Digital Sanskrit Buddhist Canon

1-17 bodhipakṣyapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 1-17 बोधिपक्ष्यपटलम्
bodhipakṣyapaṭalam



uddānam|



hrīdhṛtyakhedatā caiva śāstra-lokajñatā tathā|

samyak syātpratisaraṇaṃ tathaiva pratisaṃvidaḥ||



saṃbhāro bodhipakṣyāśca śamathaśca vipaśyanā|

upāyakuśalatvañca dhāraṇī praṇidhānatā|

samādhayastrayo jñeyā dharmoddānacatuṣṭayamiti||



tatra katamad bodhisattvānāṃ hrīvyapatrāpyam| tat samāsato dvividhaṃ veditavyam| svabhāvataścādhiṣṭhānataśca|



avadyasamudācāre ātmana evāpratirūpatāṃ viditvā bodhisattvasya lajjā hrīḥ| tatraiva pareṣāṃ bhayagauravāllajjā vyapatrāpyam| sā punarllajjā bodhisattvasya prakṛtyaiva tīvrā bhavati prāgevābhyastā| evaṃ svabhāvato bodhisattvasya hrīvyapatrābhyaṃ veditavyam|



adhiṣṭhānaṃ punaḥ samāsataścaturvidham| bodhisattvakaraṇīyasyānanuṣṭhāne yā lajjā| idaṃ prathamamadhiṣṭhānam| tathā bodhisattvākaraṇīyasyānuṣṭhāne yā lajjā| idaṃ dvitīyamadhiṣṭhānam| tathā bodhisattvasyātmanaḥ praticchannapāpatāyāṃ yā lajjā| idaṃ tṛtīyamadhiṣṭhānam| tathā bodhisattvasya kaukṛtye samutpanne sapratisaraṇe ānuṣaṅgike yā lajjā| idaṃ caturthamadhiṣṭhānam| evamadhiṣṭhānato veditavyam|



tatra katamā bodhisattvasya dhṛtibalādhānatā| sāpi dvividhā draṣṭavyā| svabhāvataścādhiṣṭhānataśca|



kliṣṭacittasanniyacchanatā kleśavaśā [na] nuyāyitā duḥkhādhivāsanaśīlatā vicitraprabhūtodriktairapi bhayabhairavairāmukhaiḥ samyak prayogāvikampanatā prakṛtisattvayogāt pratisaṃkhyānādvā dhīratā| itīyaṃ dhṛtibalādhānatā svabhāvato veditavyā|



asyāḥ khalu bodhisattvānāṃ dhṛtibalādhānatāyāḥ samāsataḥ pañcavidhamadhiṣṭhānaṃ veditavyam| vicitraḥ saṃsāraduḥkhopanipāto vicitrā vineyakṛtā vipratipattiḥ| dīrghakālikaḥ sattvānāmarthe saṃsārābhyupagamaḥ| paravādibhirākalanānuyogo mahatyāñca pariṣadi dharmadeśanā| sarvabodhi [sattva-] śikṣā [padā-] bhyupagamaḥ| udāragaṃbhīradharmaśravaṇañca pañcamamadhiṣṭhānaṃ veditavyam|



tatra pañcabhiḥ kāraṇairaparikhinnamānasatā bodhisattvānāṃ sarvasamyak prayogeṣu veditavyā| iha bodhisattvaḥ prakṛtyā balavān bhavati yena na parikhidyate| punaḥ saivākhinnamānasatā'nena punaḥ punarabhyastā bhavati yena na parikhidyate| punarupāyaparigṛhītenavīryāṃrambheṇa prayukto bhavati yena paurvāparyeṇa viśeṣaṃ samanupaśyan na parikhidyate| tīvreṇa ca prajñāpratisaṃkhyānabalena samanvāgato bhavati yena na parikhidyate| tīvrañcāsya bodhisattvasya sattveṣu kāruṇyacittamanukampācittaṃ satatasamitaṃ pratyupasthitaṃ bhavati yena na parikhidyate|



tatra katamā bodhisattvasya śāstrajñayā| iha bodhisattvena pañcavidhāsthānānyārabhya nāmakāya-padakāya-vyañjanakāya-pratisaṃyukto dharmaḥ parataḥ sugṛhīto bhavati| vacasā ca suparicitaḥ| tasyaiva ca dharmasyārthaḥ parato vā suśruto bhavati| svayaṃ vā suvici[nti] to bhavati svabhyūhitaḥ| evamapi ca dharmajñenārthajñena bodhisattvena tasyaiva ca dharmasyārthasyāvismaraṇāya prayogo'nirākṛto bhavatyanyasya cābhinavasyābhinavasyottarottarasya dharmārthaviśeṣasya jñānāya| śrutacintāniṣṭhāgatenāpi cānena kālāntarakṛtaḥ paripākaḥ prasādaḥ tasmindharme cārthe ca pratilabdho bhavati| ebhirākārairbodhisattvasyāpramāṇā paripūrṇā aviparītā ca śāstrajñatā veditavyā|



tatra katamā bodhisattvasya lokajñatā| iha bodhisattvaḥ sattvalokamārabhyaivaṃ yathābhūtaṃ prajānāti-kṛcchraṃ vatāyaṃ loka āpanno yaduta jāyate'pi jīryate'pi mriyate'pi cyavatepyupapadyatepyatha ca punaramī sattvā jarāmaraṇasyottari niḥsaraṇaṃ yathābhūtaṃ [na] prajānantīti| punaḥ sattvalokasyaiva kaṣāyotsadakālatāñca yathābhūtaṃ prajānāti| niṣkaṣāyānutsadakaṣāyakālatāñca yaduta pañcakaṣāyānārabhya āyuṣkaṣāyaṃ [sattvakaṣāyaṃ] kleśakaṣāyaṃ kalpakaṣāyam| tadyathā etarhyalpaṃ jīvitaṃ manuṣyāṇāṃ yaściraṃ jīvati sa varṣaśatam| tadyathaitarhi sattvā yadbhūyasā [a] mātṛjñā apitṛjñā aśrāmaṇyā abrāhmaṇyā na kulajyeṣṭhāpacāyakā nārthakarā na kṛtyakarā na iha loke na paraloke avadye bhayadarśino na dānāni dadati na puṇyāni kurvanti nopavāsamupavasanti na śīlaṃ samādāya vartante| tadyathaitarhi yadbhūyasā'dharmarāgāśca viṣamalobhāśca śastrādānadaṇḍādānakalahabhaṇḍanavigrahavivādaśāṭhyavañcananikṛtimṛṣāvādamithyādharmasaṃgṛhītā anekavidhāḥ pāpakā akuśalā dharmāḥ prajñāyante| tadyathaitarhi saddharmapralopāya saddharmāntardhānāya saddharmapratirūpakāṇi prabhūtāni prādurbhūtāni mithyādharmārtha-santīraṇāpūrvikāṇi| tadyathā etarhi durbhikṣāntarakalpasamāsannāni pracurāṇi durbhikṣāṇyupalabhyante| rogāntarakalpasamāsannāśca rogāśca pracurā upalabhyante|



śastrāntarakalpasamāsannāśca pracurāḥ śastrakāḥ prāṇātipātā upalabhyante| na tu tathā pūrvamāsīt| evaṃ hi bodhisattvaḥ sattvalokamārabhya lokajño bhavati| punarbodhisattvo bhājanalokasya saṃvartavivartaṃ yathābhūtaṃ prajānāti yathā bhājanalokaḥ saṃvartate vivartate ca| punarbodhisattvo lokañca [loka] samudayañca lokanirodhañca lokasamudayagāminīñca pratipadaṃ lokanirodhagāminīñca pratipadaṃ lokasyāsvādamādīnavañca niḥsaraṇañca yathābhūtaṃ prajānāti| punarbodhisattvaḥ cakṣuryāvanmanaḥ arūpiṇaśca skandhāṃścāturmahābhautikañca puruṣasya samucchrayametāvanmanuṣyatvamityucyate| tatra yā saṃjñā ātmā vā sattvo veti saṃjñāmātramevaitat| tatra yā pratijñā ahaṃ cakṣuṣā rūpāṇi paśyāmi yāvanmanasā dharmāna vijānāmīti pratijñāmātrameva tat| tatra yo vyavahāra ityapi sa āyuṣmānevaṃnāmā evaṃjātīya evaṃgotra evamāhāra evaṃ sukhaduḥkhapratisaṃvedī evaṃ dīryāyurevaṃ cirasthitika evamāyuṣparyanta iti vyavahāramātramevaitaditi sarvaṃ yathābhūtaṃ prajānāti| iti hi sa bodhisattvaḥ sattvalokapravṛttiñca bhājanalokapravṛttiñca aṣṭākāralokopaparīkṣārthañca [lokaparamārthaṃ ca] yathābhūtaṃ prajānāti| tasmāllokajñaityucyate| punarbodhisattvo vṛddhatarakaṃ guṇaprativiśiṣṭatarakaṃ dṛṣṭvā samyak saṃbhāṣayatyutthāyāsanenopanimantrayati abhivādanavandanapratyutthānāñjalisāmīcīkarma pravartayati| tulyaṃ vā punarvayasā guṇaiśca dṛṣṭvā samyagālapati pratisamodayati ślakṣṇairmadhurairvacanapathaiḥ| na cānena saha mānamāśrityātmāna paritulayati| hīnaṃ vā punarvayasā guṇaiśca dṛṣṭvā śaktyā guṇādhānamārabhya protsāhayati| bhūtañcāsya guṇaṃ svalpamapyudbhāvayati| bhūtañca doṣaṃ praticchādayati| na vivṛṇoti yenāsya syānmaṃkubhāvaḥ| na cainamavamanyate| nāpyarthikaṃ kenaciddharmāmiṣeṇa taṃ jñātvā vimukho bhavati bhṛkuṭīkṛtaḥ| nāpi cainaṃ skhalite'vahasati| nāpi vinipatitaṃ paribhavati| tathā sarveṣāmeva hīnatulyaviśiṣṭānāṃ sattvānāṃ pūrvābhibhāṣī ca bhavati| ehi svāgatavādī samyak pratiśāmakaśca samyagdharmāmiṣābhyāṃ yathāśaktyā saṃgrāhakaśca| nāpi ca sattveṣu kuṭilagāmbhīryopeto bhavati na garvitaḥ kenacidevocchrayaviśeṣeṇa| yathopāttaṃ sattvaṃ sarvopakaraṇairapi nādhyupekṣate glānaṃ vā svasthaṃ vā ānulomikena ca kāyavākkarmaṇā| yathā saṃstutaṃ tathaivāsaṃstutaṃ sarvaṃ mitrasakhā ca bhavati vigatapratyarthikaḥ| sarveṣāñcānāthānāmapratisaraṇānāṃ sattvānāṃ yathāśaktyā yathābalaṃ cārthakriyāṃ karoti| na ca kenacit paryāyeṇa pareṣāṃ duḥkhadaurmanasyamupasaṃharati kaccideṣāṃ muhūrtamapyasparśavihāro bhavatviti| etameva pratyayaṃ kṛtvā parihasannapi paraiḥ saha yuktaparihāso bhavati nāyuktaparihāsaḥ|



asatyavacanāni ca na kathayatyapi niratyayaiḥ paramaviśrambhopagatairvayasyakaiḥ| na ca ciraṃ pareṣāṃ krudhyati| kroddho'pi ca pareṣāṃ na marmāṇi kīrtayati| paraiśca kāyena vācā vāhataḥ san pratisaṃkhyāya dharmatāṃ vā pratisarati ātmānameva vā'parādhikaṃ paśyati| sthiracittaśca bhavatyacalaḥ| sthirakāyavāṅmanaḥpracāraścaturdaśamalakarmāpagataśca bhavati| ṣaḍdigbhāgapraticchannaḥ catuḥpāpamitraparivarjitaḥ| catuḥkalyāṇamitraparigṛhītaḥ| etacca yathāsūtrameva sarvaṃ veditavyam| dṛṣṭadharmahitārthaṃ vā bhogapratisaṃyuktamārabhya utthānasaṃpanno bhavatyārakṣāsaṃpannaḥ samajīvī| ca laukikeṣu ca śilpakarmasthāneṣu kauśalyaprāptaḥ| aśaṭhaśca bhavatyamāyāvī na paravañcanaśīlaḥ| hrīmāṃśca bhavatyavadyasamudācāriṣu| cāritrasampannaśca bhavati tadgurūkaścāritrarakṣakaḥ| nikṣiptasya viśvāsena paradraviṇasya na drogdhā bhavati| upāttasya parata ṛṇasya na visaṃvādayitā bhavati| dāyādasya ca na parivañcayitā bhavati| ratnaṃ vā ratnasammatamupādāya yāvat kārṣāpaṇe'pi sammūḍhānāṃ na vipralambhayitā bhavati vipralobhyainām| tathā laukikīṣu vyavahāranītiṣu laukānugrahakāriṣu paṭurbhavati| teṣu ca teṣvarthakaraṇīyeṣu parairāyācitaḥ san sahāyībhāvaṃ gacchati na vikampate nānyenānyaṃ pratisarati| susaṃprayukta-karmāntaśca bhavati na kuprayukta-karmāntaḥ| rājyaṃ vā punaḥ kārayan dharmeṇa kārayati nāgharmeṇa| na ca daṇḍarucirbhavati| dauḥśīlyācca mahājanakāyaṃ vyāvartayitvā śīlesu samādāpayati| tathāryairaṣṭābhirvyavahāraiḥ samanvāgato bhavati| dṛṣṭe dṛṣṭavāditayā śrute mate vijñāte vijñātavāditayā adṛṣṭe'dṛṣṭavāditayā aśrute'mate'vijñāte avijñātavāditayā ityebhirevaṃ bhāgīyairdharmaiḥ samanvāgato bodhisattvo yathā loke vijñātavyo yathā loke vartitavyaṃ tatsarvaṃ yathābhūtaṃ prajānāti tasmāllokajña ityucyate|



tatra kathaṃ bodhisattvaścaturṣu pratisaraṇeṣu prayujyate| iha bodhisattvaḥ arthārthī parato dharmaṃ śruṇoti na vyañjanābhisaṃskārārthī| so'rthārthī dharmaṃ śuṇvan na vyañjanārthī prākṛtayāpi vācā dharmaṃ deśayamānamarthapratisaraṇo bodhisattvaḥ satkṛtya śṛṇoti| punarbodhisattvaḥ kālāpadeśañca [mahāpadeśañca] yathābhūtaṃ prajānāti| prajānan yuktipratiśaraṇo bhavati na sthavireṇābhijñātena vā pudgalena tathāgatena vā [saṃghena vā] ime dharmā bhāṣitā iti pudgalapratisaraṇo bhavati| sa evaṃ yuktipratisaraṇo na pudgalapratisaraṇastattvārthāt na vicalati| a-parapratyayaśca bhavati dharmeṣu punarbodhisattvastathāgate viviṣṭaśraddho niviṣṭaprasāda ekāntiko vacasyabhiprasannastathāgata-nītārthaṃ sūtraṃ pratisarati na neyārtham| nītārthaṃ sūtraṃ pratisaran asaṃhāryo bhavatyasmāddharmavinayāt| tathāhi neyārthasya sūtrasya nānāmukhaprakṛtārthavibhāgo'niścitaḥ saṃdehakaro bhavati| sacetpunarbodhisattvo nītārthe'pi sūtre'naikāntikaḥ syādevamasau saṃhāryaḥ syādasmāddharmavinayāt| punarbodhisattvo'dhigamajñāne sāradarśī bhavati na śrutacintādharmārthavijñānamātrake| sa yadbhāvanāmayena jñānena jñātavyaṃ na tacchakyaṃ śrutacintāvijñānamātrakeṇa vijñātumiti viditvā paramagambhīrānapi tathāgatabhāṣitāndharmān śrutvā na pratikṣipati nāpavadati| evaṃ hi bodhisattvaścaturṣupratisaraṇeṣu prayujyate| evañca punaḥ suprayukto bhavati| tatraiṣu caturṣu pratisaraṇeṣu samāsataścaturṇāṃ prāmāṇyaṃ saṃprakāśitam| bhāṣitasyārthasya yukteḥ śāstuḥ bhāvanāmayasya cādhigamajñānasya| sarvaiśca [punaśca] turbhiḥ pratisaraṇaiḥ samyakprayogasamārambhagatasya bodhisattvasyāvibhrāntaniryāṇamabhidyotitaṃ bhavati|



tatra katamā bodhisattvasya catasro bodhisattvapratisaṃvidaḥ| yatsarvadharmāṇāṃ sarvaparyāyeṣu yāvadbhāvikatayā yathāvadbhāvikatayā ca bhāvanāmayamasaktamavivartyaṃ jñānam| iyameṣāṃ dharmapratisaṃvit| yatpunaḥ sarvadharmāṇāmeva sarvalakṣaṇeṣu yāvadbhāvikatayā yathāvadbhāvikatayā ca bhāvanāmayamasaktamavivartyaṃ jñānam| iyameṣāmarthapratisaṃvit|yatpunaḥ sarvadharmāṇāmeva sarvanirvacaneṣu yāvadbhāvikatayā yathāvadbhāvikatayā ca bhāvanāmayamasaktamavivartyaṃ jñānam| iyameṣāṃ niruktipratisaṃvit| yatpunaḥ sarvadharmāṇāmeva sarvaprakārapadaprabhedeṣu yāvadbhāvikatayā yathāvadbhāvikatayā ca bhāvanāmayamasaktamavivartyaṃ jñānam| iyameṣāṃ pratibhānapratisaṃvat| etāścatasro bodhisattvapratisaṃvido niśrityo'prameyaṃ bodhisattvānāṃ pañcasthānakauśalyaṃ veditavyam| skandhakauśalyaṃ dhātvāyatanapratītyasamutpādasthānāsthānakauśalyañca| ebhiścaturbhirākāraiḥ| sarvadharmā bodhisattvena svayañca svabhisaṃbuddhā bhavanti| pareṣāñca suprakāśitāḥ| ata uttari svayamabhisaṃbodho nāsti kutaḥ punaḥ pareṣāṃ prakāśanā|



tatra katamo bodhisattvasya bodhisaṃbhāraḥ| sa dvividho draṣṭavyaḥ| puṇyasaṃbhāro jñānasaṃbhāraśca| tasya punardvividhasyāpi saṃbhārasya vistaravibhāgo veditavyaḥ| tadyathā svaparārthapaṭale| sa punaḥ puṇyajñānasaṃbhāro bodhisattvasya prathame kalpāsaṃkhyeye mṛdurveditavyo dvitīye madhyastṛtīye'dhimātro veditavyaḥ|



kathaṃ bodhisattvaḥ saptatriṃsatsu bodhipakṣyeṣu dharmeṣu yogaṃ karoti| iha bodhisattvaścatasro bodhisattvapratisaṃvido niśrityopāya-parigṛhītena jñānena saptatriṃśadbodhipakṣyāndharmānyathābhūtaṃ prajānāti| na caitān sākṣātkaroti| sa dvividhenāpi yānanayena tān yathābhūtaṃ prajānāti śrāvakayānanayena ca mahāyānanayena ca| tatra śrāvakayānanayena yathābhūtaṃ prajānāti| tadyathā śrāvakabhūmau sarvaṃ yathā nirdiṣṭaṃ veditavyam| kathañca bodhisattvo mahāyānanayena saptatriṃśadbodhipakṣyān dharmān yathābhūtaṃ prajānāti| iha bodhisattvaḥ kāye kāyānudarśī viharan naiva kāyaṃ kāyabhāvato vikalpayati| nāpi sarveṇa sarvamabhāvataḥ| tañca kāyanirabhilāpyasvabhāvadharmatāṃ yathābhūtaṃ prajānāti| iyamasya paramārthikī kāye kāyānupaśyanā smṛtyupasthānam| saṃvṛtinayena punarbodhisattvasyāpramāṇavyavasthāna-nayajñānānugataṃ kāye kāyānupaśyanā smṛtyupasthānaṃ veditavyam| yathā kāye kāyānupaśyanā smṛtyupasthānaṃ evamavaśiṣṭāni smṛtyupasthānāni aviśiṣṭāśca bodhipakṣyā dharmā veditavyāḥ| sa naiva kāyādīndharmān duḥkhato vā vikalpayati samudayato vā| nāpi tatkṛtaṃ prahāṇaṃ nirodhataḥ kalpayati| nāpi tatprāptihetuṃ mārgataḥ kalpayati| nirabhilāpyasvabhāvadharmatayā ca duḥkhadharmatāṃ samudayadharmatāṃ nirodhadharmatāṃ mārgadharmatāṃ yathābhūtaṃ prajānāti| iyamasya pāramārthikī bodhipakṣyabhāvanā-sanniśrayeṇa satyabhāvanā bhavati| saṃvṛttyā punarapramāṇavyavasthāna-nayajñānānugatā bodhisattvasya satyālambanabhāvanā dṛṣṭavyā|



tatra yā bodhisattvasyaiṣā dharmāṇāmevamavikalpanā so'sya śamatho draṣṭavyaḥ| yacca tadyathābhūtajñānaṃ pāramārthikaṃ yacca tadapramāṇa-vyavasthānanayajñānaṃ dharmeṣu iyamasya vipaśyanā draṣṭavyā|



tatra bodhisattvasya samāsataścaturākāraḥ śamatho veditavyaḥ| pāramārthikasāṅketika-jñānapūrvaṅgamaḥ pāramārthikasāṃketika-jñānaphalaṃ sarvaprapañcasaṃjñāsu anābhogavāhanaḥ tasmiṃśca nirabhilāpye vastumātrai nirnimittatayā ca nirvikalpacittāśāntyā sarvadharmasamataikarasagāmī| ebhiścaturbhirākāraibodhisattvānāṃ śamathamārgaḥ pravartate yāvadanuttara-samyaksaṃbodhijñānadarśana-pariniṣpattaye samudāgamāya|



tatra bodhisattvānāṃ samāsataścaturākāraiva vipaśyanā veditavyā| etaccaturākāra-śamathapūrvaṅgamā sarvadharmeṣu samāropāsadgrāhāntavivarjitā apavādāsadgrāhāntavivarjitā apramāṇadharmaprabhedavyavasthāna-nayānugatā ca vipaśyanā| ebhiścaturbhirākārai rbodhisattvānāṃ vipaśyanāmārgaḥ pravartate yāvadanuttara-samyaksaṃbodhijñānidarśana-[pari] niṣpattaye samudāgamāya| itīyaṃ bodhisattvānāṃ śamathavipaśyanā samāsanirdeśataḥ|



tatra katamadbodhisattvānāmupāyakauśalyam| tatsamāsato dvādaśākāram| adhyātma-buddhadharmasamudāgamamārabhya [ṣaḍvidham|] bahirdhā-sattvaparipākamārabhya ṣaḍvidhameva|



adhyātma-buddhadharmasamudāgamamārabhya ṣaḍvidhamupāyakauśalyaṃ katamat| yā bodhisattvasya sarvasattveṣu karuṇāsahagatā apekṣā yacca sarvasaṃskāreṣu yathābhūtasarvaparijñānaṃ yā cānuttarasamyaksaṃbodhijñāne spṛhā| yacca sattvāpekṣāṃ niśritya saṃsārāparityāgaḥ yā ca saṃskāreṣu yathābhūtaparijñānaṃ niśrityāsaṃkliṣṭacittasya saṃsārasaṃsṛtī| yā ca buddhajñāne spṛhā niśrityottaptavīryatā| idamadhyātmabuddhadharmaṃsamudāgamamārabhya ṣaḍivadhamupāyakauśalyaṃ veditavyam|



tatra katamadbahirdhā-sattvaparipākamārabhya ṣaḍvidhamupāyakauśalyam| yenopāyakauśalyena bodhisattvaḥ parāttāni kuśalamūlāni apramāṇaphalatāyāmupanayati| tathālpakṛcchreṇa vipulānyapramāṇāni kuśalamūlāni samāvartayatyupasaṃharati| tathā buddhaśāsanapratihatānāṃ sattvānāṃ pratighātamapanayati| madhyasthānavatārayati| avatīrṇān paripācayati| paripakvān vimocayati|



kathañca bodhisattvaḥ sattvānāṃ parīttāni kuśalamūlāni apramāṇaphalatāyāmupanayati| iha bodhisattvo yat kiṃcit sattvaṃ pratyavaramapi vastvantataḥ saktuprasṛtaṃ pratyavara eva kṣetre pradāpayati antatastiryagyonigate'pi parīttaṃ tacca prāṇibhūte dāpayitvā cānuttarāyāṃ samyaksaṃmbodhau pariṇāmayati| evaṃ tatkuśalamūlaṃ vastuto'pi kṣetrato'pi parīttaṃ tacca pariṇāmanā-vaśenāpramāṇaphalatayāmupanītaṃ bhavati



kathaṃ ca bodhisattvaḥ sattvānāmalpakṛcchreṇa vipulānyapramāṇāni kuśalamūlāni saṃjanayati| iha bodhisattvo mithyā-māsopavāsānaśanādyadhimuktānāṃ sattvānāmāryāṣṭāṅgamupavāsaṃ vyapadiśati| tasmādvicchandayati kṛcchrādaniṣṭaphalādupavāsāt| tasminnakṛcchrasamādāne mahāphale copavāse samādāpayati| tathā ātmaklamathayogamanuyuktānāṃ mokṣakāmānāṃ mithyāprayuktānāṃ [sattvānāṃ] madhyamāṃ pratipadamantadvayavigatāṃ vyapadiśati tasyāṃ cāvatārayati| tathā svargakāmānāṃ [sattvānāṃ] mithyāprayuktānāmagnipraveśātaṭaprapātā'naśanasthānādibhiḥ samyagdhyānaṃ dṛṣṭadharmasukhavihārāya cāyatyāṃ akṛchreṇa sahaiva sukhena saha saumanasyena svargopapattaye vyapadiśati| punarvaidikamantroddeśasvādhyāyaśuddhiniṣṭhāgamanādhimuktān buddhavacanoddeśasvādhyāyakriyāyāmarthacintāyāñca samādāpayati|



punargambhīrāṃstathāgatabhāṣitān śūnyatāpratisaṃyuktāndharmān tathā tathā uttānīkaroti saṃprakāśayati yathā pare śrutvā tīvrañca saṃvegamutpādayanti tīvraṃ ca prasādam| tadekakṣaṇikamapi saṃvegaprasādasahagataṃ cittaṃ vipula [kuśamūla] saṃgrahe saṃkhyāṃ gacchati prāgeva prābandhikam| punarbodhisattvo yāni kānicinmālyāni gandhajātāni ca loke vividhāni pravarāṇi praṇītāni taiḥ prasādasahagatenādhyāśayena buddhadharmasaṃgha[tri] ratnapūjāmadhimucyate parāṃścādhimocayati daśasu dikṣu| punaḥ sarvā diśastenaiva prasādasahagatenādhyāśayena spharitvā sarvāṃ triratnapūjāmabhyanumodate parāṃścābhyanumodayati| punarbuddhānusmṛtiṃ satatasamitaṃ bhāvayati pareṣāñca samādāpayati dharmānusmṛtiṃ saṃghānusmṛtiṃ yāvaddevatānusmṛtim| punarmanojalpaistriratna-namaskriyayā abandhyaṃ kālaṃ karoti kārayati ca| punaḥ sarvasattvānāṃ sarvapuṇyamanumodate anumodayati ca| punaḥ sarvasattvānāṃ vipulakaruṇānupraviṣṭenādhyāśayena sarvaduḥkhamātmani saṃpratīcchati| tatraiva paraṃ samādāpayati| punaratītapratyutpannāni sarva-skhalitāni sarvavyatikramāṃśca kalyāṇena śikṣākāmānugatena cetasā sarvadikṣu buddhānāṃ bhagavatāmantike pratideśayati| tatraiva ca parān samādāpayati| tasyaivamabhīkṣṇaṃ skhalitaṃ pratideśayataḥ sarvakarmāvaraṇebhyo vimokṣo bhavatyalpakṛcchreṇa| punaḥ prabhūtairvicitraiśca nirmāṇaiḥ sarvadikṣu buddhadharmasaṃghādhiṣṭhānaṃ sattvādhiṣṭhānañcāprameyaṃ bodhisattvaḥ ṛddhimāṃścetovaśiprāptaḥ puṇyaparigrahaṃ karoti| punarbodhisattvaḥ maitrīṃ karuṇāṃ muditāmupekṣāṃ bhāvayati| tatraiva ca paraṃ samādāpayati| evaṃ hi bodhisattvo'lpakṛcchreṇa vipulānyaprameyaphalāni kuśalamūlānyabhinirharati samudānayati|



kathañca bodhisattvaḥ pratihatānāñca sattvānāṃ pratighātamapanayati| madhyasthāṃścāvatārayati| avatīrṇāṃśca paripācayati| parikvāṃśca vimocayati| atrāpi bodhisattvasya caturvidhasyāpyasya sattvārthasyābhiniṣpattaye samāsataḥ ṣaḍvidha evopāyo veditavyaḥ| ānulomiko vibandhasthāyī visabhāgāśayaḥ avaṣṭambhajaḥ kṛtaprakṛtikaḥ viśuddhaśca ṣaṣṭha upāyaḥ|



tatrāyaṃ bodhisattvasyānulomika upāyaḥ| iha bodhisattvaḥ pūrvameva tāvad yeṣāṃ sattvānāṃ dharmaṃ deśayitukāmo bhavati teṣāṃ ślakṣṇairmadhuraiḥ kāyavāksamudācārairupapradānānuvṛttisamudācāraiścātmagataṃ teṣāṃ pratighātamapanayati| pratighātamapanīya premagaurava janayati| premagauravaṃ janayitvā dharme'rthitvaṃ janayati| tata eṣāṃ paścāddharmaṃ deśayati| tañca punardharmaṃ yathārhaṃ supraveśaṃ gamakaṃ kālenānupūrvamaviparītamarthopasaṃhitañca deśayati| vimardasahiṣṇuśca bhavati| sattvavinaye paramayā ca kartukāmatayā anukampācittena samanvāgato bhavati| sa ṛddhyā cittādeśanayā yuktarūpayā dharmadeśanayā paraṃ vā'dhyeṣya vicitrairvā prabhūtaiśca nirmitaiḥ sattvānvinayati| saṃkṣiptānāñcārthopasaṃhitānāṃ śāstrāṇāṃ pravistaraṇatayā ativistṛtānāṃ cābhisaṃkṣepaṇatayā tathā uddeśadānena anusmaraṇaparipṛcchādānena dhṛtānāñcodgṛhītānāñca dharmāṇāṃ samyagarthavivaraṇatayā sarvālambanasamādhyavatāramukheṣucānulomikyā avavādānusāsanyā sattvānanugṛhṇāti sattvānāmarthamācarati| ye ca sattvā gambhīrāṇāṃ tathāgatabhāṣitānāṃ śūnyatāpratisaṃyuktānāṃ sūtrāntānāmābhiprāyikaṃ tathāgatānāmarthamavijñāya ye te sūtrāntāḥ niḥsvabhāvatāṃ dharmāṇāmabhivadanti nirvastukatāmanutpannāniruddhatāmā kāśasamatāṃ māyāsvapnopamatāṃ dharmāṇāmabhivadanti teṣāṃ yathāvadarthamavijñāyotrastamānasāḥ tān sūtrāntān sarveṇa sarvaṃ pratikṣipanti naite tathāgatabhāṣitā iti| teṣāmapi sattvānāṃ sa bodhisattvaḥ ānulomikenopāyakauśalyena teṣāṃ sūtrāntānāṃ tathāgatābhiprāyikamarthaṃ yathāvadanulomayati|



tāṃśca sattvān grāhayati| evañca punaranulomayati| yathā neme dharmāḥ sarveṇa sarvaṃ na saṃvidyante api tvabhilāpātmakaḥ svabhāva eṣāṃ nāsti teneme niḥsvabhāvā ityucyante| yadyapyetavabhilāpyavastu vidyate yadāśrityābhilāpāḥ pravartante tadapi yairabhilāpairyat svabhāvamabhilapyate tadapi na tatsvabhāva paramārthataḥ| tasmānnirvastukā ityucyante evañca sati te'bhilāpyāḥ svabhāvā dharmāṇāmādita eva sarveṇa sarvaṃ na saṃvidyante| te kimutpatsyante vā nirotsyante vā tasmādanutpannā aniruddhā ityucyante| tadyathā cākāśe vicitrāṇi prabhūtāni rūpāṇi rūpakarmāṇi copalabhyante| sarveṣāñca teṣāṃ rūpāṇāṃ rūpakarmaṇāṃ cāvakāśaṃ dadāti| tadākāśaṃ gamanāgamanasthānotpatananipatanākuñcanaprasāraṇādīnām| yadā ca punastad rūpaṃ tāni ca rūpakarmāṇyapanītāni bhavanti tadā rūpābhāvamātrātmakameva pariśuddhamākāśaṃ khyāti| evaṃ tasminnākāśasthānīye nirabhilāpye vastuni vividhābhilāpakṛtāḥ saṃjñā vikalpāḥ prapañcasaṃjñānugatāḥ rūpakarmasthānīyāḥ pravartante| sarveṣāñca teṣāmabhilāpakṛtānāṃ saṃjñāvikalpānāṃ prapañcasaṃjñānugatānāṃ citrarūpakarmasthānīyānāṃ tannirabhilāpyaṃ vastvākāśa sthānīyamavakāśaṃ dadāti| yadā ca punarbodhisattvairjñānenāryeṇa te'bhilāpasamutthitā mithyāsaṃjñāvikalpāḥ prapañcasaṃjñānugatāḥ sarveṇa sarvamapanītā bhavanti tadā teṣāṃ bodhisattvānāṃ paramāryāṇāṃ tenāryajñānena tannirabhilāpyaṃ vastu sarvābhilāpyasvabhāvābhāvamātramākāśopamaṃ pariśuddhaṃ khyāti| na ca tasmāt paramanyaṃ svabhāvamasya mṛgayante| tasmāddharmā ākāśa samā ityucyante| tadyathā māyā na ca yathā khyāti tathāsti| na ca punaḥ sarveṇaiva sarvaṃ nāsti tanmāyākṛtam| evaṃ na caite dharmā yathaivābhilāpasaṃstavavaśena khyānti bālānāṃ tathaiva saṃvidyante| na ca punaḥ sarveṇa sarvaṃ na saṃvidyante pāramārthika-nirabhilāpyātmanā| te cānena nayapraveśena na santo nāsanta ityadvayā māyāvat| tasmānmāyopamā ityucyante| evaṃ hi bodhisattvaḥ sarvasmāddharmadhātorna kiñcidutkṣipati na ca kiñcit pratikṣipati nonī-karoti nādhikaṃ karoti na vināśayati| bhūtañca bhūtataḥ prajānāti| tathaiva ca saṃprakāśayati| ayaṃ bodhisattvasyānulomika upāyo veditavyaḥ|



tatra katamo bodhisattvasya vibandhasthāyī upāyaḥ iha bodhisattvo bhojanapānādi-daśa-kāyādipariṣkārārthikānāṃ [sattvānāṃ] vipratibandhenāvatiṣṭhate| sa cenmātṛjñā bhavatheti pitṛjñāḥ śrāmaṇyāḥ brāhmaṇyā vistareṇa pūrvavat yāvatsacecchīlaṃ samādāya vartadhve evamahaṃ yuṣmākaṃ bhojanapānādīn kāyapariṣkārānyāvadarthamanupradāsyāmi| anyathā na dāsyāmīti| tathā kṣetravastugṛhavastvāpaṇavastu-rājyavastu-deśavastu-dhanavastu-dhānyavastu arthikānāṃ tathā śilpakarmasthānavidyārthikānāṃ tathā tena saha sakhyārthikānāmāvāhavivāhārthikānāmābhakṣaṇasaṃbhakṣaṇārthikānāṃ kṛtyasahāyārthikānāñca sattvānāṃ kāryavipratibandhenāvatiṣṭhate| evamahaṃ yuṣmākaṃ vistareṇa yāvatkṛtyeṣu sahāyībhāvaṃ gamiṣyāmi sa cenmātṛjñā bhavatheti pūrvavat| punarbodhisattvaḥ aparādhiṣu duṣiṣvapakāriṣu sattveṣu parairvadhabandhanacchedanatāḍanakutsanatarjanapravāsanāyopātteṣvādhamanabandhana-vikrayāya copātteṣu vipratibandhe nāvatiṣṭhate śaktaḥ pratibalaḥ| sa cenmātṛjñāḥ [pitṛjñā] bhavatheti vistareṇa pūrvavat evamahaṃ bhavato'smādvyasanādvimocayiṣyāmīti| punarbodhisattvo rājacaurodakāgnimanuṣyāmanuṣyājīvikāślokādibhayabhītānāṃ sattvānāṃ vipratibandhenāvatiṣṭhate| sa cenmātṛjñā bhavatheti pūrvavat vistareṇaivamahaṃ bhavato'smādbhayāt paritrāsyāmīti| punarbodhisattvaḥ priyasamāgamakāmānāṃ vāpriyaviyogakāmānāñca sattvānāṃ vipratibandhenāvatiṣṭhate| sa cenmātṛjñā bhavatha vistareṇa pūrvavat evamahaṃ bhavatāṃ priyasamāgamamapriyavinābhāvaṃ copasaṃhariṣyāmīti| punarbodhisattva ābādhikānāṃ sattvānāṃ vyādhitānāṃ vipratibandhenāvatiṣṭhate| sa cenmātṛjñā bhavatha vistareṇa pūrvavat evamahaṃ bhavato'smādvyādhiduḥkhāt parimocayiṣyāmīti| te ca sattvāḥ evaṃ vibandhāvasthitasya bodhisattvasya laghuladhveva tasmin kuśalasamādāne pāpaprahāṇe ca yathākāmaṃ karaṇīyā bhavanti| ayaṃ bodhisattvasya vibandhasthāyī upāya ityucyate|



ye punaḥ sattvā evaṃ vibandhasthāyino bodhisattvasya yathāparikīrtiteṣu vastuṣu na laghu-laghveva yathākāmaṃ pratipadyante teṣāṃ bodhisattvo yathā parikīrtitairvastubhirarthikānāṃ tāni vastūni nānuprayacchati hitakāmatayā| na cādātukāmāśayo bhavati| vyasanasthān bhītānpriyāpriyasaṃyogavisaṃyogakāmān vyādhiduḥkhena ārtān sattvān kañcitkālamadhyupekṣate hitakāmatayā| na copekṣaṇāśayo bhavati nāparitrāṇāśayaḥ| te ca sattvā evaṃ niṣṭhurakarmaṇā pratipadyamānasya bodhisattvasya na tvāśayataḥ apareṇa samayena yathākāmakaraṇīyā bhavanti pāpaprahāṇāya kuśalasamādānāya ca| ye ca sattvā nāpyarthino bodhisattvasya nāpi ca vyasanasthā nāpi vistareṇa yāvadvyādhitāste cāsya saṃstutāḥ sapraṇayāḥ| tānapi bodhisattvastasminneva kuśala-[mūle] samādāpayati yaduta mātṛjñatāyāṃ vistareṇa yāvacchīlasamādānānuvartanāyām| ta evaṃ bodhisattvena samādāpyamānāḥ sa cedvikampanena [na] pratipadyante teṣāṃ bodhisattvaḥ kupitamapyātmānamupadarśayati hitakāmatayā| na cāśayataḥ kupito bhavati| kṛtyeṣu vaimukhyamupadarśayati hitakāmatayā| na cāśayato vimukho bhavati| tadekatvamapyasyānarthaṃ laukikamupasaṃharati hitakāmatayā| na cāśayato'narthakāmo bhavati| visabhāgo'sya bodhisattvasya teṣu [sattveṣu] tasyāśceṣṭāyāḥ sa āśayo bhavati| tena ca tānsattvāṃstasmin pāpaprahāṇe kuśalasamādāne ca sanniyojayati| tasmādayaṃ sattvavinayopāyo bodhisattvasya visabhāgāśaya ityucyate|



tatra katamo bodhisattvasyāvaṣṭambhaja upāyaḥ| iha bodhisattvaḥ svāmibhūto vā rājabhūto vā ādhipatyaprāptaḥ svaṃ vā parijanaṃ sva vā vijitamevaṃ samyak samanuśāsti| yo me kaścitparijane vā vijite vā'mātṛjño bhaviṣyati vistareṇa yāvaddauśīlyaṃ samādāya vartiṣyate tasyāhamucitaṃ vā bhaktācchādanaṃ samucchetsyāmi vārayiṣyāmi vā tāḍayiṣyāmi vā sarvasvena vā viyojayiṣyāmi sarveṇa vā sarva vijitāt pravāsayiṣyāmīti| tatra ca karmaṇi kuśalān dakṣān pauruṣeyānviniyojayati| te ca sattvāstasmānmahato daṇḍakarmaṇo bhītāḥ pāpañca prajahati kuśalañca samādāya vartante| akāmakā api tena balāvaṣṭambhena kuśale sanniyojyante te sattvā anenopāyena| tasmādayamavaṣṭambhaja upāya ityucyate|



tatra katamo bodhisattvasya kṛtapratikṛtika upāyaḥ| saha bodhisattvena yeṣāṃ sattvānāṃ pūrvamevopakāraḥ parīttaḥ prabhūto vā kṛto bhavati dānena vā vyasanaparitrāṇatayā vā bhayaparitrāṇatayā vā priyāpriyasaṃyogavisayogopasaṃharaṇatayā vā vyādhisaśamanatayā vā teṣāṃ kṛtajñānāṃ kṛtavedināṃ pratyupakāra-kāmānāmantikādbodhisattvaḥ kuśalasamādānameva pratikārato yācate saṃpratīcchati| na kiñcidanyallokāmiṣam| evaṃ cāha| ayameva me bhavatāmantikānmahāpratyupakāro bhaviṣyati| sa cedyūyameva mātṛjñā bhavatha pitṛjñā vistareṇa yāvacchīlaṃ samādāya vartadhve kṛtasya pratikṛtaṃ kuśalasamādānaṃ parataḥ pratyāsaṃśate tena copāyena parāṃstatra kuśale samādāpayati| tasmādayamupāyaḥ kṛtipratikṛtika ityucyate|



tatra katamo bodhisattvasya viśuddha upāyaḥ| iha niṣṭhāgamana-bodhisattvabhūmi-sthito bodhisattvaḥ suviśodhitabodhisattvamārgastuṣite devanikāye upapadyate| amuko bodhisattvavastuṣite devanikāye upapannaḥ| sa na cirasyedānīṃ jambūdvīpe anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate| taṃ vayamārāgayema na virāgayema| tasya ca bodhisattvasyāntike'smākaṃ janma bhavedityaparimitasattva-samyak-chanda-jananārthaṃ chandabahulīkaraṇārtham| punarbodhisattvastuṣitāddevanikāyāccyutvā ucce vā sammate vā kule upapadyate yaduta rājakule vā purohitakule vā| tathodārān kāmānutsṛjya niṣkrāmati sattvānāṃ bahumānotpādanārtham| punarduṣkaracaryāmabhyupagacchati duṣkaracaryādhimuktānāṃ sattvāna vicchandanārtham| punaranuttarāṃ samyak saṃbodhimabhisaṃbudhyate| tadanyeṣāṃ sattvānāṃ bodhivimuktisāmānyopagamanapariharṣaṇārtham| punaranuttarāṃ samyaksaṃbodhimabhisaṃbudhya brahmādhyeṣaṇāṃ pratīkṣate| na tāvatsattvānāṃ dharmaṃ deśayati| teṣāṃ sattvānāṃ dharmagauravotpādanārtham| nāvaramātrakametaddharmākhyānaṃ bhavati yatredānīṃ brahmā [svayaṃ] dharmadeśanāyai bhagavantamadhyeṣata iti| punarbuddhacakṣuṣā lokaṃ vyavalokāṃ yati| brahmādhyeṣite'nena dharmo deśito brahmagauravāt| paravyāpāritena na tu svena sattveṣu kāruṇyacittena nātmana eva pratirupatāṃ viditveti| tadekatyānāṃ sattvānāmevaṃrūpasya mithyāgrāhasya vipraṇāśārtham| punardharmacakramapravartitapūrvaṃ loke pravartayati| tathā dharmaṃ deśayati| śikṣāpadāni ca prajñapayati| ayamucyate bodhisattvasya viśuddha upāyaḥ| yasmādupāyādanya upāya uttari atikrāntataraśca praṇītataraśca nāsti|



itīdaṃ ṣaḍvidhamupāyakauśalyaṃ bodhisattvānāṃ samāsavyāsanirdeśataḥ pratihatānāṃ sattvānāṃ pratighātāya nayanāya madhyasthānāmavatārāyāvatīrṇānāṃ paripākāya paripakkānāṃ vimocanāya| iti nāstyata uttari nāstyato bhūyaḥ| idaṃ bodhisattvānāmupāyakauśalyam|



tatra katamā bodhisattvānāṃ dhāraṇī| samāsataścaturvidhā draṣṭavyā| dharmadhāraṇī| arthadhāraṇī| mantradhāraṇī| bodhisattvakṣāntilābhāya ca dhāraṇī|



tatra dharmādhāraṇī katamā| iha bodhisattvastadrūpāṃ smṛtiprajñābalādhānatāṃ pratilabhate yathā śrutamātrakeṇaivānāmnātān vacasā'paricitān nāmapadavyañjanakāyasaṃgṛhītānanupūrvacaritānanupūrvasamāyuktān pramāṇān granthānapramāṇaṃ kālaṃ dhārayati|



tatrārthadhāraṇī katamā| pūrvavat| tatrāyaṃ viśeṣaḥ| teṣāmeva dharmāṇāmapramāṇamarthamanāmnātamaparicitaṃ manasā'pramāṇaṃ kālaṃ dhārayati|



tatra mantradhāraṇī katamā| iha bodhisattvastadrūpaṃ samādhivaśitāṃ pratilabhate yathā yāni mantrapadānīti saṃśamanāya sattvānāmadhitiṣṭhanti| tāni siddhāni bhavanti| paramasiddhānyamoghānyenekavidhānāmītīnāṃ saṃśamanāya| iyamucyate bodhisattvasya mantradhāraṇī|



tatra katamā bodhisattvasya bodhisattvakṣāntilābhāya dhāraṇī| iha bodhisattvaḥ svayaṃ pragāḍhahetucaritaḥ prajñāvān praviviktavihārī vācamapyanudīrayan darśanapathamapyanāgacchan kenacit saha tathā mātrābhojī asaṃkīrṇabhojī ekaprakārāśanabhojī pradhyānaparataḥ alpaṃ rātrau svapan bahu jāgran yānīmāni tathāgatabhāṣitāni bodhisattvakṣāntilābhāya mantrapadāni tadyathā iṭi miṭi kiṭibhiḥ kṣāntipadāni svāhā| ityeteṣāṃ mantrapadānāmarthaṃ cintayati tulayatyupaparīkṣate| sa teṣāṃ mantrapadānāmevaṃ samyak pratipanna evamarthaṃ svayamevāśrutvā kutaścit pratividhyati| tad yathā nāstyeṣāṃ mantrapadānāṃ kācidarthapariniṣpattiḥ nirarthā evaite| ayameva caiṣāmartho yaduta nirarthatā| tasmācca paraṃ punaraparamarthaṃ na samanveṣate| iyatā tena teṣāṃ mantrapadānāmarthaḥ supratividdho bhavati| sa teṣāṃ mantrapadānāmarthaṃ samyak pratividhya tenaivārthānusāreṇa sarvadharmāṇāmatyarthaṃ samyak pratividhyati svayamevāśrutvā parataḥ| evañca punararthaṃ pratividhyati| sarvābhilāpaiḥ sarvadharmāṇāṃ svabhāvārthāpariniṣpattiḥ| yā punareṣāṃ nirabhilāpyasvabhāvatā ayamevaiṣāṃ svabhāvārthaḥ| sa evaṃ sarvadharmāṇāṃ svabhāvārthaṃ samyak pratividhya tasmātparamarthaṃ na samanveṣate| udārañca tasyārthasya prativedhāt prītiprāmodyaṃ pratilabhate| tena bodhisattvena pratilabdhā tāni dhāraṇīpadānyadhiṣṭhāya bodhisattvakṣāntirvaktavyā| tasyāśca lābhāt sa bodhisattvo na cirasyedānīmadhyāśayaviśuddhiṃ pratilabhate| adhimātrāyāmadhimutticaryābhūmikṣāntau vartate| iyaṃ bodhisattvasya bodhisattvakṣāntilābhāya dhāraṇī veditavyā|



tatra dharmadhāraṇīmarthadhāraṇīñca bodhisattvaḥ prathamasya kalpāsaṃkhyeyasyātyayācchuddhādhyāśayabhūmipraviṣṭo labhate niyatāṃ sthirāmudārāñca| tataḥ punararvāg labhate praṇidhānavaśena vā dhyānasanniśrayeṇa vā natu niyatāṃ na sthirāṃ nodārām| yathādharmārthadhāraṇī evaṃ mantradhāraṇī veditavyā| bodhisattvakṣāntilābhāya tu dhāraṇī yathaiva vyākhyātā tathaiva labhyate|



etāḥ punaḥ sarvā dhāraṇīrbodhisattvaścaturbhiguṇairyukto labhate nānyatamavikalaḥ| katamaiścaturbhiḥ| kāmeṣvanadhvavasito bhavati parasamucchrayeṣvīryāṃ notpādayati| anīrṣurbhavati sarva-yācita-pradaśca bhavatyananutāpyadāyī| dharmārāmaśca bhavati dharmarato bodhisattvapiṭakamārabhya piṭakamātṛkāṃ vā



tatra katamadbodhisattvasya bodhisattvapraṇidhānam| tat samāsataḥ pañcavidhaṃ draṣṭavyam| cittotpādapraṇidhānaṃ upapattipraṇidhānaṃ gocarapraṇidhānaṃ samyakpraṇidhānaṃ mahāpraṇidhānañca|



tatra prathamacittotpādo bodhisattvasyānuttarāyāṃ samyaksaṃbodhau cittotpādapraṇidhānamityucyate|



āyatyāṃ sattvārthānukūlāsu sugatyupapattiṣu praṇidhānaṃ bodhisattvasyopapattipraṇidhānamityucyate|



samyagdharmapravicayapraṇidhānaṃ apramāṇādikuśaladharmabhāvanā-viṣaya-praṇidhānañca bodhisattvasya gocarapraṇidhānamityucyate|



āyatyāṃ sarvabodhisattvakuśalasaṃgrahāya sarvaguṇasaṃgrahāya ca samāsato vyāsato vā praṇidhānaṃ bodhisattvasya samyak praṇidhānamityucyate|



mahāpraṇidhānaṃ punarbodhisattvasattvasyāsmādeva samyakpraṇidhānādveditavyam| tat punardaśaviṃdham| āyatyāṃ sarvākārāprameya-tathāgata-pūjopasthānatāyai prathamaṃ praṇidhāna bodhisattvasya mahāpraṇidhānamityucyate| buddhānāṃ ca bhagavatāṃ saddharma-parigrahārakṣaṇatāyai dharmanetrīsandhāraṇāya mahāpraṇidhānam| tuṣitabhavanavāsamupādāya purvavadyāvat parinirvāṇāya mahāpraṇidhānam| bodhisattva-sarvākārasamyakcaryācaraṇatāyai mahāpraṇidhānam| sarvasattvaparipākāya mahāpraṇidhānam| sarvalokadhātusandarśanāya mahāpraṇidhānam| buddhakṣetrapariśodhanāya mahāpraṇidhānam| sarvabodhisattvaikāśayaprayogatāyai mahāyānāvataraṇatāyai mahāpraṇidhānam| abandhyasarva-samyakprayogatāyai mahāpraṇidhānam| anuttarasamyaksaṃbodhyabhisaṃbodhāya mahāpraṇidhānam|



tatra katamo bodhisattvasya śūnyatāsamādhiḥ| iha bodhisattvasya sarvābhilāṣātmakena svabhāvena virahitaṃ nirabhilāpyasvabhāvaṃ vastu paśyataḥ yā cittasya sthitiḥ| ayamasyocyate śūnyatāsamādhiḥ|



apraṇihitaḥ samādhiḥ katamaḥ| iha bodhisattvasya tadeva nirabhilāpyasvabhāvaṃ vastu mithyāvikalpasamutthāpitena kleśena duḥkhena ca parigṛhītatvādanekadoṣaduṣṭaṃ samanupaśyato yā āyatyāṃ tatrāpraṇidhānapūrvikā cittasthitiḥ| ayamasyāpraṇihitaḥ samādhirityucyate|



animittaḥ samādhiḥ katamaḥ| iha bodhisattvasya tadeva nirabhilāpyasvabhāvaṃ vastu sarvavikalpaprapañca nimittānyapanīya yathābhūtaṃ śāntato manasi kurvato yā cittasthitiḥ| ayamasyocyate animittaḥ samādhiḥ| kasmātpunareṣāmeva trayāṇāṃ samādhīnāṃ prajñaptirbhavati| nāta uttari nāto bhūyaḥ dvayamidaṃ saccāsacca| tatra saṃskṛtamasaskṛtañca sat asadātmā vātmīyaṃ vā| tatraḥ saṃskṛte satyapraṇidhānataḥ prātikūlyato'praṇihitasamādhivyavasthānam| asaṃskṛte punarnirvāṇe praṇidhānataḥ samyagabhiratigrahaṇato nirnimittasamādhivyavasthānam| yat punaretadasadeva vastu tatra bodhisattvena na praṇidhānaṃ nāpraṇidhānaṃ karaṇīyam| api tu tadasadasadityeva yathābhūtaṃ draṣṭavyam| tacca darśanamadhikṛtya śūnyatāsamādhivyavasthānaṃ veditavyam| evaṃ hi bodhisattva eṣu triṣu samādhiṣu yogaṃ karoti| evaṃ ca vyavasthānaṃ yathābhūtaṃ prajānāti| tadanyākārānapi trīnsamādhīnyathābhūta-vyavasthāna-nayapraveśena bhāvanā-nayapraveśena ca yathābhūtaṃ prajānāti yeṣu śrāvakāḥ śikṣante samudāgacchati ca|



catvārīmāni dharmoddānāni yāni buddhāśca bodhisattvāśca sattvānāṃ viśuddhaye deśayanti| katamāni catvāri| anityāḥ sarvasaṃskārā iti dharmoddānam| duḥkhāḥ sarvasaṃskārā iti dharmoddānam| anātmānaḥ sarvadharmā iti dharmoddānam| śāntaṃ nirvāṇamiti dharmoddānam| etat pratisaṃyuktārtha yadbhūyasā dharmamudīrayanti buddhabodhisattvāḥ sattvānām| tasmādetāni dharmoddānānītyucyante| paurāṇeśca śāntamānasairmunibhiruditoditatvānnityakālamuddānānītyucyante| mahodayagāminī bhavāgrordhvaṃgāminī caiṣā pratipat tasmāduddānānītyucyante|



kathaṃ ca bodhisattvaḥ sarvasaṃskārānanityataḥ samanupaśyati| iha bodhisattvaḥ sarvasaṃskārāṇāmabhilāpyasvabhāvaṃ nityakālameva nāstītyupalabhyānityataḥ sarvasaṃskārān paśyati| punaravijñātasya bhūtatastasyaiva nirabhilāpyasya vastunaḥ aparijñānahetukamudayavyayamupalabhyatān nirabhilāpyasvabhāvān sarvasaṃskārānanityataḥ samanupaśyati| so'tītān saṃskārānutpannaniruddhānsamanupaśyati| teṣāṃ naiva hetumupalabhate nāpi svabhāvam| tasmātteṣāṃ naiva hetuto naiva svabhāvato vidyamānatāṃ samanupaśyati| pratyutpannāniruddhānsamanupaśyati| teṣāṃ hetuṃ nopalabhate dattaphalatvāt| svabhāvaṃ punarupalabhate aniruddhatvāt| tasmātteṣāṃ svabhāvato vidyamānatāṃ samanupaśyati no tu hetutaḥ| anāgatān saṃskārānanutpannāniruddhān paśyati| teṣāṃ hetumupalabhate adattaphalatvāt| no tu svabhāvamanutpannatvāt| tasmātteṣāṃ bodhisattvo hetuto vidyamānatāṃ paśyati no tu svabhāvataḥ| sa eva triṣvadhvasvavyavacchinnāṃ saṃskāra-santatiṃ pravartamānāṃ dṛṣṭvā ekaikasmin saṃskārakṣaṇe trīṇi saṃskṛtasya saṃskṛtalakṣaṇāni paśyati| kṣaṇādurkṣvaṃ caturthaṃ saṃskṛtalakṣaṇaṃ samanupaśyati| tatra pūrvasaṃskārakṣaṇe svabhāvavināśānantara yo'pūrvasaṃskārakṣaṇasvabhāvaprādurbhāvaḥ sā jātiriti paśyati| utpannasya yastatkālāvipraṇāśaḥ sā sthitiriti paśyati| taṃ pūrvaniruddhaṃ saṃskārajñaṇasvabhāvamapekṣya tasyotpannasya yadanyatvamanyathātvaṃ vā sā jareti paśyati| tasmājjātikṣaṇādūrdhvaṃ tasyaivotpannasya saṃskārakṣaṇasya yaḥ svabhāvavināśaḥ sa vyaya iti paśyati| sa yatsvabhāvameva tamutpannaṃ saṃskārakṣaṇaṃ samanupaśyati| tatsvabhāvāneva tasya jātiṃ sthitiṃ jarāṃ ca| [na] paśyati tadanyasvabhāvān|



tasmācca kṣaṇādūrdhvaṃ ca eva tasya saṃskārakṣaṇa [svabhāva] syāpagamaḥ sa eva teṣāṃ jātyādīnāmiti yathābhūtaṃ paśyati tānyetāni catvāryaṣi saṃskṛtalakṣaṇānyabhisamasya saṃskārāṇāṃ samāsato dvayāvasthā-prabhāvitāni| bhāvaprabhāvitānyabhāvaprabhāvitāni ca| tatra bhagavatā yo bhāvastadekaṃ saṃskṛtalakṣaṇaṃ vyavasthāpitam| yastvabhāvastat dvitīyaṃ saṃskṛtalakṣaṇaṃ vyavasthāpitam| sa ca bhāvasteṣāṃ saṃskārāṇāṃ sthityanyathātvaprabhāvita iti kṛtvā tṛtīyaṃ saṃskṛtalakṣaṇaṃ vyavasthāpitam| tatra bodhisattvaḥ saṃskāramātraṃ sthāpayitvā na tasya jātiṃ na sthitiṃ na jarāṃ nānityatāṃ sarvakālaṃ dravyasvabhāvapariniṣpattitaḥ paśyati| tatkasya hetoḥ| saṃskāramātraṃ sa utpadyamānamupalabhate| nāsyānyāṃ jātiṃ na sthitiṃ na jarāṃ nānityatām| saṃskāramātrameva ca jāyamānaṃ tiṣṭhantaṃ jīryamāṇaṃ vinaśyamānamupalabhate| na tasyānyāṃ jātiṃ sthitiṃ jarāmanityatāñca| yuktyāpi bodhisattvo vimṛśannetān jātyādīn dravyato nopalabhate| evañca punarvimṛśannopalabhate| sa cedrūpādisaṃskāravinirmuktaḥ anyo jātidharmaḥ syāt sa yathaiva rūpādikaḥ saṃskāraḥ svātmanotpadyate| tathaiva so'pyutpadyeta| evaṃ sati dve janmanī syātām yacca saṃskāra-janma yacca jāti-janma tatra tatsaṃskārajanma tasmājjātijanmanaḥ ananyadeva vā syāt| [anyadeva vā|] yadi tāvadananyadevaṃ satyapārthikā jātidravyakalpanā| anyā jātirdravyato'stītiṃ na yujyate| atha ca punaranyadevaṃ sati saṃskāra-janma jātirna bhavati| saṃskāra-janma jātiriti na yujyate| yathā jātirevaṃ sthitirjarā vināśaśca vistareṇa veditavyaḥ| sa cedvināśo nāma svabhāvato dharmaḥ pariniṣpannaḥ syāt so'pyutpadyeta nirudhyeta vā| yadā ca vināśa utpannaḥ syāttadā sarvasaṃskārairniruddhairbhavitavyaṃ syāt| evaṃ satyalpakṛcchreṇa nirodhasamāpannasyeva cittacaitasikānāṃ dharmāṇāmapravṛttiḥ syāt| tasya ca punarvināśasya nirodhāt niruddhairapi taiḥ saṃskāraiḥ punareva bhavitavyaṃ syāt vināśa eṣāṃ nāstīti kṛtvā| ato vināśa utpadyate nirudhyate ceti na yujyate| na ca punaḥ kulaputrasya vā kuladuhiturvā sarvakālāstitāñca dravyasatāṃ svabhāvapariniṣpatiñca prajñapti satāṃ paśyato nirvidvirāgo vimuktiśca yujyate| ato viparyayeṇa tu yujyate| ityebhirākārairbodhisattvaḥ sarvasaṃskārā anityā iti yathābhūtaṃ prajānāti|



tān punareva anityān saṃskārān prabandhena vartamānādbodhisattvaḥ triḥprakārāyā duḥkhatāyāḥ sanniśrayabhāvena paśyati saṃskāraduḥkhatāyāḥ vipariṇāmaduḥkhatāyāḥ duḥkhaduḥkhatāyāśca| evaṃ hi bodhisattvaḥ sarvasaṃskārā duḥkhā iti yathābhūtaṃ prajānāti|



punaḥ sarvadharmāṇāṃ bodhisattvaḥ saṃskṛtāsaṃskṛtānāṃ dvividhaṃ nairātmyaṃ yathābhūtaṃ prajānāti| pudgalanairātmyaṃ dharmanairātmyaṃ ca| tatredaṃ pudgalanairātmyam| yannaivate vidyamānā dharmāḥ pudgalāḥ| nāpi vidyamānadharmavinirmukto'nyaḥ pudgalo vidyate| tatredaṃ dharmanairātmyam| yatsarveṣvabhilāpyeṣu vastuṣu sarvābhilāpasvabhāvo dharmo na saṃvidyate| evaṃ hi bodhisattvaḥ sarvadharmā anātmāna iti yathābhūtaṃ prajānāti|



yaḥ punareṣāmeva saṃskārāṇāṃ pūrvaṃ hetusamucchinnānāṃ paścādaśeṣoparamastadanyeṣāñcātyantamanabhinirvṛttiraprādurbhāvaḥ| idamucyate nirvāṇam| tacca śāntaṃ kleśopaśamāt duḥkhopaśamācca veditavyam| evaṃ ca tāvadanadhyāśayaśuddho bodhisattvaḥ adṛṣṭasatyo vā śrāvakāyānīyo nirvāṇamadhimukto bhavati| evañcābhivadati-śāntaṃ nirvāṇamiti| na cāsya tasminnirvāṇe yathābhūtāvagamo yathāvajjñānadarśanaṃ pravartate| asti tveṣa yoniśo manaskāraḥ| tadyathā rājaputro vā gṛhapatiputro vā rājñā gṛhapatinā vā'ntargṛhe saṃvardhitaḥ syāt tasya ca daharasyaiva kumārabhūtasya tena rājñā gṛhapatinā vā kṛtrimakā mṛgarathakā vā go-aśvarathakā vā hastirathakā vā upasaṃhṛtā bhaveyuḥ| sa ca rājaputro vā gṛhapatiputro vā taiḥ krīḍan ramamāṇaḥ paricārayaṃsteṣveva kṛtrimeṣu mṛgeṣu mṛgasaṃjñī syāt kṛtrimeṣu go'śveṣu hastiṣu hastisaṃjñī syāt| athaikadā sa rājā vā gṛhapatirvā svasya putrasya vṛddheranvayādindriyāṇāṃ paripākādbhūtānāṃ mṛgāṇāṃ varṇaṃ bhāṣeta| bhūtānāṃ yāvaddhastināṃ varṇaṃ bhāṣeta| tasya punā rājaputrasya [vā] gṛhapatiputrasya vā ta varṇavādaṃ śrutvā evaṃ syāt| eṣāmayaṃ rājā gṛhapatirvā asmākaṃ mṛgarathakānāṃ yāvaddhastirathakānāṃ vā varṇaṃ bhāṣata iti| athāpareṇa samayena sa rājā gahapatirvā svaṃ putraṃ bahirāgārānnivīṣya bhūtāneva mṛgāṃstasmai upadarśayedbhūtāneva yāvaddhastina upadarśayet| tasya tān dṛṣṭvā tasminsamaye pratyātmaṃ pratyavagamo yathābhūta utpadyeta|



ime te bhūtārthikā mṛgarathakā vistareṇa yāvaddhastirathakā yeṣāmasmākaṃ pitā dīrgharātraṃ varṇaṃ bhāṣitavānasmākameva tvayathābhūte arthe tat pratirūpamātrake tatpratibimbapratibhāsamātrake adhimokṣaḥ pravṛtta iti| tena pūrvakeṇādhimokṣeṇāritīyeran| evameva saṃsārāntargṛhasaṃvṛddhānāmaśuddhāśayānāṃ bodhisattvānāmadṛṣṭasatyānāñca śrāvakāṇāṃ putrasthānīyānāṃ pitṛkalpairbuddhairbodhisattvaiśca mahābhūmipraviṣṭairnirvāṇapratyakṣadarśibhisteṣāṃ bodhisattvānāṃ śrāvakāṇāñca purastānnirvāṇasya yathādṛṣṭasya varṇo bhāṣitaḥ| taiśca tannirvāṇaṃ guṇato ghoṣamātrānusariṇyā buddhyā dīrgharātramadhimuktam| yadā punasteṣāṃ saṃbhāraparipākavṛddheranvayāt śraddhāśayānāñca bodhisattvānāṃ dṛṣṭasatyānāñca śrāvakāṇāṃ nirvāṇe pratyakṣaṃ jñānadarśanamutpadyate| tadā teṣāmapi yathābhūtaḥ pratyavagama utpadyate| idaṃ tannirvāṇaṃ sarvaśrāvakapratyekabuddhānāṃ yasya buddhabodhisattvairvarṇā bhāṣitaḥ| asmābhistu pūrvabālaprajñatayā na yathābhūtamadhimuktam| asti tu tadasya pratirūpakam|



asti pratibhāsamātrakam| te tena pūrvakeṇādhimokṣeṇa ritīyante paścimakaṃ yathābhūtādhimokṣaṃ niśritya| tadyathā kiñcidvyādhitaṃ puruṣaṃ kaścinmahāvaidyastasya prapyupasthitasya vyādheḥ praśamāyānulomikairbhaiṣajyairūpatiṣṭhet| sa ca vyādhitapuruṣo dīrghakālapratiniṣevaṇātteṣāṃ bhaiṣajyānāṃ tadadhimukta eva bhavet tadārāmaḥ| teṣveva sāradarśī bhavet| atha tasyaiva vyādhitapuruṣasya sa ca pūrvako vyādhistayā bhaiṣajyāsevayā vyupaśāmyedanyaścāpūrvo vyādhiranyabhaiṣajyasādhyaḥ prādurbhavet| atha sa mahāvaidyaḥ pūrvakasya ca vyādheḥ praśamaṃ paścimakasya cotpādamanyabhaiṣajyasādhyaṃ viditvā tañca pūrvakaṃ bhaiṣajyaprayogaṃ pratikṣipedanyaṃ cānulomikaṃ vyapadiśed bhaiṣajyam| sa bālo vyādhita puruṣaḥ pūrvabhaiṣajyādhimuktasteṣveva pathyasaṃjñī yenaiva mahāvaidyena tāni pūrvapaścimāni bhaiṣajyāni vyapadiṣṭāni| evamapyucyamānastena saṃmukhamapathyānyetāni pūrvakāṇi bhaiṣajyāni paścime vyādhāviti saṃpratyayena na gacchannāṣya vacanamabhiśraddhavyādevameva tadupamāste bālā bodhisattvāḥ śrāvakāśca veditavyāḥ| ye vyādhitapuruṣā eva kleśagrastā mahāvaidyasya tathāgatasyottarāduttaratarāmuttamatamāmuttānāduttānatarāṃ gambhīrād gambhīratarāṃ gambhīratamāṃ hīnādudārāmudāratarāmudāratamāṃ dharmadeśanāṃ samyagvyapadeśamavavādānuśāsanīṃ nāvataranti nādhimucyante na pratipadyante dharmasyānudharmam| tatra śrāddho bodhisattvaḥ śrāvako vā na kasmiṃścittathāgatabhāṣite vimatisandehamutpādayati| sa punaḥ sarvāṅgapariṣkārasusamāyuktamivājanyarathaṃ taṃ tathāgatabhāṣitaṃ dharmarathamabhirūhya kuśala iva sārathiryāvatī tena bhūmirgantavyā bhavatyanuprāptavyā tāṃ laghuladhveva gantā bhavatyadhandhāyamānaḥ|



iti bodhisattvabhūmāvādhāre yogasthāne saptadaśamaṃ bodhipakṣyapaṭalam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project