Digital Sanskrit Buddhist Canon

Āryatriskandha sūtram

Technical Details
āryatriskandha sūtram


tatreyaṃ(āpatti) deśanā-ahamevaṃnāmā buddhaṃ śaraṇaṃ gacchāmi| dharma śaraṇaṃ gacchāmi| saṃghaṃ śaraṇaṃ gacchāmi|


namaḥ (bhagavate) śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya| namo vajra-(sāra) pramardine| namo ratnārciṣe| namo nāgeśvararājāya| namo vīrasenāya| namo vīranandine| namo ratnāgnaye| namo ratnacandraprabhāya| namo'moghadarśine| namo ratnacandrāya| namo nirmalāya| namaḥ śūradattāya| namo brahmaṇe| namo brahmadattāya| namo varūṇāya| namo varuṇadevāya| namo bhadraśriye| namaścandanaśriye| namo'nantaujase| namaḥ prabhāsaśriye| namo'śokaśriye| namo nārāyaṇāya| namaḥ kusumaśriye| namo brahmajyotirvikrīḍitābhijñāya tathāgatāya| namaḥ padmajyotirvikrīḍitābhijñāya tathāgatāya| namo ghanaśriye| namaḥ smṛtiśriye| namaḥ suparikīrtitanāmadheyaśriye| nama indraketudhvajarājāya| namaḥ suvikrāntaśriye| namaḥ suvijitasaṃgrāmāya| namo vikrāntagāmine| namaḥ samantāvabhāsavyūhaśriye| namo ratnapadmavikrāmiṇe| namo ratnapadmasupratiṣṭhitaśailendrarājāya tathāgatāyārhate samyaksaṃbuddhāya|



evaṃpramukhā yāvantaḥ daśadikṣu sarvalokadhātuṣu tathāgatāarhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti, te māṃ samanvāharantu buddhā bhagavantaḥ| yanmayā asyāṃ jātau anyāsu vā jātiṣu anavarāgre jātisaṃsāre saṃsaratā pāpakaṃ karma kṛtaṃ syātkāritaṃ vā kriyamāṇaṃ vā anumoditaṃ bhavet, staupikaṃ vā sāṃghikaṃ vā dravyamapahṛtaṃ syāt, hāritaṃ vā hriyamāṇaṃ vā anumoditaṃ bhavet| pancānantaryāṇi kṛtāni syuḥ kāritāni vā kriyamāṇāni vā anumoditāni bhaveyuḥ| daśākuśalān karmapathān samādāya vartitaṃ syāt, pare vā samādāpitāḥ syurvartamānā vā anumoditā bhaveyuryena karmāvaraṇenāvṛto'haṃ nirayaṃ vā gaccheyaṃ tiryagyoniṃ vā yamaviṣayaṃ vā gaccheyaṃ pratyantajanapadeṣu mleccheṣu vā pratyājāyeyaṃ dīrghāyuṣkeṣu deveṣūpapadyeyamindriyavikalatāṃ vādhigaccheyaṃmithyādṛṣṭiṃ vopagṛhṇīyāṃ buddhotpādaṃ vā virāgayeyam, tatsarvaṃkarmāvaraṇaṃ teṣāṃ buddhānāṃ bhagavatāṃ jñānabhūtānāṃ cakṣurbhūtānāṃ sākṣibhūtānāṃ pramāṇabhūtānāṃ jānatāṃ paśyatamagrataḥ pratideśayāmi, āviṣkaromi na praticchādayāmi, āyatyāṃ saṃvaramāpadye|



samanvāharantu māṃ te buddhā bhagavanto yanmayā asyāṃ jātāvanyāsu vā jātiṣvanavarāgre vā jātisaṃsāre saṃsaratā dānaṃ dattaṃ bhavedantaśastiryagyonigatāyāpyālopaḥ, śīlaṃ vā rakṣitaṃ bhaved yacca me brahmacaryavāsakuśalamūlam, yacca me sattvaparipākakuśalamūlam, yacca me bodhicittakuśalam, yacca me'nuttarajñānakuśalamūlam, tatsarvamaikadhyaṃ piṇḍayitvā tulayitvā abhisaṃkṣipya anuttarāyāṃ samyaksaṃbodhau uttarottarayā (gurugurūṇā) pariṇāmanayā, yathā pariṇāmitamatītairbuddhairbhagavabhdiryathā pariṇāmayiṣyantyanāgatā buddhā bhagavantaḥ, yathā pariṇāmayanti etarhi daśasu dikṣu pratyutpannā buddhā bhagavantaḥ tathā hamapi pariṇāmayāmi|



sarva pāpaṃ pratideśayāmi| sarvaṃ puṇyamanumodayāmi| sarvān buddhānadhyeṣyāmi| bhavatu me jñānamanuttaram||



ye cābhyatītāstathapi ca ye anāgatā

ye cāpi tiṣṭhanti narottamā jināḥ|

anantavarṇān guṇasāgaropamā-

nupaimi sarvān śaraṇaṃ kṛtāñjaliḥ||



||samāptam|

(āryatriskandhamahāyānasūtraṃ samāptam)
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project