Digital Sanskrit Buddhist Canon

2-3 adhyāśayapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 2-3 अध्याशयपटलम्
adhyāśayapaṭalam



uddānam|



vātsalyaṃ sarvasattveṣu saptākāraṃ hi dhīmatām|

pañcadaśāśayāsteṣāṃ daśa kṛtyakarā matāḥ||



saptākāraṃ bodhisattvānāṃ sattveṣu vātsalyaṃ pravartate yena vātsalyenopetā bodhisattvāḥ kalyāṇāśayāḥ paramakalyāṇāśayā ityucyante| saptākāraṃ vātsalyaṃ katamat| abhayaṃ yuktamakhedamayācitamanāmiṣaṃ vistīrṇaṃ samañceti| na hi bodhisattvaḥ kasyacidbhayādvatsalo bhavati| ānulomikena kāyavāṅmanaskarmaṇā samudācarati manāpena hitasukhena ca| na ca punarbodhisattvasya sattveṣu yogarahitaṃ vātsalyaṃ pravartate tadyathā adharme'vinaye'satyasamudācāre asthāne samādāpanatāyai| tathā ca bodhisattvo vatsalo bhavati sattveṣu yathā teṣāmarthe sarvārambhairna parikhidyate| ayācita eva ca bodhisattvaḥ sattveṣu vatsalo bhavati na tu kenacidyācitaḥ| nirāmiṣeṇa ca cittena vatsalo [bhavati] na parataḥ pratyupakāraṃ pratikāṃkṣamāṇaḥ paratra ca vipākamiṣṭaṃ pratyāśaṃsamāna iti niṣkāraṇavatsalo bhavati sattveṣu bodhisattvaḥ| vipulañca tadbodhisattvasya vātsalyaṃ bhavati sattveṣu na parīttam| tathā ca vipulaṃ bhavati yathaiṣāṃ sattvānāmantikādbodhisattvaḥ sarvākāramapyapakāraṃ labhamāno notsṛjati ātmānaṃ kāmamapriyaṃ karoti| na tu kenacitparyāyeṇa pareṣāṃ pāpakarmecchati| tatpunarevaṃ lakṣaṇameva guṇayuktaṃ vātsalyaṃ bodhisattvānāṃ sarvasattveṣveva samamāsamanta sattvadhātuprādeśikaḥ| evamanena saptākāreṇaiva vātsalyena yuktā bodhisattvāḥ kalyāṇāśayāḥ paramakalyāṇāśayā ityucyante|



tatra śraddhāpūrvaṃko dharmavicayapūrvakaśca buddhadharmeṣu yo'dhimokṣaḥ pratyavagamo niścayo bodhisattvasya so'dhyāśaya ityucyate| te punaradhyāśayā bodhisattvasya samāsataḥ pañcadaśa veditavyāḥ| katame pañcadaśa| agryāśayo vṛttāśayaḥ pāramitāśayaḥ tattvārthāśayaḥ prabhāvāśayaḥ hitāśayaḥ sukhāśayo vinirmuktāśayaḥ dṛḍhāśayaḥ avisaṃvādanāśayaḥ aśuddhāśayaḥ śuddhāśayaḥ suśuddhāśayaḥ nigṛhītāśayaḥ sahajaścāśayaḥ| tatra yo buddhadharmasaṃgharatneṣu bodhisattvasyādhyāśayaḥ so'gryāśaya ityucyate| bodhisattvaśīlasaṃvarasamādāne yo'dhyāśayo'yaṃ vṛttāśaya ityucyate| dānaśīlakṣāntivīryadhyānaprajñāsamudāgamāya yo'dhyāśayo'yaṃ pāramitāśaya ityucyate| dharmapugdalanairātmye paramārthe ca dharmatathatāyāṃ gambhīrāyāṃ yo'dhyāśayo'yaṃ tattvārthāśaya ityucyate| buddhabodhisattvānāmacintye'bhijñāprabhāve sahaje vā prabhāve yo'dhyāśayo'yaṃ prabhāvāśaya ityucyate| sattveṣu kuśalopasaṃhartukāmatā hitāśaya ityucyate| sattveṣvevānugrahopasaṃhartukāmatā sukhāśaya ityucyate| sattveṣveva nirāmiṣacittatā iṣṭe ca vipāke niṣpratibaddhacittatā vinirmuktāśaya ityucyate| anuttarāyāṃ samyaksaṃbodhau yā citaikāntikatāyaṃ dṛḍhāśaya ityucyate| sattvārthopāye bodhyupāye aviparītajñānasahagato'dhimokṣaḥ avisaṃvādanāśaya ityucyate| sarvasyāmadhimuktivaryābhūmau yo'dhyāśayo bodhisattvānāṃ so'śuddhāśaya ityucyate| śuddhāśayabhūmimupādāya yāvanniyatacaryābhūmeradhyāśayo bodhisattvānāṃ śuddhāśaya ityucyate| niṣṭhāgamanabhūmāvadhyāśayo bodhisattvānāṃ suśuddhāśaya ityucyate| tatra yo hi [a] śuddhāśayaḥ sa eva nigṛhī [tāśaya] ityucyate pratisaṃkhyānakaraṇīyatayā| yaḥ punaḥ śuddhaḥ suśuddhaścādhyāśayaḥ sa sahajo'dhyāśaya ityucyate prakṛtyā tanmayatayā āśrayasusaṃniviṣṭatayā ca|



ityebhirbodhisattvāḥ pañcadaśabhiḥ kalyāṇairadhyāśayaiḥ sarvabhūmigataiḥ samāsato daśakṛtyāni kurvanti| katamāni daśa| agryāśayena ratnapūjāṃ sarvākārāṃ prayojayanti sarvabodhisambhārāṇāmagryabhūtām| vṛttāśayena bodhisattvaśīlasaṃvarasamādāne jīvitahetorapi [na] saṃcintyāpattimāpadyante| āpannāśca tvaritatvaritaṃ pratideśayanti| pāramitāśayena kuśalānāṃ dharmāṇāṃ bhāvanāsātatyakriyayā'pramādavihāriṇo bhavanti paramāpramādavihāriṇaśca| tattvārthādhyāśayenāsaṃkliṣṭacittāśca saṃsāre sattvahetoḥ saṃsaranti| avinirmukta-nirvāṇādhyāśayāśca bhavanti| prabhāvādhyāśayena ghanarasaṃ ca śāsane prasādaṃ pravedayanti| bhāvanāyāṃ ca sārasaṃjñinaḥ spṛhājātā bahulaṃ viharanti| na tu śrutamātracintāmātrasaṃtuṣṭāḥ| hitāśayena sukhāśayena vinirmuktāśayena ca sarvākarāsu sattvārthakriyāsu prayujyante| prayuktāśca na parikhidyante| dṛḍhāśayena uttaptavīryā vipulavīryāḥ samārambhā viharanti| na śithilaprayogāḥ| na chidraprayogāḥ| avisaṃvādanādhyāśayena kṣiprābhijñā bhavanti teṣu teṣu kuśaladharmābhinirhāreṣu| na cālpamātrakeṇāvaramātrakeṇa hīnena viśeṣādhigamena tuṣṭimāpadyante| nigṛhītenādhyāśayena sahajādhyāśayamākarṣanti| sahajena punaradhyāśayena kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyante arthāya hitāya sukhāya devamanuṣyāṇām| tatra ye kecidbhagavatā bodhisattvānāmadhyāśayā ākhyātāḥ prajñaptāḥ prakāśitāsteṣu teṣvadhikaraṇeṣu teṣāṃ sarveṣāmebhireva pañcadaśabhiradhyāśayaiḥ saṃgraho veditavyaḥ| tasmādatītānāgatapratyutpanneṣvadhvasu ye bodhisattvāḥ kalyāṇairadhyāśayairanuttarāṃ samyaksaṃbodhimabhisaṃbuddhavanto'bhisaṃbhotsyante'bhisaṃbudhyante ca sarve ta ebhireva pañcadaśabhiradhyāśayaiḥ| nāta uttari nāto bhūyaḥ| evamete pañcadaśa bodhisattvādhyāśayā mahāphalānuśaṃsāḥ| tasmāttānāśritya bodhisattvo'nuttarāṃ samyaksaṃbodhimadhigacchediti|



iti bodhisattvabhūmāvādhārānudharme yogasthāne tṛtīyamadhyāśayapaṭalam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project