāya gaccha"| maudgalyāyano'pi tvavocat-"bhagavan , tasya satpuruṣasya rogapṛcchanagamanannotsahe |tat kasya hetoaḥ ? bhagavan , abhijānāmi-



"ekasmin samaye vaiśālyā mahānagaryā ekasmin vīthīdvāre gṛhapatibhyo dharmamadeśayam| tasmin samipe licchavirvimalakīrtirupasaṃkramya, māmetadvadati sma-'bhadanta maudgalyāyana, yathā'vadātavastrebhyo gṛhibhyo deśayasi, tathā hi dharmo'vyapadeśyaḥ| bhadanta maudgalyāyana, sa dharmo yathādharma darśayitavyaḥ |



" 'dharmo hi, bhadanta maudgalyāyana, niḥsattvaḥ sattvarajo'pagataḥ| nirātmakaḥ (sa) rāgarajo'pagato nirjīva upapatticyutyapagataḥ yo'nāśravaḥ, pūrvāntāparāntaparicchinnaḥ (saḥ)| śāntopaśamalakṣaṇas(sa)rāgarahitaḥ 'nālambanagāmī(so)'nakṣarassarvavācchinno'nabhilāpyassarvataraṃgarahitaḥ| sarvānugata ākāśasamo varṇaliṅgākāravigataḥ sarvacaraṇāpagato mamābhāvo mamakārāpagatas ( saḥ ) |( so )'vijñaptikaścittamanovijñānavigataḥ, pratipakṣābhāvakāraṇādatulyaḥ| hetupratikūlaḥ ( sa ) pratyayāvyavasthitaḥ |



" 'dharmadhātusamavasaraṇāt-(sa) sarvadharmān hi samādadhātyananugamananayena tathatā'nugataḥ| ( so ) 'tyantākampyaḥ ; ataḥ sthito bhūtakoṭyāṃ ṣaḍviṣayeṣvāśrayarahitatvenākampyaḥ, apratiṣṭhitena yatra yatra gamanāgamanavyapagataḥ, śūnyatāsamavasaraṇaḥ| animittena susphuṭitaḥ (so)| apraṇihitalakṣaṇa eva, kalpanā apanayāpagataḥ | apakārarahitaḥ (so)'prakṣepa utpādavyayāpagato'nālayaścakṣuḥ-śrotraghrāṇajihvā-kāyamanaḥ paddhatisamatikrānto'nunnato'navanato'vasthito'calabhūtaḥ |



" 'sarvacaryāvigate, bhadanta mahāmaudgalyāyana, evaṃ dharme deśanā katham bhavati ? bhadanta mahāmaudgalyāyana, sāpi dharmadeśanā nāmāropitavacanam| yacchravaṇam, tadapyāropitaśravaṇam| bhadanta maudgalyāyana, yatrāropitavacanannāsti, nāsti tatra dharmadeśanā, śravaṇaṃ ca jñānaṃ ca na staḥ| tadyathāpi nāma māyāpuruṣeṇa māyāpuruṣebhyo dharmo deśyeta |



" 'anena cittasthānena dharmo darśayitavyaḥ-tvayā sattvendriyakauśalyam karaṇīyam| prajñācakṣuṣā sudarśinā ca mahākaruṇā'bhimukhībhūtena ca mahāyānavarṇavādinā ca buddhakṛtajñena ca pariśuddhāśayena ca dharmaniruktivijñānena triratnagotrācchinnakaraṇārthāya tvayā dharmo darśayitavyaḥ' |



"ityukte, bhagavan, tathaivam taddharmopadeśena tasyā gṛhapatipariṣado'ṣṭābhirgṛhapati śatairanuttarasamyaksaṃbodhicittamutpāditam| ahaṃ tu, bhagavan, pratibhānāpagato'bhūvam| etasmātkāraṇāttasya satpuruṣasya rogapṛcchanagamanannotsahe" |



tato bhagavānāyuṣmantaṃ mahākāśyapamāmantrayate sma-"kāśyapa, licchavevimalakīrte rogapṛcchanāya gaccha"| mahākāśyapo'pi tvavocat "bhagavan, tasya satpuruṣasya rogapṛcchanagamanannotsahe| tat kasya hetoḥ? abhijānāmi-



"ekasmin samaye mama daridravīthyāṃ piṇḍapātāya sthitaṃ licchavirvimalakirtiḥ, tenopasaṃkramya, etadvadati sma-'tathā hi mahāsattvagṛhā (ṇi) hitvā, daridragṛhāṇi gacchato bhadantasya mahākāśyapasya bhavantyekadeśamaitrī|



" 'tasmāt, mahākāśyapa, dharmasamatāyāṃ sthātavyam| sarvakāle sarvasattvāntsamanvāhṛtya, piṇḍapātaḥ paryeṣṭitavyaḥ| nirāhārāhāraḥ paryeṣṭitavyaḥ| paripiṇḍagrāhavinodanārthāya piṇḍapātāya caritavyam| śūnyagrāmādhiṣṭhitena tvayā grāmaṃ praveṣṭavyam| puṃstrīparipācanārthāya grāmaṃ praveṣṭavyam| buddhavidyayā tvayāntargṛhe gantavyam|



" 'anādānena piṇḍapāta upādeyaḥ, jātyandhopamena rūpāṇi draṣṭavyāni, pratiśrutkānibhāḥ śabdāḥ śrotavyāḥ, vāyutulyā gandha ghrātavyāḥ, avijñaptikena rasā anubhavitavyāḥ, jñānasparśābhāvena spraṣṭavyāni sparṣṭavyāni, māyāpuruṣasya vijñānena dharmā veditavyāḥ| yau na ca svabhāvo na ca parabhāvastau nojjvalau| yadajvalanam, tanna śāmyati|



" 'yadi, sthavira mahākāśyapa, aṣṭamithyātvāvyatikramaṇe cāṣṭavimokṣasamāpattyāṃca mithyātvasamatayā samyaktva-samatām praviśase, ekapiṇḍapātamapi sarvasattvebhyo dadat, sarvabuddhebhyaśca sarvāryebhyo'pyanuprayacchasi copanābhya, purata ātmanā bhojanaṃ dṛṣṭaṃ syāt, yathā na ca kleśasaṃprayukto na ca kleśavipramuktastathā hi paribhokṣyasi; na samāhito vā (samādhi-) samutthito va paribhokṣyasi saṃsāranirvāṇāpratiṣṭhitaḥ|



" 'bhadanta, ye kecana tubhyaṃ piṇḍapātaṃ dadati , tebhyo mahāphalaṃ vālpaphalaṃ vā na bhavataḥ, na ca madhya (-phalaṃ) viśeṣa (-phalaṃ) vā| (te) buddhapravṛttiṃ samavasaranti, na tu śrāvakagatiṃ| sthavira mahākāśyapa, tathā hyamogharāṣṭrapiṇḍam paribhokṣyasi'|



"ityukte, bhagavan, ahamimaṃ dharmopadeśaṃ śrutvā, āścaryādbhutaprāptaḥ sarvabodhisattvebhyaḥ praṇāmamakārṣam| 'yadi gṛhastho'pyevaṃpratibhānasaṃpannaḥ ko'nuttarasamyaksaṃbodhicittannotpādayed' [iti]cintayitvā, pūrvam mahāyāne'prāpte, tadarvāṃmayā na kaścitsattvaḥ śrāvakapratyekabuddhayānayorviveśitaḥ| bhagavan, etasmātkāraṇāttasya satyuruṣasya rogapṛcchanagamanannotsahe"|



atha bhagavānāyuṣmantaṃ subhūtimāmantrayate sma-"subhūte .......gaccha"| subhūtirapi tvavocat- "bhagavan, .........notsahe|



"ekasmin samaye vaiśālyāmmahānagaryāṃ licchavervimalakīrtergehaṃ piṇḍapātāyāgatasya licchavirvimalakirtirme pātramiṣṭvā, (tat) praṇītāhāreṇa pūrayitvā, etadvadati sma-



" 'bhadanta subhute, tvaṃcedāmiṣasamatayā sarvadharmasamatānvayaśca sarvadharmasamatayā buddhadharmasamatānvayaḥ, sāmpratamimaṃ piṇḍapātaṃ bhuṃdhi| (bhuṃdhi,) bhadanta subhūte, yadi tvaṃ lobhadveṣamohānna pratinisṛjya taissārthaṃ tvapratiṣṭhitaḥ; satkāyadṛṣtyanuccālya, ekāyanamārgaṃ gataḥ; tvayāpi tvavidyābhava tṛṣṇayorahatayorvidyāvimuktī punaranavaropite (yadi), paṃcānantariyāṇi ca tava vimuktiśca samāni, tvanna ca vimukto na cāpi baddhaḥ, tvayā catvāryāryasatyāni na ca dṛṣṭāni satyaṃca nādṛṣṭam, phale tvaprāpte pṛthagjano'pi nāsi, pṛthagjanadharmāt punaranivṛttastvanna cāryo na cānāryaḥ, bhūyo'pi sarvadharmapratisaṃyuktastu sarvadharmasaṃjñāvipramuktaḥ, (imaṃ piṇḍapātaṃ bhuṃdhi)|



" '(bhuṃdhi, yadi) tvayā śāstā cādṛṣṭo'śrutaśca dharmārdhaśca saṃgho'paryupāsitaḥ| ye te ṣaṭ śāstāraḥ yadidam-pūraṇaḥ kāśyapaḥ, maskarī gośālīputraḥ, saṃjayī vairāḍīputraḥ kakudaḥ kātyāyanaḥ, ajitaḥ keśakambalaśca nirgrantho jñātiputras-tān bhadantasya śāstṝnniśrāya, tvam pravrajita (ścedbhuṃdhi)|



" 'yena te ṣaṭ śāstāro gacchanti ten āryaḥ subhūtirapi gāmi (cet); sarvadṛṣṭigateṣu praviśan, tvamapi tvantamadhyāpratilabdhaḥ; tvaṃ (cet) punaraṣṭākṣaṇapratipannaḥ kṣaṇāprāptaḥ, saṃkleśasambhūtastvaṃ vyavadānānupagataḥ; yatsarvasattvānāmaraṇaṃ, tadbhadantasyāraṇaṃ (cet);tvaddāne'viśodhite, bhadanta, ye kecittubhyaṃ piṇḍapātaṃ dadati, te paraṃ tu (cetsva-) vinipātakarāḥ; (yadi) tvaṃ sarvamārasahagataśca sarvakleśāstvatsahāyībhavaṃ gatāḥ; yaḥ kleśasvabhāvaḥ so'pi (ced-) bhadantasya svabhāvo bhavati, tvayā sarvasattva-ghātakacittam upasthāpitam, tvayā sarvabuddhānudhvaṃsanam (kṛtaṃ syāt), sarvabuddhadharmākīrti kṛtvā , saṃghe cāpratisaraṇastvañcenna kadāci parinirvāsi, tata imaṃ piṇḍapātaṃ bhuṃdhi|



"ityukte, imaṃ tannirdeśaṃ śrutvā, bhagavan, mām 'taṃ kim bhāsiṣye'haṃ, kiṃ vakṣyāmi, kiṃ karaṇīyam ?' (iti) cintayamānaṃ, daśadikṣu tamobhūtāsu, tat pātramutsṛjya, gehāt pratiniḥsarantaṃ licchavirvimalakīrtiretadvadati sma-



" 'bhadanta subhute, akṣarebhyo'bhayenedaṃ pātraṃ pratīccha| bhadanta subhūte tat kiṃ manyase tathāgatasya nirmāṇe taduktaṃ syāt, tasmāt kiṃ bhaverbhītaḥ ?'-taṃ- 'no hīdaṃ kulaputra' ityavacam| sa māmabravīt-'bhadanta subhūte, māyānirmāṇasvabhāvebhyaḥ sarvadharmebhyo mā bhaiṣiḥ| tat kasya hetoḥ ? teṣu sarveṣvapi vacaneṣu tatsvabhāveṣu tasmāhu nāma paṇḍitā akṣareṣvasaṅgāstebhyo'trastāḥ tat kasya hetoḥ ? teṣu sarveṣvakṣareṣu hyanakṣareṣu, (sarvaṃ)sthāpayitvā, vimokṣaḥ sarvadharmā hi vimokṣalakṣaṇāḥ|'



"asminnirdeśe deśite, devaputrāṇāṃ dviśataṃ dharmeṣu virajaṃ vītamalaṃ viśuddhaṃ dharmacakṣuśca devaputrāṇāṃ pañcaśatamanulomikīm kṣānti prāpnuvanti sma| ahaṃ tu pratibhānāpagatastasmai punarvisarjanasyāsamartho ( 'bhūvam )| etasmāt kāraṇāt , bhagavan tasya satpuruṣasya rogapṛcchanagamanannotsahe |"



tato bhagavānāyuṣmantaṃ pūrṇamaitrāyaṇīputramāmantrayate sma-"pūrṇa,..... gaccha" |-pūrṇo'pi tvavocat-"bhagavan..... notsahe..... |



"ekasmin samaye mām mahāvanasyaikasmin pṛthivīpradeśe sthitamādikarmikebhyo bhikṣubhyo dharma deśayantaṃ licchavirvimalakīrtistenāgata edad vadati sma-



" 'bhadanta pūrṇa, samāpattimanuprāpyaiṣāṃ bhikṣūṇāñcittam paśya, ( dṛṣṭvā ) ca dharma prativedasyasva| mahāratnabhājanaṃ pūtikenaudanena mā pīparaḥ| eṣāṃ bhikṣūṇām, jānīhi, adhyāśayaḥ kīdṛśaḥ| vaiḍūryamaṇiratnaṃ kācakamaṇinā mopamāhi|



" 'bhadanta pūrṇa, sattvendriyeṣvaniściteṣu, prādeśikendriyam mopasaṃhara| avraṇasya vraṇam mā prasūṣva| mahāmārgāvatārārthik ( -ebhyo ) vīrthīmañjarīm mā parigrahīaḥ| mahāsamudreṇa gokhurapadaṃ mā pīparaḥ| sumeru sarṣapaphale mā nikṣipa| dinakarasya prabhāṃ khadyotakena mā nirākuru| samyaksiṃhanādārthika ( -ebhya ) śṛgālarutam mā parigrahīḥ |



" 'bhadanta pūrṇa, eṣāṃ sarvabhikṣūṇāṃ hi mahāyānasampratipannanāṃ bodhicittaṃ bhrāntaṃ kevalam ; bhadanta pūrṇa, ebhyaḥ śrāvakayānam mā prakāśaya| śrāvakayānaṃ hyabhūtam; sattvendriyakramajñāna ime śrāvakā mayā jātyandhasadṛśā matāḥ' |



"atha licchavau bimalakīrtau tena kālena tādṛśaṃ samādhi samāpanne, yathā tebhyo bhikṣubhyo vividhapūrvanivāsānusmṛtirbhavati, tebhyaḥ samyaksambodhyarthāya buddhānām pañcaśatam paryupāsitebhyaḥ kuśalamūlasamanvāgatebhyaḥ sva bodhicittamabhimukhībhūtvā, te satpuruṣasya pādayoaḥ śirasā praṇipatya pragṛhītāñjalayo'bhūvan |( yathā ) punaste'nuttarasamyaksambodhyā avinivartanīyā bhavanti, tasmiṃstathā dharma darśitavati, bhagavan, cintayatomamaivamabhūt-



" 'śrāvakeṇa, paracittāśayānavivicya, na kasmaiciddharmo nirdeśyaḥ| tat kasya hetoaḥ ? śrāvakastu sarvasattvavarāvarendriyavijño nāsti' yathā tathāgatorhan samyaksambuddhastathā nityasamāhito nāsti'| bhagavan, etasmātkāraṇāttasya satpuruṣasya rogapṛcchanagamanannotsahe |"



tato bhagavānāyuṣmantam mahākātyāyanamāmantrayate sma-"kātyāyana,..... gaccha"| kātyāyanastvavocat-"bhagavan,..... notsahe.....|



"ekasmin samaye bhagavatā bhikṣubhyo'vavādakasūtre'mantrite, tasya sūtrasya vacananirṇayāya māṃ dharma tadyathā -'anityatāduḥkhanairātmya śāntyartham' deśayamānaṃ licchavirvimalakīrtistenopasaṃkramya, etadvadati sma -



" 'bhadanta mahākātyāyana, pracārasamprayuktāmutpādabhaṅgasahagatāṃ dharmatāṃ mā śādhi| yadatyantato'nutpāditam, notpadyate, sañjanitanna bhaviṣyati; ( yadatyantato )'niruddham, na nirudhyate, niruddhanna bhaviṣyati, tadhyanityatāyā arthaḥ| yaḥ pañcaskandheṣu śūnyatādhigamenānupapattyavabodhārthaḥ, sa hi duḥkhasyārthaḥ| yātmanairātmyayorabhāvatā, sā nairātmyasyārthaḥ| yatsvabhāvaparabhāvāpagataṃ, tadhyajvalanam, yadajvalanam, tanna śāmyati; yadapraśāntam , tacchāntyā arthaḥ' |



"asminupadeśe deśite, teṣāṃ bhikṣuṇāmanupādāyāsravebhyaścittāni vimuktānyabhūvan |bhagavan, etasmāt..... notsahe" |



atha bhagavanāyuṣmantamaniruddhamāmantrayate sma-"aniruddha,..... gaccha"| aniruddho'pi tvavocat-"bhagavan, .....notsahe.....|.....|



"ekasmin samaye māmekasmimsḥcaṃkramaṇe caṃkramyamāṇaṃ, yenāhaṃ tenāgamya, śubhavyūho nāma mahābrahmā brahmaṇāṃ daśasahasreṇa sārdha taṃ deśamavabhāsya, mama pādau śirasābhivandya, ekānte sthita etadavocat-'bhadantāniruddha, tvaṃ bhagavatāgradivyacakṣurvānākhyātaḥ; āyuṣmato'niruddhasya divyacakṣuṣā kiyadarvāg dṛśyate ?'-tam evamavacam-'mitra, tadyathāpi nāma puruṣasya cakṣurvataḥ karatale saṃnihitamāmlaphalaṃ dṛśyate, tathā bhagavataḥ śākyamunerbuddhakṣetram, trisāhasramahāsāhasralokadhātum paśyāmī'ti |



"māmetadvadantaṃ licchavirvimalakīrtistaṃ deśamupasaṃkramya, mama pādau śirasābhivandya, etadavocat-'bhadantasyāniruddhasya divyacakṣuḥ kimabhisaṃskāralakṣaṇaṃ vānabhisaṃskāralakṣaṇaṃ vā ? tadyadyabhisaṃskāralakṣaṇam, syād bāhya pañcābhijñāsamam| yadyanabhisaṃskāra ( -lakṣaṇam ), anabhisaṃskāraḥ syādasaṃskṛtaḥ| sa darśanasyāśaktaścet, sthaviraḥ katham paśyet ?'



"ityukte'bhūvaṃ tūṣṇībhūtaḥ| sa brahmā tu tasmātsatpuruṣādimaṃ nirdeśaṃ śrutvā, āścaryaprāpto'bhivandanaṃ kṛtvā, etadabravīt-'loke divyacakṣurvānasti kaḥ ?'-āha-'bhagavanto buddhā hi loke divyacakṣurvantaḥ; te hyanupatasamāhitasthāne sarvabuddhakṣetrāṇi saṃpaśyantyubhābhyām aprabhāvitāḥ' |



"atha brahmā ( ca ) daśa parijanasahasrāṇīmaṃ nirdeśaṃ śrutvā, adhyāśayenānuttarasamyaksaṃbodhicitaṃ saṃjanayante sma |te mahyaṃca tasmai satpuruṣāya namaskṛtvā, abhivandya, tatraivāntaradhāyiṣuḥ| ahaṃ tu pratibhānāpagato'bhūvam| etasmāt.....notsahe" |



tato bhagavānāyuṣmantamupālimāmantrayate sma-"upāle,.....gaccha" |-upāliaḥ punaravocat-"bhagavan.....notsahe.....|



"ekasmin samaye dvau bhikṣū āpattimāpannau bhagavati lajjamānau bhagavatsamīpamanupasaṃkramya, tāvubhau yenāham tenopasaṃkramya, māvevaṃ vadataḥ- 'bhadantopāle, āvamāpattimāpannou ca lajjamānau bhagavatsamīpaṃ tvanupasaṃkramya, āyuṣmānupālirāvayoaḥ saṃśayaṃ prativinodayatu, āvāmāpattyāḥ praṇayatu' |



"ityukte, bhagavan, yena tābhyāṃ bhikṣubhyāṃ dharmakathāmadeśayam tena sa licchavirvimalakīrtirapyupasaṃkramya, māmetadvadati sma-



" 'bhadantopāle, tvayānayorbhikṣvorāpattirbhūyo dṛḍhā na kartavyā, nāvila (-tarā ) kartavyā; anayorāpattivipratisāraṃ prativinodaya| bhadantopāle, āpattirhyadhyātmamapratiṣṭhitā, bahirdhā'vyativṛttā; ubhayeṣvasatsu ca ( sā ) nopalabhyate| tat kasya hetoaḥ ? bhagavānavocat cittasaṃkleśena sattvasaṃkleśaḥ; cittavyavadānena viśuddhiriti-



" 'subhāṣitārthe, bhadantopāle, cittamadhyātmaṃ vā bahirdhā vā nāsti; ubhayeṣvasatsvapi ( tan- )nopalabhyate| cittaṃ yathā tathāpyāpattiaḥ| yathāpattistathāpi sarvadharmāḥtathatāyā nātikrāmaṇti |



" 'bhadantopāle, yaścittasvabhāvaḥ-sa bhadantasya vimuktacittasya cittasvabhāvo yena kena cittasvabhāvena ki kadācana saṃkliṣṭo'bhūt ?' abravam- 'no hīdaṃ' |-āha- 'bhadantopāle, sarvasattvacittaṃ hi tatsvabhāvaḥ |



" 'bhadantopāle, saṃkalpo hi kleśaḥ, nirvikalpo'vikalpanā svabhāvaḥ| viparyāsaḥ saṃkleśa, aviparyāsaḥ svabhāvaḥ| ātmasamāropaḥ saṃkleśaḥ, nairātmyaṃ svabhāvaḥ |



" 'bhadantopāle, sarvadharmā hyupapadya, vinaśyanto'pratiṣṭhitā māyābhravidhudupamāḥ| sarvadharmā anavasthitāḥ kṣaṇamātramapi na tiṣṭhanti| sarvadharmā hi svapnamarīcinibhā abhūtadarśanam| sarvadharmā udakacandrapratibimbakalpāś cittasaṃkalpāt samuchritāḥ| yaiḥ kaiścana tathāhi prajñāyate, te vinayadharā nāmocyante; ye kecanaivaṃ dāṃtāste sudāṃtāḥ' |



"atha tau bhikṣū etadavadatām-'ayaṃ gṛhapatiaḥ suprajñāvān; vinayadharāṇāṃ bhagavataiṣa hyagra ākhyāto bhadantopālistādṛśaḥ ( suprajñāvān ) nāsti'| tābhyāmevamavacam-'bhikṣū, imaṃ yuvāṃ gṛhapatimmā pratijānītam| tat kasya hetoḥ ? sthāpayitvā tathāgatam, ye kecanāsya pratibhānapratiprasrabdhyāḥ samarthāḥ śrāvakā vā bodhisattvā vā, te kecinna vidyante| asya prajñālokastajjātīyaḥ'|



"tatastau bhikṣū vicikitsām pratinisṛjya, tatraivādhyāśayenānuttarasamyaksambodhicittaṃ saṃjanayamānau, taṃ satpuruṣamabhivandya, etadavadatām-'sarvasattvā api caivaṃrūpaṃ pratibhānaṃ labheran', iti| etasmāt .....notsahe" |



atha bhagavānāyuṣmantaṃ rāhulamāmantrayate sma-"rāhula,..... gaccha"| rāhulastvavocat-"bhagavān,..... notsahe..... |



"ekasmin samaye'nekalicchavikumārā yenāhaṃ tenopasaṃkramya, māmevaṃ vadanti sma-'bhadanta rāhula, tvaṃ bhagavato'si putraḥ| cakravartirājyaṃ hitvā, pravrajya, ki tvayopalabdham , pravrajyāyā guṇānuśaṃsaṃ kim ?' ityukte, māṃ tebhyo yathāyogam pravrajyāguṇānuśaṃsaṃ deśayantaṃ licchavirvimalakīrtirapi, yenāhaṃ tenopasaṃkrānto mahyannamaskṛtvā, etadavocat-



" 'bhadanta rāhula, yathā pravrajyā guṇānuśaṃsaṃ deśayasi tathā na deśayeḥ| tat kasya hetoḥ ? pravajyā hi guṇarahitā, anuśaṃsāpagatā| bhadanta rāhula, yasmai saṃskṛtam pravartate tasmai guṇānuśaṃsam; pravrajyā tvasaṃskṛtayogaścāsaṃskṛte guṇānuśaṃsannāsti|



" 'bhadanta rāhula, arūpiṇī hi pravrajyā rūpāpagatā, avarāgrāntadṛṣṭivigatā nirvāṇapathaḥ, paṇḍitairvarṇitā, āryaiḥ parigṛhītā sarvamāraparājayakarā, pañcagati niaḥsaraṇam, pañcacakṣuḥ śodhanā, pañcabalaprāptiḥ, pañcendriyāśrayaḥ; ( sā )'nyebhyo'pīḍā pāpadharmāsaṃsṛṣṭā paratīrthikasudamanaṃ, prajñaptisamatikrāntā kāmapaṃke gambhīraḥ, ādhāraṇarahitā mamābhāvā vītāhaṅkārā; anupādānam, anupāyāsaḥ, saṃkṣobhapratiniḥsargaḥ, svacittavinayaśca paracittarakṣaṇam, śamathasāmagrī, sarvatra niravadya ( -tvam )-sā hi pravrajyā nāma| ye kecana tathā hi pravrajitāste supravrajitāḥ |



" 'kumārāḥ, etādṛśe svākhyāte dharme pravrajata| buddhotpādo durlabhaḥ, kṣaṇasampadapi ca durlabhā, durlabhā punarmanuṣyagatiaḥ' |



"te kumārā etadavadan-'gṛhapate, asmābhiryathā śrutam tathāgatena( oktam )-mātāpitṛbhyāmanutsṛṣṭaḥ pravrājako na ( bhavatī'- )ti| sa tānabravīt-'kumārāḥ, anuttarasamyaksambodhicittaṃ saṃjanayamānāḥ prayatnena pratipatsyatha |( tathā hi ) yūyaṃ tattvataḥ pravrajitāścopasampannāḥ' |



"atha trisahasraṃ dviśataṃ licchavikumārā anuttarasamyaksambodhicittamutpādayanti sma| bhagavan, etasmāt.....notsahe" |



tato bhagavānāyuṣmantamānandamāmantrayate sma-"ānanda,.....gaccha"| ānanda; punaravocat-"bhagavan,.....notsahe.....|



"ekasmin samaye bhagavataḥ kāya eko rogo niścārya, tasmai kṣīramākāṅkṣamāṇo'hamekasya brāhmāṇamahāśālakulasya dvārasamīpe pātradhārī sthito ( 'bhūvam ) |licchavirvimalakīrtirapi taddeśamupasaṃkramya, mahyannama skṛtvā, evaṃ vadati sma-



" 'bhadantānanda, kimartham kalyameva pātramādāya, asya kulasya dvārasamīpe sthito'si ?'-tamevamavacam-'bhagavataḥ kāya eko rogo niścārya, tasmai kṣīreṇa prayojanāttad ( -bhaiṣajyaṃ ) paryeṣa' ityavādiṣam| sa māmetadavocat-



" ' bhadantānanda, evammā vagdhi| bhadantānanda, tathāgatasya hi kāyo vajrakaṭhinaḥ, sarvākuśalavāsanāprahīṇaḥ| tasmai sarvakuśaladharmopetāya rogaḥ kuto bhavet ? ātaṃkastasmai kutaḥ ?



" 'bhadantānanda, bhagavate'nudhvaṃsanākaraṇāya tūṣṇīm pratigaccha| kañcidanyametanmā vagdhi| mahāmahaujaskā devaputrāśca buddhakṣetrasamāgatā bodhisattvā hi śroṣyanti| bhadantānanda, yadi parīttakuśalamūlopetaścakravartirājo'pyarogaḥ, tasmā apramāṇakuśalamūlasahagatāya bhagavate rogaḥ kutaḥ ? tat sthānanna bidyate |



" 'bhadantānanda, māṃ lajjitakaraṇāya pratigaccha| anyatīrthikāḥ, mīmāṃsakāḥ, paribrājakāḥ, nirgranthāḥ, ājīvikāśca hi śroṣyanti| ta evam-'aho yadyeṣāṃ śāstā svāturatrāṇasyāpyasamarthaḥ, sattvāturāṇāṃ trāṇamiva ( dātuṃ ) kutaḥ śakrotī' ( -ti ) cintayiṣyanti| bhadantānanda, praticchādayamāno'ntardhānaṃ gaccheḥ, kaścicchṛṇuyāt |



" 'bhadantānanda, tathāgatā hi dharmakāyaḥ, na (sa) āhārapoṣitaṃ deham| tathāgatāḥ sarvalokadharmasamatikrānto lokottarakāyaḥ| tathāgatasya kāyo'nupadravo vinivṛttāsravaḥ| tathāgatasya kāyo hyasaṃskṛtaḥ sarvasaṃskārāpagataḥ| bhadantānanda, īdṛśāya vyādhimeṣṭum , ayuktiścāsadṛśam' |
" 'ityukte, tatra 'kim mayā bhagavato mithyā śrutam, mithyodgṛhītam ?' (iti ) cintayamāno'tilajjito bhūtvā, athāntarīkṣātsvaramaśrauṣam-'ānanda, gṛhapatiryathā deśayati, tattathā; api tu bhagavati pañcakaṣāya kāla utpanne, ataḥ sattvā hīnena pradānacaritena damyāḥ| tataḥ, ānanda, alajjitaḥ kṣīramāhṛtya pratigacche'-tyavādīt |



"bhagavan, licchavervimalakīrteḥ praśnasamādhānopadeśastādṛśo ( 'bhut )| etasmādbhagavan,..... notsahe"|



evameva pañcaśatamātrāḥ śrāvakā anutsahamānāḥ "svapratibhānam" bhagavantamavocan| yallicchavinā vimalakīrtinā saha kathitaṃ, tatsarvaṃ bhagavantamavocan |



atha bhagavān bodhisattcaṃ maitreyamāmantrayate sma -"maitreya,..... gaccha"| maitreyastvavocat-"bhagavan,..... notsahe.....|



"ekasmin samaye santuṣitadevaputragaṇena (ca) tuṣitavaṃśadevaputraiḥ sārdha ( yenāhaṃ ), bodhisattvamahāsattvānāmavaivartikabhūmimārabhya, tathā hi dharmakathāṃ kathayamānaḥ, tena licchavirvimalakīrtirūpasaṃkramya, māmetadavocat-



" 'maitreya, yadi tvaṃ bhagavatānuttarāyāṃ samyaksambodhyāmekajātipratibaddho vyākṛtaḥ, sa maitreyaḥ kayā jātyā vyākṛtaḥ ? atītena kim ? aho svidanāgatena ? aho svitpratyupannena ? tatra yā'tītajātiḥ, sā hi kṣīṇā| yadanāgatam, tadananuprāptam| pratyutpannajātyāṃ tu sthānannāsti| tad yathā bhagavatā-'tathā hi bhikṣo, ekakṣaṇe tvaṃ jāyase, jīryase, mriyase, cyavase, upapadyasa' iti subhāṣitam| anutpāde niyāmāvakrāntiḥ, ajātikhyākṛtā |



" 'anutpadyamānaścennābhisambudhyase; maitreya, kathaṃ vyākṛto'si? tathatājātyā vā tathatānirodhena vā ? tathatotpādanirodhāpagatā, anupatsyamānā cānirotsyamānā |



" 'yā sarvasattvānāṃ, sarvadharmāṇāñca sarvāryāṇāṃca tathatā, sā hi, maitreya, tavāpi tathātā| tvañcedevaṃvyākṛtaḥ, sarvasattvā apy-( evaṃ- ) vyākṛtāḥ| tat kasya hetoḥ ? tathatā hi dvayāprabhāvitā, nānātvāprabhāvitā| tena hi, maitreya, yadā tvaṃ bodhimabhisambhotsyase, tadā sarvasattvā api tādṛśāṃ bodhimabhisambhotsyante| tat kasya hetoḥ ? bodhirhi sarvasattvānvayā| maitreya, yadā tvaṃ parinirvṛtastadā sarvasattvā api parinirvāyiṣyanti| tat kasya hetoḥ ? ( yadi ) sarvasattvāḥ ( syur ) aparinirvṛtāḥ, tathāgataḥ ( syād ) aparinirvṛtaḥ| sarve te sattvāḥ suparinirvṛtāstena hi nirvāṇajātīyā dṛśyante| maitreya, tasmādimān devaputrān mā vipralambhasva, mā vañcayasva |



" 'bodhyānna kaścit pratiṣṭhite( vā ) vivartate( vā )| tasmānmaitreya, imān devaputrāṃstāṃ bodhisaṅkalpadṛṣṭimutsarjaya| bodhinna kāyena nāpi cittenābhisambudhyati |bodhirhi sarvanimittavyūpaśamaḥ| bodhiḥ sarvālambanāropa rahitā, sarvamanasikārapracārāpagatā, sarvadṛṣṭigataparicchinnā, sarvaparitarkavigatā; bodhiḥ sarveñjitacetaścalanavisaṃyuktā, sarvapraṇidhānāpravṛtā, sarvodgrahaṇavirahitā, aśleṣapratipannā, dharmadhātuniśrayaniśritā, tathatānvayā bhūtakoṭyavasthitā manodharmābhāvenādvayā, ākāśasamasamā, utpādavyayasthityanyathātvābhāvenāsaṃskṛtā |



" 'bodhiḥ sarvasattvānāñcittacaryā'dhyāśayaparijñā, āyatanānāṃ dvārābhūtā sarvavāsanāpratisandhikleśavipramuktāsaṃsṛṣṭā, sthānāsthānavisaṃyogena viṣayāpratiṣṭhitā, -'-samantatodeśānavasthitā, prādurbhāvinī tathatānupasthitā| bodhirnāmamātrā, tannāmāpyacalam| āyūhaniryūhavigatā bodhirataraṅgā| bodhirnirupāyāsā, prakṛtyā pariśuddhā, prabhāsaḥ svabhāvaviśuddhā| bodhiranudgrahaṇā svanālambanā, sarvadharmasamatā'dhigamenābhinnā| bodhirudāharaṇa viśleṣeṇānupamā, suduravabodhā-yataḥ sūkṣmā |



" 'bodhiścedākāśasvabhāvena sarvatragā, sā hi kāyena vā cittena vā'bhisambuddhanāy āsamarthā| tat kasya hetoḥ ? kāyo hi tṛṇakāṣṭhakuḍyapathapratibhāsanibhaḥ| cittamarūpamasanidarśanamaniśrayamavijñaptikam" |



"bhagavan, asminupadeśe prakāśite, tasyāḥ pariṣado dve śate devaputrāṇāmanutpattikadharmakṣāntim prāpnuvan| ahaṃ tvapagatapratibhāno'bhūvam| etasmāt.....notsahe"|



tato bhagavāllicchavikumāraṃ prabhāvyūhamāmantrayate sma-"prabhāvyūha,..... gaccha"| prabhāvyūho'pyavocat-"bhagavan,..... notsahe.....|



"ekasmin samaye vaiśālyā mahānagaryā nirgato'haṃ licchaviṃvimalakīrtim praviśantaṃ samāgamam| sa māmabhivādya, ( tam ) etadavādiṣam-'gṛhapate, kuta āgataḥ ?' sa māmabravīt-'āgato bodhimaṇḍāt'| tamabravam-'tadvodhimaṇḍannāma kimadhivacanam ?' -sa māmetadavocat-'kulaputra, bodhimaṇḍannāmatadhyakṛtrimakāraṇādāśayamaṇḍam, vyāpārakarmottāraṇakāraṇāttad hi yogamaṇḍam, viśeṣādhigamakāraṇāttad hyadhyāśaya maṇḍam, samavismāraṇakāraṇāttad hi bodhicittamaṇḍam |



" 'vipākāpratikāṅkṣaṇatākāraṇāttad hi dānamaṇḍam ; tacchīlamaṇḍaṃ praṇidhānaparipūraṇāt ; sarvasattveṣu pratighacittābhāvena kṣāntimaṇḍam ; avinivartanīyakāraṇādvīryamaṇḍam ; cittakarmaṇyatākāraṇād dhyānamaṇḍam ; pratyakṣadarśanāt prajñāmaṇḍam |



" 'sarvasattveṣu samacittakāraṇānmaitrīmaṇḍam ; sarvopakramasahanakāraṇāt karuṇāmaṇḍam ; dharmānandābhiratyadhimuktikāraṇānmuditāmaṇdam ; anunaya pratighapratinisargāt tadhyupekṣāmaṇḍam |



"ṣaḍabhijña ( -prātpyā )'bhijñāmaṇḍam, nirvikalpādvimokṣamaṇḍam, sattvaparipācanādupāyāmaṇḍam, sarvasattvasaṃgrahakāraṇātsaṃgrahavastumaṇḍam , pratipattisākhyāpārācchravaṇamaṇḍam, yoniśaḥ pratyavekṣaṇānnidhyaptimaṇḍam, saṃskṛtāsaṃskṛtaprahāṇakāraṇādvodhipākṣipākṣikadharmamaṇḍam, sarvalokāvaṃcanātsatyamaṇḍam, avidyāsravakṣayājjarāmaraṇaṃ yāvadāsravakṣayakāraṇāt pratītyasamutpādamaṇḍam, yathābhūtamabhisambodhikāraṇātsarvakleśapraśamamaṇḍam |



"sarvasattvaniḥsvabhāvāt tadhi sarvasattvamaṇḍam , śūnyatābhisambodhikāraṇāttad hi sarvadharmamaṇḍam , acalakāraṇātsarvamārapramardanamaṇḍam, praveśaviyogāttraidhātukamaṇḍam, abhayāsantrāsakāraṇāt siṃhanādanādino vīryamaṇḍam , sarvatrāninditakāraṇāttad hi sarvabalavaiśāradyāveṇikabuddhadharmamaṇḍam, kleśāśeṣakāraṇāttraividyatāmaṇḍam, sarvajñajñānasamudāgamāt tadhyekacittakṣaṇe sarvadharmaniravaśeṣādhigamamaṇḍam |



" 'yāvattathā hi, kulaputra, bodhisattvāḥ pāramitāsamanvāgatāḥ, sattvaparipācanasamarpitāḥ, saddharmādhāraṇapratisaṃyutāḥ ( tādṛśānāṃ ) kuśalamūlasahagatānāṃ sarvāṇi pādaniḥkṣepaṇotkṣepaṇāni, bodhimaṇḍādāgatānī, buddhadharmebhya āgatāni, buddhadharmeṣu pratiṣṭhitāni'|



"bhagavan, asminnirdeśe deśite, devamanuṣyāṇāṃ pañcaśatamātreṇa bodhicitta utpādite, ahaṃ tu tato'pagatapratibhāno'bhūvam| etasmāt.....notsahe" |



atha bhagavān bodhisattvaṃ jagatīṃdharamāmantrayate sma-"jagatīṃdhara,.....gaccha" |-jagartīdharastvavocat-"bhagavan,.....notsahe..... |



"ekasmin samaye svasthāne sthitikāle yenāhaṃ, māraḥ pāpīmānapsarasāṃ dvādaśasahasraiḥ parivṛtaḥ śakrasya veṣeṇa tūryañca saṅgītimupādāya, tenopasaṃkramya mama pādau śirasābhivandya, sa saparivāro mām puraskṛtavānekānte'sthāt |



"tantu śakram devendraṃ cintayamānastametadavacam-'kauśika, tubhyaṃ svāgatam| sarvakāmaraseṣvapramādaṃ kuru| kāyajīvabhogāt sārādānānityatāsaṃkalpaṃ bahulīkuru' |



"atha sa māmetadavādīt-'satpuruṣa, imāni dvādaśasahasrāṇyapsarasām madgṛhāṇa ca imāstava parivāraṃ kurva-' iti vadati sma |tamevam-'kauśika, ayogyavastu śramaṇāya śākyaputrāya mā dāḥ| tadhyasmabhyamayogyam' ityavadam |tasyāṃ kathāyāṃ kathitāyām, sa licchavirvimalakīrtirupasaṃkramya, māmevam-'kulaputra, asmiñśakra evaṃ saṃjñāmmotpādaya| ayaṃ hi māraḥ pāpīmān| tvayi viḍambanārthamāgataḥ, ( sa ) śakro nāstī'- tyavadīt|



"atha licchavirvimalakīrtistaṃ māraṃ pāpīmantamevam-'māra pāpīman imā apsarasaḥ śramaṇāya śākyaputrāyāyogyāḥ; tena mahyaṃ tāḥ prayacche'- tyavocat| tato mārasya pāpīmato bhayabhītasya saṃvignasya-'ayaṃ licchavirvimalakīrtirmadvañcanāyā āgacchatī'-tya (bhūt)| antardhānaṃ kartukāmaḥ so'samarthaḥ; sarvarddhividhīrdarśayitvā, punarantardhānasyāsamartho'bhūt |



"athāntarīkṣād ghoṣoniścarati sma-'pāpīman, imā apsaraso'smai satpuruṣāyopanāmaya, purataśca svasthānaṃ gantuṃ śakṣyasi'| -tato māraḥ pāpīmān bhayabhīto'nākāṅkṣamāṇastathā tā apsarasa upanāmayati sma |



"atha vimalakīrtistā apsarasaḥ pratigṛhya tā etadabravīt-'yūyam pāpīmatā mahyaṃ dattāḥ; tenānuttarasamyaksambodhicittamutpādayata'| sa tābhyo bodhiparipākāvahānulomikābh kathāmakārṣīt; tāśca bodhicittamutpādayanti sma| tataḥ sa punastāsu-'yūyametarhi bodhicittamutpādya, ito dharmasammode hṛṣṭādhimokṣayata, kāme ( ṣu ) ca hṛṣṭā mādhimokṣayate' tyājñāpayati sma| tā abruvan-'sā dharmasammodaratiḥ kim ?'



"so'bravīt-'( sā ) ratirbuddhe'bhedyaśraddhā, dharmaśravaṇachando ratiḥ, saṅghaparyupāsane ratiḥ, nirmāṇatā ca gurusatkāre ratiḥ, dhātusamudaye ca viṣayāsthāne ca ratiḥ ghātakopamaskandhaprekṣaṇe ratiḥ, sarpaviṣamadhātuprekṣaṇe, śūnyagrāmanibheṣvāyataneṣu vivekaratiḥ, bodhicittasaṃrakṣe sattvahitaṅkararatiḥ, dānasaṃvibhāge śīlāsraṃsaneratiḥ, kṣāntyāṃ kṣamaṇadame, vīrye kalyāṇasampratipattyāṃ, dhyānaparibhoge ca prajñāyām kleśanirābhāse ca bodhyāmudāraratiḥ, māranigraharatiḥ, kleśasaṃvadhe buddhakṣetraviśodhane, lakṣaṇānuvyañjanasamutthāpanatārthaṃ sarvakuśalasannicaye, gambhīradharmaśravaṇātrāsaratiḥ, triṣu vimokṣamukheṣu paricayakaraṇe nirvāṇādhyālambane bodhimaṇḍālaṅkāre cākālaprāptyai nirvyāpāre ca sabhāgajanāya sevane cāsabhāgeṣvadveṣe cāpratighe ratiḥ, kalyāṇamitrebhyaḥ sevane, pāpamitravivarjane ca dharme cādhimuktiḥ, sā śraddhā, prāmodyaratiśropāyasaṃgraharatiścāpramāde bodhipakṣayadharmaniṣevaṇe ca ratiḥ| evaṃ hi bodhisattvadharmasammodābhiradhimuktiḥ' |



"atha māraḥ pāpīmāṃstā apsarasa etadabravīt-'idānīmasmākamāvāsaṃ gacchata |-tā abruvan-'tvayā vayamasmai gṛhapate dattāḥ; tena sābhprataṃ dharmasammodābhiratyadhimuktiḥ karaṇīyā kāme ( ṣu ) tvabhiratyadhimuktirakaraṇīyā'| tato māraḥ pāpīmāllicchavi vimalakīrtimetadavocat-'yadi bodhisattvo mahāsattvaḥ sarvasvaparityāgī ca cittagrāhako nāsti, gṛhapate, imā apsarasāḥ preṣaya'| vimalakīrtirabravīt-'imāḥ preṣyāḥ; tena pāpīman saparivāro'pagaccha| sarvasattvadharmāśayaḥ paripūryatām'| atha tā apsaraso vimalakīrtaye'bhivandanaṃ kṛtvā, etadavadan- 'gṛhapate, kathamasmābhirmārasthāne viharitavyam ?

" avocat- 'bhaginyaḥ, astyakṣayapradipo nāma dharmamukham |tena pratipadyata| tadapi, bhaginyaḥ, kim?

yadidam--yadyapyekapradīpāt pradīpānāṃ śatasahasrāṇi prajvālitāni, sa pradipa'pacayanna gacchati |evameva,bhaginyaḥ, ekabodhisattvaḥ sattvānāṃ bahuśatasahasrāṇi bodhyāṃ sthāpayitvā, sa bodhisattvo'napacayacittasmṛtiḥ, paryanapacaya uparivardhate | tathā ca sarvakusahaladharmā yathā yathā'nyebhyeḥ paribhāvitāś cākhyātāḥ, śāsanaṃ tathā tathā sarvakuśaladharmairvivardhate | tadhyakṣayapradīpo nāma dharma mukham |

tasmin mārasthāne viharamāṇā apramānṇadevaputradevakanyānāṃ bodhicittamadhimucyadhvam | evaṃ hi syāta tathāgatakṛtajñāḥ, sarvasattvopajīvyāḥ ' |

tatastā apsaraso licchavervimalakirteḥ pādau śirasābhivandya , māreṇa saha pratyagacchan | bhagavan, licchavervimalakīrtestadvikurvaṇaviśeṣaṇaṃ dṛstvā, etasmāt ........notsahe" |

atha bhagavaṃśresthiputraṃ sudattam āmantrayate sma ---- " kulaputra. ...... gaccha " | sudattaḥ punaravocat -----" bhagavan, ..... notsahe .... |

" ekasmin samaye mām matpitṛniveśane mahāyajñakaraṇārthāya sarvaśramaṇabrāhmaṇebhyaḥ sarva daridraduḥkhitakṛpaṇavanīyakavihvalībhūtebhyaḥ saptadivasaṃ dānaṃ dadaṃ, tasmin mahāyajñakaraṇe'ntimadivase licchavirvimalakīrtistāmmahāyajñabhūmimupasaṃkramya, etadavadīt---

'śresthiputra, yathā tvaṃ yajñaṃ karoṣi tathā hi yajñaṃ mā kuruḥ, dharma yajñaṃ kuru | alaṃ ta āmiṣayajñena| tametdavadam ---- taddharmayajñaṃ kathaṃ deyam ? '



" sa māmabravīt--- 'yena kena dharma yajñenāpūrvamacaramaṃ sattvā paripacyante, tadhi dharma yajñam | tadapi kiṃ ? yaduta-- bodhivyupahārasya mahāmaitri, saddharmasaṃgraheṇābhinirhṛtā mahākaruṇā, sarvasattvaprāmodyapalambhenābhinirhṛtā mahāmuditā, jñānasaṃgraheṇābhinirhṛtā mahopekṣā----



' 'śāntidamenābhinirhṛtā dānapāramitā, duḥśīlasattvaparipācanenābhinirhrritā śīlapāramitā, nairatmyadharmeṇābhinirhṛtā kṣāntipāramitā, bodhyārambheṇābhinirhṛtā vīryapāramitā, kāyacittavivekenābhinirhṛtā dhyānapāramitā, sarvajñajñānenābhinirhṛtā prajñāpāramitā----

" ' sarvasattvaparipācanenābhinirhṛtā śūnyatābhāvanā, saṃskṛtapariśodhanenābhinirhṛtā'nimittabhāvanā, saṃcityopapattyā'bhinirhṛtā'praṇihitabhāvanā--



" ' saddharmaparyudgrahaṇenābhinirhṛto balaparākramaḥ, saṃgrahavastunābhinirhṛtaṃ jīvitendriyam, sarvasattvabhṛtyaśiṣyabhavenabhinirhṛtā nirmāṇatā, asarātsāropādānenābhinirhṛtaḥ kāyajīvabhogalābhāḥ, ṣaḍanusmṛtyā'bhinirhṛta smṛtiḥ , saṃmodanīyadharmeṇābhinirhṛta āśayaḥ, sampratipatyā'bhinirhṛtā''jīvapariśuddhiḥ , śraddhāprāmodyasevanenābhinirhṛtamāryaparyupāsanam, anāryāpratighenābhirhṛto'dhyāśayaḥ, pratipatyā'bhinirhṛtaṃ śravaṇakauśalyam, araṇādharmāvabodhenābhinirhṛta āraṇyāvāsaḥ, buddhajñānapratilābhenābhinirhṛtaṃ pratisaṃlayanam, sarvasattvakleśavimuktiyogenābhinirhṛtā yogācārābhūmiḥ-----



" 'lakṣaṇānuvyañjanabuddhakṣetrālaṅkārasattvaparipācananenābhinirhṛtaḥ puṇyasambhāra, sarvadharmeṣvanupādeyāheyaikanayajñānenābhinirhṛtaḥ prajñāsambhāraḥ , sarvakleśāvaraṇākuśaladharmaprahāṇenābhinirhritaḥ sarvakuśalamūla

sambhāraḥ , sarvajñajñānādhigamena ca kuśaladharmeṇa cābhinirhṛtaḥ sarvabodhipakṣadharmasamutpādaḥ-- tadhi , kulaputra, dharmayajñam | tasmin dharmayajñe pratiṣṭhito bodhisattvo yajñadāyakaḥ, yajñasukāraka, sadevake loke bhavati dakṣiṇīyaḥ ' |



" bhagavan, tasmin gṛhapatāvimamevaṃnirdeśaṃ deśitavati, tasyā brāhmaṇa pariṣado brāhmaṇānāṃ dviśatānāmanuttarasamyaksambodhicittamutpannam |



" ahamapi śrāddha āścaryaprāptaḥ satpuruṣasya pādāvabhivandya,matkaṇṭhādavatārya śatasahasramūlyaṃ muktāhāramanuprayacchāmi sma| sa na pratīcchati sma| atha khalvahametadavocam---- ' pratigṛhāṇa tvamim muktāhāraṃ , yaṃ cādhimucyase tasmai dehī' ti | sa taṃ muktāhāraṃ pratigṛhya ca dvau pratyaṃśau kṛtvā caikaṃ pratyaṃśaṃ tasmin yajñasthāne sarvalokaninditebhyo nagaradaridrebhyo dadāti sma; dvitiyaṃ pratyaṃśaṃ duṣprasahāya tathāgatāya niryātayāmāsa | evam rūpaṃ prātihāryaṃ darśayati sma , yathā sarvābhiḥ parṣadbhirmarīcirnāma lokadhāturduṣprasaho nāma tathāgataśca dṛśyete sma | sa ca muktahāra stasya duṣprasahasya tathāgatasya murdhnimuktāhārkūṭāgāraḥ saṃsthito'bhūccaturasraścatuḥsthūṇaḥ samabhāgaḥ suvibhakto darśanīyo vicitraḥ |



" sa evaṃ rūpaṃ prātihāryaṃ darśayya, vacanametadavocat----

" ' dāyako yo dānapatiryathā tathāgataṃ, tathā nagaradaridrān dakṣiṇīyān sañjānāti cāsaṃbhinnaṃ samamahākaruṇācittena vipākapratikāṅkṣī parityāgī, sa hi dharma yajña pariniṣpanna ' iti |



" atha te nagaradaridrās tat prātihāryaṃ dṛṣtvā, taṃ dharmopadeśamapi śrutvā, anuttarasamyaksambodhicittamutpādayanti sma| bhagavan,

etasmāt kāraṇāttasya satpuruṣasya rogapṛcchanagamannotsahe " |



tathā hi sarve te bodhisattvā mahāsattvā api, yā tena satpuruṣeṇa sahāvakāśakathā" ye nanopadeśā uktāḥ tatsarvaṃ deśayanto gamannotsahante sma|

śrāvakabodhisattvapreṣaṇoktasya parivartastṛtīyaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project