Digital Sanskrit Buddhist Canon

2-1 bodhisattvaliṅgapaṭalam

Technical Details
ādhārānudharmayogasthānam



bodhisattvaliṅgapaṭalam



uddānam|



svabhāvo'dhiṣṭhānaṃ [phalānuśaṃsaḥ] anukramaḥ saṃgraheṇa ca|



pañcemāni bhūtasya bodhisattvasya bodhisattvaliṅgāni yaiḥ samanvāgato [bodhisattvo] bodhisattva iti saṃkhyāṃ gacchati| katamāni pañca| anukampā priyavāditā vairyaṃ muktahastatā gambhīrārthasandhinirmocanatā ca| ime punaḥ pañca dharmāḥ pañca parivartena veditavyāḥ| svabhāvato'dhiṣṭhānataḥ phalānusaṃśataḥ anukramataḥ saṃgrahataśca|



tatrānukampāyāḥ svabhāvo dvividhaḥ| āśayagataḥ pratipattigataśca| tatrāśayagato hitāśayaḥ sukhāśayaśca bodhisattvasya sattveṣvanukampetyucyate| pratipattigataśca svabhāvato'nukampāyāḥ yadāśayo bhavati bodhisattvaḥ sattveṣu tadeva yathāśaktyā yathābalaṃ kāyena vācā upasaṃharati| tatra priyavāditāyāḥ svabhāvaḥ pūrvavadāmodanī saṃmodanī upakarā ca vāgveditavyā| tadyathā saṃgrahavastupaṭale| tatra sattvaṃ dhṛtiralīnatvaṃ ca yadbalaṃ bodhisattvasya ayaṃ vairyaṃsvabhāva ityucyate| tatra yā bodhisattvasyodāradānatā asaṃkliṣṭadānatā vā| ayaṃ muktahastatāyāḥ svabhāvo veditavyaḥ| catasraḥ pratisaṃvidastāsāmeva cābhinirhārāya yatsamyak prāyogikaṃ jñānamayaṃ bodhisattvānāṃ gambhīrārthasandhinirmocanatāyāḥ svabhāvo veditavyaḥ|



tatrānukampāyāḥ pañcādhiṣṭhānāni| katamāni pañca| duḥkhitāḥ sattvā duścaritacāriṇaḥ pramattā mithyāpratipannāḥ kleśānuśayitāśca| nārakānsattvānupādāya śeṣāṃ keṣāṃcitsattvānāṃ duḥkhā vedanā prābandhikī santatisamārūḍhā vartate| ime [te] sattvā duḥkhitā ityucyante| ye punarnāvaśyaṃ duḥkhitāapi tu bahulaṃ kāyaduścaritamadhyācaranti vāgduścaritaṃ manoduścaritamadhyācaranti| tatra cābhiratarūpā viharanti| ime sattvā duścaritacāriṇa ityucyante tadyathā aurabhrika-śaukarika-kaukkuṭikaprabhṛtayaḥ| ye punarnāvaśyaṃ duḥkhitā na duścaritacāriṇo'pi tvadhyavasitāḥ kāmānupabhuñjate naṭanartakahāsakalāsakaprekṣaṇaparā viharanti ātmopalāḍanaparāḥ| ime sattvāḥ pramattā ityucyante tadyathā tadekatyāḥ kāmopabhoginaḥ| ye punarnāvaśyaṃ duḥkhitā na duścaritacāriṇo na vāpi pramattāḥ api tu dṛṣṭivipattimāśritya duḥkhavimokṣāya pratipannāḥ| ime sattvā mithyāpratipannā ityucyante tadyathā kāmānutsṛjya durākhyāte dharmavinaye pravrajitāḥ| ye punaḥ sattvā nāvaśyaṃ duḥkhitā vistareṇa yāvan na mithyāpratipannāḥ api tu sakalabandhanāśca vikalabandhanāśca kleśaiḥ ime sattvāḥ kleśānuśayitā ityucyante tadyathā ye ca samyak prayuktāḥ pṛthagjanā kalyāṇakā ye ca śaikṣāḥ etāvadanukampādhiṣṭhānaṃ bodhisattvānāṃ yenādhiṣṭhānena yenālambanenānukampā pravartate| nāta uttari nāto bhūyaḥ|



pañcemāni bodhisattvānāṃ priyavāditāyā adhiṣṭhānāni| katamāni pañca| samyagālapanā samyagānandanā samyagāśvāsanā samyakpravāraṇā nyāyopadeśaśca| teṣāṃ punaḥ pratibhāgo veditavyaḥ| tadyathā saṃgrahavastupaṭale| ebhiḥ paccabhiradhiṣṭhānairebhirālambanairbodhisattvānāṃ priyavāditā pravartate| nāta uttari nāto bhūyaḥ|



pañcemāni bodhisattvasya vairyādhiṣṭhānāni veditavyāni| katamāni pañca| yaireva pañcabhirākārairbodhipakṣapaṭale dhṛtibalādhānatā bodhisattvānāmuktā tānyeva bodhisattvasya vairyādhiṣṭhānāni ve ditavyāni| yairadhiṣṭhānairyairālambanairbodhisattvasya vairya pravartate| nāta uttari nāto bhūyaḥ|



pañcemāni bodhisattvasya muktahastatāyā adhiṣṭhānāni| katamāni pañca| abhīkṣṇadānatā pramuditadānatā satkṛtyadānatā asaṃkliṣṭadānatā aniśrityadānatā ca| eṣāṃ punarvistareṇa vibhāgo veditavyaḥ| tadyathā dānapaṭale| ebhiradhiṣṭhānairebhirālambanairbodhisattvānāṃ muktahastatā pravartate| nāt uttari nāto bhūyaḥ|



pañcemāni bodhisattvasya gambhīrārthasandhinirmocanatāyā adhiṣṭhānāni| katamāni pañca| ye te tathāgatabhāṣitāḥ sūtrāntāḥ gambhīrāgambhīrāvabhāṣāḥ śūnyatā-pratisaṃyuktā idaṃpratyayatā| pratītyasamutpādānulomāḥ| idaṃ prathamamadhiṣṭhānam| vinaye vā punarāpattikauśalyamāpattivyutthāna-kauśalyaṃ ca| idaṃ dvitīyamadhiṣṭhānam| mātṛkāyāṃ vā punaraviparītaṃ dharmalakṣaṇavyavasthānam| idaṃ tṛtīyamadhiṣṭhānam| ābhiprāyikanigūḍhadharmasaṃjñārthavibhāvanatā| idaṃ caturthamadhiṣṭhānam| sarvadharmāṇāñca dharmārthanirvacanaprakārabhedaḥ| idaṃ pañcamamadhiṣṭhānam| yenādhiṣṭhānena yenālambanena bodhisattvānāṃ gambhīrārthasandhinirmocanatā pravartate| nāta uttari nāto bhūyaḥ|



anukampā bodhisattvasya sattveṣvādita eva tāvadvairaprahāṇāya saṃvartate| tathānukampako bodhisattvaḥ sarvasattvārthakriyāsu adinamanāḥ prayujyate| tasmiṃśca prayoge na parikhidyate| anukampā tad-bahulavihāritā cāsyānavadyadṛṣṭadharmasukhavihārāya parānugrahāya ca saṃvartate| ye ca bhagavatā maitryā anuśaṃsā uktānāsya kāye viṣaṃ krāmati na śasramityevamādayaḥ| te'pyanukampakasya bodhisattvasya sarve veditavyāḥ| ityayamanukampāyā bodhisattvānāṃ phalānuśaṃso draṣṭavyaḥ|



priyavādī bodhisattvo dṛṣṭe dharme caturvidhaṃ vāgdoṣaṃ vijahāti mṛṣāvādaṃ paiśūnyaṃ ṣāruṣyaṃ sambhinnapralāpañca| sā cāsya bāgātmānugrahāya parānugrahāya ca pravṛttā bhavati| dṛṣṭa eva ca dharme āyatyāṃ ca priyavādī bodhisattvaḥ ādeyavacano bhavati grāhyavacanaḥ| ityayaṃ bodhisattvasya priyavāditāyāḥ [phalā] nuśaṃso veditavyaḥ|



dhīro bodhisattvo dṛṣṭe [tāvata] dharme sarveṇa sarvamālasyakausīdyāpagato bhavati pramuditacittaśca| bodhisattvaśīlasaṃvarasamādānaṃ karoti| kṛtvā ca na viṣīdati| ātmānaṃ ca parañca kṣāntyānugṛhṇāti| āyatyāṃ ca sarvabodhisattvakṛtyasamārambheṣu prakṛtyā dṛḍhasamāraṃbho bhavati| nākṛtvā vinivartate| itīme bodhisattvānāṃ vairyaphalānuśaṃsā veditavyā|



muktahastatāyā gambhīrārthasandhinirmocanatāyāśca phalānuśaṃsā veditavyāḥ| tadyathā prabhāvapaṭale dānaprabhāve prajñāprabhāve ca| ayameṣāṃ bodhisattvavijñānāṃ phalānuśaṃsaḥ|



kaścaiṣāmanukramaḥ| pūrvaṃ tāvadbodhisattvo'nukampayā sattvānanugṛhṇāti teṣu ca sāpekṣo bhavatyarthakāmaḥ| tataścākuśalātsthānādvyutthāpya kuśale sthāne pratiṣṭhāpanāya yuktiṃ bhāṣate grāhayati vyapadiśati| evamavatīrṇeṣu ca sattveṣu sattvavipratipattiṣu [ca] kleśaviprakṛtāsvarthavidhāsu vimardasaho bhavati| pratipattiviprati [patti] sthitānāṃ sattvānāmanutsargatayā| sa evaṃ dhīraḥ ekatyānsattvānāmiṣasaṃgraheṇa paripācayati ekatyāndharmasaṃgraheṇa tadekatyāṃstadubhābhyāṃ dharmābhiṣasaṃgrahābhyām| ayameṣāṃ pañcānāṃ bodhisattvaliṅgānāmanukramo veditavyaḥ|



pañcemāni bodhisattvaliṅgāni ṣaṭpāramitāḥ| āsāṃ ṣaṇṇāṃ pāramitānāṃ katamayā pāramitayā katamadbodhisattvaliṅgaṃ saṃgṛhītam| anukampā dhyānapāramitayā saṃgṛhītā| priyāvāditā śīlapāramitayā prajñāpāramitayā ca saṃgṛhītā| vairyaṃ vīryapāramitayā kṣāntipāramitayā prajñāpāramitayā ca saṃgṛhītam| muktahastatā dānapāramitāyaiva saṃgṛhītā| gambhīrārthasandhinirmocanatā dhyānapāramitayā prajñāpāramitayā ca saṃgṛhītā evamimāni [pañca bodhi] sattvaliṅgāni pañcaparivartena veditavyāni| svabhāvato'dhiṣṭhānataḥ phalānusaṃśato'nukramataḥ saṃgrahataśca veditavyāni|



iti bodhisattvabhūmāvādhārānudharme yogasthāne prathamaṃ bodhisattvaliṅgapaṭalam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project