Digital Sanskrit Buddhist Canon

3-5 lakṣmaṇānuvyañjanapaṭalam

Technical Details
lakṣmaṇānuvyañjanapaṭalam



tatra tathāgatavihāramārabhya tāthāgatīñca niṣṭhāgamanabhūmiṃ bhagavatāṃ catvāriṃśaduttaramāveṇikaṃ buddhadharmaśataṃ bhavati| dvātriṃśanmahāpuruṣalakṣaṇāni aśītyunuvyañjanāni catasraḥ sarvākārāḥ pariśuddhayaḥ daśa tathāgatabalāni catvāri vaiśāradyāni trīṇi smṛtyupasthānāni trīṇyarakṣāṇi mahāṃkaruṇā'sammoṣadharmatā vāsanā-samuddhātaḥ sarvākāra-varajñānañca|



dvātriṃśanmahāpuruṣalakṣaṇāni katamāni| supratiṣṭhitapādo mahāpuruṣaḥ samamākramati mahīm| idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam| adhasthātpādatalayoścakre jāte sahasrāre sanābhike sanemike sarvākāraparipūrṇe| dīrghāṅgulimaṃhāpuruṣaḥ| āyatapādapārṣṇiḥ| mṛdutaruṇapāṇipādaḥ| jālapāṇipādaḥ| ucchaṅgacaraṇaḥ| eṇeyajaṅghaḥ| anavanatakāyaḥ| kośagatavastiguhyaḥ| nyogradhaparimaṇḍalaḥ| vyāmaprabhaḥ| ūrdhvāṅgaromā| ekaikaromā| ekaikamasya romakūpe jātaṃ nīlaṃ kuṇḍalakajātaṃ pradakṣiṇāvartam| kāñcanasannibhatvak| ślakṣṇavatk| ślakṣṇatvāt tvace rajo malasya kāye nāvatiṣṭhate| saptotsadakāyaḥ| saptāsyotsadāḥ| kāye jātāḥ-dvau hastayordvau pādayordvāvasaṃyoreko grīvāyām| siṃhapūrvārdhakāyaḥ| susaṃvṛttaskandhaḥ| citāntarāṃśaḥ| bahadṛjugātraḥ| catvāriṃśatsamadantaḥ| aviraladantaḥ| suśukladantaḥ| siṃhahanuḥ| prabhūta-tanujihvaḥ| prabhūtatvāj jihvāyāḥ mukhājjihavāṃ nirṇāmya sarvamukhamaṇḍalamavacchādayati yāvantakaṃ kleśaparyantam| rasarasāgraprāptaḥ| brahmasvaraḥ| kalaviṅka-manojñabhāṇī| dundubhisvaranirghoṣaḥ| abhinīlanetraḥ| gopakṣmā| uṣṇīṣaśīrṣā| ūrṇā cāsya bhrūvormadhye jātā śvetā śaṃkhanibhā pradakṣiṇāvartā| idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam|



aśītiranuvyañjanāni katamāni| hastapādayorviśatiraṅgulyaḥ saparvāṇaḥ sanakhāḥ| viṃśatiranuvyañjanāni| hastapādayorevāṣṭau talāni| dvayorhastayoścatvāri dvayoḥ pādayoścatvāryaṣṭāvanuvyañjanāni| ṣaḍvidho gulphajānūrusaṃghātaḥ| ṣaḍanuvyañjanāni| ṣaḍvidho bāha-saṃghātaḥ ṣaḍanuvyañjanāni| jaghanam| sīvanī ca| vṛṣṇe'nuvyañjanadvayaṃ| upastham| dve sphicau anuvyañjanadvayam| trikam| udaram| nābhiḥ| dve pārśve dve kakṣe dvau stanauabhisamasya ṣaḍanuvyañjane bhavanti| uraḥ hṛdayaṃ grīvā pṛṣṭham| ityetyāni adhaḥ kāyagatāni grīvāyāma ūrdhvaṃ sthāpayitvā ṣaṣṭiranuvyañjanāni bhavati| dve dantamāle dve anuvyañjane| tālukam| dvau saparivārau coṣṭau anuvyañjanadvayam| suparipūrṇaṃ kapolam| dve gaṇḍe paripūrṇe susaṃskṛte anuvyañjanadvyam| dvau akṣiparivārāvanuvyañjanadvayam| dve bhruvāvanuvyañjanadvayam| dve nāsikāvile anuvyañjanadvayam| lalāṭam| dve śaṅkhe dvau ca karṇāvanuvyañjana-catuṣṭam| sakeśañca śiro'nuvyañjanam| ityetāni grīvāyāḥ ūrdhvaṃ kāye viṃśatiranuvyañjanāni bhavanti| pūrvakāni ca ṣaṣṭiḥ paścimakāni ca viṃśatirekadhyamabhisaṃkṣipya aśītiranuvyañjanāni bhavanti| ityetāni lakṣaṇānuvyañjanāni [bhadrāṇi] śuddhāśayabhūmipraviṣṭo bodhisattvo vipākataḥ pratilabhate| tatastūrdhvameṣāṃ śuddhiruttarottarā yāvadbodhimaṇḍaniṣadanād veditavyā| pariśiṣṭānāveṇikān sarvākāra-pariśuddhādīn suviśuddhān paripūrṇān pratilabhate| hīnaistu taiḥ pūrvamapi bodhisattvabhūtaḥ samanvāgato bhavati śuddhādhyāśayabhūmimupādāya| sarvaścāviśeṣeṇa bodhisambhāraḥ sarveṣāṃ lakṣaṇānuvyañjanānāṃ nirvartako bhavati|



sa punarbodhisambhāro dvividhaḥ| bodherdūraścāsannaśca| tatra dūraḥ| yaḥ pratilabdheṣu vipākato lakṣaṇānuvyañjaneṣu| āsannaḥ| yaḥ pratilabdheṣu tatprathamato vipākato lakṣaṇānuvyañjaneṣu| tato vā uttarottaraviśuddhiviśeṣagateṣu|



vicitrakarmābhisaṃskāraphalāni tvetāni lakṣaṇānuvyañjanāni bhagavatā [arthi-] vineyavaśena nirdeśitāni| tatkasya hetoḥ| sattvā vicitre pāpakarmasamudācāre'bhiratāḥ| apyeva te tasya pāpakasya karmaṇo vipakṣabhūtasya vicitrasya yatprātipakṣikaṃ vicitraṃ kuśalaṃ lakṣaṇānuvyañjananirvartakaṃ karma tasyedaṃ vicitraphalānuśaṃsaṃ śrutvā tasya mahataḥ phalānuśaṃsasya spṛhyamānarūpāratasmācca pāpādvirameyuḥ| tacca kuśalaṃ samādāya varteranniti| yathoktaṃ lakṣaṇasūtre| śīlavratakṣāntityāgeṣu pratiṣṭhitatvātsupratiṣṭhitapādatvaṃ pratilabhate| mātāpitrorupasthānena vicitreṇa vicitrayā ca sattvopadravārakṣayā āgamana-gamanādiparispandamupādāya cakrāṅkapādatāṃ pratilabhate| paravihiṃsāmadattādānañca prahāya gurūṇāṃ cābhivādanavandana-pratyutthānāñjali-sāmīcī-karma kṛtvā pareṣāṃ manastuṣṭipriyabhogāhrasvīkaraṇān nihatamānatvācca dīrghāṅgulitvaṃ mahāpuruṣalakṣaṇaṃ pratilabhate| yaiśca tribhiḥ karmabhiretāni trīṇi mahāpuruṣalakṣaṇāni nirdiṣṭāni taireva sarvaiḥ samastairāyatapādapārṣṇitvaṃ pratilabhate| tatra trayāṇāmapi lakṣaṇānāṃ saṃniśrayatvāt caturbhiḥ saṃgrahavastubhirgurūn saṃgṛhya jālapāṇipādatāṃ pratilabhate| gurūṇāmeva cābhyaṅgodvartana-snānācchādanāni dattvā mṛdutaruṇapāṇipādatāṃ pratilabhate| kuśaladharmāsaṃtuṣṭyā uttarottarān kuśalāndharmānvardha yitvā ucchaṅgacaraṇatāṃ pratilabhate| yathāvaddharmānudgṛhya paryavāpya pareṣāṃ ca deśayitvā dautyañca samyak pareṣāṃ kṛtvā aiṇeyajaṅghatāṃ pratilabhate| anupūrveṇa dharmasamādānena netrīvartamānatvātpāpakaṃ kāyavāṅgamanaḥkarma saṃyamayya| tatrānavanataḥ glāneṣu ca glānopasthānaṃ kṛtvā bhaiṣajyañca dattvā vyādhyanavanatocchrayaṇān mātrāśī ca kāmeṣvanavanataḥ anavanatakāyatāṃ pratilabhate| parairnirvāsitān sattvān dharmeṇa samena saṃhṛtya hrīmānapatrāpī vastrapradaśca koṣagatavastiguhyatāṃ pratilabhate| kāyavāṅmanobhiḥ saṃvṛtātmā pratigraha-bhojane ca mātrajñaḥ glāneṣu bhaiṣajyapradaḥ viṣame karmaṇi pratigraha-paribhogavaiṣamye cāpravṛttatvāt [dhātuvaiṣamyānu] lomanācca nyagrodhaparimaṇḍalatvaṃ pratilabhate| yenaiva ca karmaṇā utsaṅgacaraṇatāṃ pratilabhate tenaivordhvaṅgaromatām| svayaṃ kuśalamīmāṃsakaḥ paṇḍitavijña-sevī sūkṣmārthacintakaḥ gurūṇāṃ sthānaśodhakaḥ utsādakaḥ snāpakaśca ekavihāritvādekamitra-saṃśrayatvātsūkṣmārthapraveśāt tṛṇaparṇādyāvilāpakarṣaṇādāgantukamalāpakarṣaṇācca ekaikaromatāṃ pratilabhate| manojñaprītikarabhojanapānayānavastrālaṅkārādi-kāyapariṣkāraṃ dattvā akrodhanaḥ kāñcanasannibhatvacatāṃ vyāmaprabhatāñca pratilabhate|



yenaiva ca karmaṇā ekaikaromatoktā tenaiva sūkṣmaślakṣṇatvacatā veditavyā| prabhūtenotsadena viśadenānnapānena mahājanakāyaṃ saṃtarpayitvā saptotsadakāyatāṃ pratilabhate| sattvānāmutpannotpanneṣu dharmeṣu karaṇīyeṣu prāmukhyenāvasthitaḥ| nāhaṃ mānī na ca niṣṭhuraḥ| ahitāñca sattvānā nivārayitā tāḍitā hitāhite ca sanniyojayitā siṃhapūrvārdhakāyatāṃ pratilabhate siṃhavatsattvārtheṣu parākramaśīlatvāt| anenaiva ca karmaṇā susaṃvṛttaskandhatā citāntarāṃśatā ca veditavyā| yenaiva ca karmaṇā dīrghāṅgulitvaṃ pratilabhate tenaiva bṛhadṛjugātratāṃ pratilabhate| mitrabhedakarīṃ piśunāṃ vācaṃ prahāya bhinnānāñca sattvānāṃ sāmagrīṃ kṛtvā catvāriṃśad dantatāṃ samāviraladantatāñca pratilabhate| kāmāvacarīṃ maitrīṃ bhāvayitvā dharmārthacintakaḥ suśukladantatāṃ pratilabhate| arthimyaḥ sattvebhyo yathābhipretaṃ dhanaṃ samyagvisṛjya siṃhahanutāṃ pratilabhate| svasutavat-sattvānsaṃrakṣya śrāddhaścānukampakaśca bhaiṣajyapradaśca [prasannaśca] rasarasāgratāṃ pratilabhate dharmarasānupradānāddharmarasāsvādanāt pranaṣṭarasaviśodhanācca| pañca śikṣāpadāni prāṇātipātaviratyādīni svayañca samādāya saṃrakṣya parāṃśca teṣveva samādāpayitvā karuṇācittatāmupādāya mahatī dharmasamādāne pratipannatvāduṣṇīṣaśiraskatāñca prabhūta-tanujihvatāṃ ca pratilabhate| satyavāditayā priyavāditayā kāladharmavāditayā ca brahmasvaratāṃ pratilabhate| kṛtsnaṃ jaganmaitreṇa cetasā'nukampya mātṛvatpitṛvadabhinīlanetratāṃ gopakṣmanetratāñca pratilabhate| guṇavatāṃ tu bhūtasya varṇasya hartāṃ varṇavādī bhruvormadhye ūrṇāṃ pratilabhate śvetāṃ śaṃkhanibhāṃ pradakṣiṇāvartām| sarveṣu ca dvātriṃśatsu mahāpuruṣalakṣaṇeṣvaviśeṣeṇa śīlaṃ kāraṇaṃ pratilambhāya veditavyam| tatkasya hetoḥ| na hi śīlavipanno bodhisattvo manuṣyatvameva tāvadāsādayet kutaḥ punarmahāpuruṣalakṣaṇam| tatroṣṇīṣaśiraskatā anava lokitamūrdhatā caikaṃ mahāpuruṣakṣaṇaṃ veditavye tadvyatirekeṇānupalambhāt| idaṃ tāvadvistareṇa lakṣaṇābhinivṛttyānurūpyeṇa vicitrakarmavyavasthānam|



samāsataḥ punaścaturākārayā pakṣadvayagatayā sukṛtakarmāntatayā sarvalakṣaṇābhinirvṛttirveditavyā| tatra niyatakāritayā supratiṣṭhitapādayā nirvartate| nipuṇakāritayā cakracaraṇatā ucchaṅgacaraṇatā jālapāṇipādatā sūkṣmatvacatā citāntarāṃśatā susaṃvṛttaskandhatā vṛhadṛjugātratā prabhūtatanujihvatā ca nirvartate| nityakāritayā dīrghāṅga litvaṃ āyatapādapārṣṇitā anavanatakāyatā nyagrodhaparimaṇḍalatā aviraladantatā ca nirvartate| anavadyakāritayā pariśiṣṭānāṃ lakṣaṇānāmabhinirvṛttiḥ| tatra sattveṣvavyābādhyaprayogānmṛdutaruṇapāṇipādatā ślakṣṇa-sūkṣma-tvacatā ca nirvartate| kramaprayogācca kālaprayogācca kuśale aiṇeyajaṅghatā nirvartate| prāmodyaprītiprabhāsvareṇa cittena kuśalasamācārād vyāma-prabhatā ca kāñcanasannibhatvacatā śukladantatā ūrṇā ca śvetā nirvartate| kīrtiśabdaśloke'sanniśrayāt praticchanna-kalyāṇatvācca kośagatavastiguhyatā nirvartate| bodhāya kuśalamūlapariṇamanādūrdhvāṅga-romatā catvāriṃśatsamadantatā rasarasāgratā uṣṇīṣaśiraskatā ca nirvartate| kuśale atṛptālīnaprayogāt siṃhapūrvārdhakāyatā siṃhahanutā ca nirvartaṃte| sattveṣu hitacittatayā samadarśanāt samadantatā abhinīlanetratā gopakṣmamā ca nirvartate| hīnenāsantuṣṭiprayogācca brahmasvaratā ca nirvartaṃte| evamanayā caturākārayā sukṛtakarmāntatayā bodhisattvānāmeṣāṃ dvātriṃśatāṃ-mahāpuruṣa lakṣaṇānāṃ pratilambho viśuddhiśca bhavati|



tatra gotrabhūmau bodhisattvānāmetallakṣaṇabījamātre'vasthānaṃ veditavyam| adhimukticaryābhūmau prāptyupāye vṛttireṣāṃ veditavyā| adhyāśayaśuddhi bhūmau prāptireṣāṃ veditavyā| tadanyāsu taduttarottarāsu bodhisattvabhūmiṣu viśuddhireṣāṃ veditavyā tāthāgatyāṃ niṣṭhāgamanabhūmau suviśuddhataiṣāṃ niruttaratā ca veditavyā| tatra rūpitvādeṣāṃ lakṣaṇānāṃ hīnamadhyottamaiśca sattvaiḥ sūpalakṣyatvāt satsu sarveṣveva buddhadharmeṣu mahāpuruṣalakṣaṇeṣvetānyeva mahāpuruṣalakṣaṇāni vyavasthāpitāni| etānyeva ca dvātriṃśanmahāpuruṣalakṣaṇānyāśrayabhāvena dhārayantyānurūpyācca śobhayante tasmādanuvyañjanānītyucyante|



tatra samāsataḥ sarvasattveṣu puṇyasadṛśena puṇyaskandhena tathāgatasyaikaiko romakūpo nirvartate| yāvatsarvaromakūpapraviṣṭaḥ puṇyaskandhaḥ| iyatā puṇyaskandhenaikaikamanuvyañjanagati nirvartate| yāvatsarvānuvyañjanapraviṣṭaḥ puṇyaskandhaḥ| tataḥ śataguṇena puṇyaskandhena tathāgatasyaikaṃ lakṣaṇaṃ nirvartate| yāvatsarvalakṣaṇapraviṣṭaḥ puṇyaskandhaḥ sthāpayitvā ūrṇāmuṣṇīṣañca| tataḥ sahasraguṇena puṇyaskandhenorṇā nirvartate|yāvānūrṇā-praviṣṭaḥ puṇyaskandhaḥ tataḥ śatasahasraguṇena puṇyaskandhena uṣṇīṣaśiraskatā anavalokitamūrdhatā ca nirvartate| yāvānuṣṇīṣapraviṣṭaḥ puṇyaskandhaḥ| tataḥ koṭīśatasahasraguṇena puṇyaskandhena tathāgatasya lakṣaṇānuvyañjanāsaṃgṛhīto'nyo dharmaśaṃkhyo nāma nirvartate| yena tathāgata ākāṃkṣamāṇaḥ anantāparyantān lokadhātūn svareṇa vijñāpayati| evamaprameyaḥ puṇyasambhāra-samudāgatastathāgataḥ| tathāgatānāmacintyo niruttaraḥ sarvākārasampattiparigṛhīta ātmabhāvo nirvartate|



teṣāṃ punarlakṣaṇānuvyañjananirvartakānāṃ kuśalānāṃ karmaṇāṃ samāsatastribhiḥ kāraṇeprameyatā veditavyā| kalpāsaṃkhyeyatayā'bhyāsasamudāgamāt kālāprameyatayāaprameyasattvahitasukhāśayādhipateyatvādāśayā'prameyatayā aprameyakuśalakarmavaicitryākārāprameyatayā ca| tasmādaprameyapuṇyasambhārasamudāgatastathāgatānāṃ lakṣaṇānuvyañjanādaya ityucyate|



iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne pañcamaṃ lakṣaṇānuvyañjanapaṭalam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project