Digital Sanskrit Buddhist Canon

3-1 upapattipaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 3-1 उपपत्तिपटलम्
ādhāraniṣṭhāyogasthānam



upapattipaṭalam



samāsato bodhisattvānāṃ pañcavidhā upapattiḥ sarvatraṃ sarvavihāreṣu ca sarveṣāñca bodhisattvānāmanavadyā parvasattvahitasukhāya| īti-saṃśamanī tatsabhāgānuvartanī mahattvopapattirādhipatyopapattiścaramā copapattiḥ|



tatreti-saṃśamanī upapattiḥ katamā| iha bodhisattvo durbhikṣeṣu kṛcchreṣu mahākāntāreṣu kāleṣu praṇidhāya sattvānāmalpakṛcchreṇa yātrānimittaṃ mahāmatsyādiyoniṣūpapadyate| vipuleṣvātmabhāveṣu yatropapannaḥ kṛtsnaṃ jagatsvamāṃsena santarpayati| vyādhibahuleṣu ca sattveṣu praṇidhāya siddhavidyādhara-mahāvaidyātmabhāvaṃ parigṛhṇāti teṣāṃ vyādhīnāṃ praśamāya| bhṛśa -paracakropadraveṣu ca sattveṣu balavān bhūmipatirbhavati dharmeṇa śamenopāyakauśalyena paracakropadravapraśamanārthaṃ paraspara-viruddheṣu ca sattveṣvādeyavacano bhavati sandhikriyāyai vairāśayaprahāṇāya ca| daṇḍabandhanacitrapīḍāpravṛtteṣu ca prajānāṃ rājasu teṣāmeva sattvopadravāṇāṃ prahāṇāya tadrūpeṣu rājakuleṣūpapadyate| rājā ca dhārmiko bhavati sattvānukampaḥ| ye ca sattvā mithyādṛṣṭayaśca pāpakāriṇaśca kasmiṃściddevāyatane'dhimuktāḥ teṣāmanukampayā mithyādṛṣṭiduściritaprahāṇāya tasmindevāyatane upapadyate| praṇidhānavaśitābalābhyāñca iyamupapattiranukampā-pūrvikā aprameyā veditavyā vistaranirdeśatastāsu tāsu vicitrāsu yoniṣu tiryagyonyupapanneṣu sattveṣu samāsa-nirdeśastvayamāśayaḥ|



tatsabhāgānuvartinī upapattiḥ katamā| iha bodhisattvaḥ praṇidhāya vā vaśitāprāptito vā vicitreṣu tiryagyonyupapanneṣu sattveṣu devanāgayakṣāsurādiṣu cānyonyadrugdha viruddheṣu tathā mithyādṛṣṭikeṣu brāhmaṇeṣu tathā duścaritacāriṣu tat ājīveṣu tadabhirateṣu tathākāmeṣvatyarthādhyavasiteṣu kāmādhimukteṣu [sattveṣu] teṣāṃ sattvānāṃ sabhā [gatā] yāmupapadyate prāmukhyena tasya doṣasya vinivartanārtham| sa pramukho bhūtvā yatte sattvāḥ samudācaranti tadasā na samudācaranti| yatte na samudācaranti kuśalaṃ tadasau samudācarati| kuśalasamudācārāya caiṣāṃ dharmaṃ deśayati| te tayā [ca] dharmadeśanayā [tayā] ca visabhāgasamudācāratayā tebhyo doṣebhyastenopāyakauśalyena vinivartante| iyamapyupapattiprameyā pūrvavadveditavyā|



tatra mahattvopapattiḥ katamā| iha bodhisattvaḥ prakṛtyaivaupapadyamānaḥ sarvalokaprativiśiṣṭamāyurvarṇakulaiśvaryādi-vipākamabhinirvartayati| tena ca vipākena yathoktaṃ svaparārthapaṭale karma karoti| sāpyupapattirbodhisattvasyāprameyā tāsu tāsu yoniṣu veditavyā|



tatra katamā bodhisattvasyādhipatyopapattiḥ| yā bodhisattvasya prathamaṃ pramuditavihāramupādāya yāvaddaśamādvihārādupapattirvarṇitā sā'syādhipattyopapattirityucyate| jambūdvīpeśvaratvamupādāya yāvanmaheśvaratvādakaniṣṭhānatikramya sarvopapattyāyatanapraviṣṭaṃ yatra

paramavihāraprāptā eva bodhisattvā upapadyante| teṣāṃ hi tat karmādhipatyena nirvṛttam|



tatra caramā bodhisattvopapattiḥ katamā| yasyāmupapattau paripūrṇabodhisambhārī bodhisattvaḥ purohitakule vā rājakule vā upapadyānuttarāñca samyaksaṃbodhimabhisaṃbudhyate| sarvañca buddhakārya karoti| iyamupapattiścaramā paścimametyucyate| ye kecid bodhisattvā atītānāgatapratyutpanneṣvadhvasu śubhāsu bhadrāsu kalyāṇāsu upapattiṣūpapannā upapatsyante upapadyante ca sarve te āsveva pañcasu| nāta uttari nāto bhūyaḥ sthāpayitvā bālabhūmyupapattīḥ| tathā hi vijñairbodhisattvaiḥ upapattaya etāḥ pañcābhipretāḥ| tāḥ khalvetā upapattayo mahābodhiphalāḥ| yā āśritya bodhisattvāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyante|



iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne prathamamapapattipaṭalam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project