Digital Sanskrit Buddhist Canon

1-16 pūjāsevā'pramāṇapaṭalam

Technical Details
pūjāsevā'pramāṇapaṭalam



uddānam|



ratna-pūjā mitra-sevā apramāṇaiśca paścimam|



tatra bodhisattvasya tathāgateṣu tathāgata-pūjā katamā| sā sāmāsato daśavidhā veditavyā| śarīra-pūjā caitya-pūjā sammukha-pūjā vimukha-pūjā svayaṃkṛta-pūjā para-kārita-pūjā lābha-satkāra-pūjā udāra-pūjā asaṃkliṣṭapūjā pratipatti-pūjā ca|



tatra yadbodhisattvaḥ sākṣāt tathāgata-rūpa-kayameva pūjayati| iyamasyocyate śarīra pūjā|



tatra yadbodhisattvastathāgatamuddisya stūpaṃ vā gahaṃ vā kūṭaṃ vā purāṇacaitya vā abhinava-caityaṃ vā pūjayati| iyamasyocyate caitya-pūjā|



yad bodhisattvastathāgata-kāya vā tathāgata-caityaṃ vā sammukhībhūtamadhyakṣa pūjayati| iyamasya sammukha-pūjetyucyate|



tatra yad bodhisattvastathāgate vā tathāgate-caitye vā sammukha-pūjāṃ kurvannevamadhyāśaya-sahagataṃ prasāda-sahagataṃ cittamabhisaṃskaroti| yā ekasya tathāgatasya dharmatā sā sarveṣāṃ tathāgatānāmatītānāgatapratyutpannānāṃ dharmatā| yā ekasya tathāgata-caityasya dharmatā sā sarveṣāṃ tathāgata-caityānāṃ dharmatā| ityato'hametañca sammukhībhūtaṃ tathāgataṃ pūjayāmi sarvāṃśca tān atītānāgatapratyutpannāṃśca tathāgatān pūjayāmi| etacca sammukhībhūta tathāgata-caityaṃ pūjayāmi| tadanyāni ca daśasu dikṣvanantāparyanteṣu lokadhātuṣu sarvāṇi stūpāni gahāni kūṭāgārāṇi purāṇa-caityāni abhinava-caityāni pūjayāmi| itīyaṃ tāvad bodhisattvasya sādhāraṇā sammukhā|



vimukhā ca tathāgata-pūjā tathāgata-caitya-pūjā ca veditavyā| yatpunarbodhisattvaḥ asammukhībhūte tathāgate tathāgata-caitye vā tathāgatacittamabhisaṃskṛtya pūjāṃ prayojayati sarvabuddhānuddiśya sarvatathāgatacaityāni coddiśya| sāsya kevalā vimukhaiva pūjā veditavyā| yadapi bodhisattvaḥ parinirvṛte tathāgate tathāgatamuddiśya tathāgatasya śarīraṃ stūpaṃ vā kārayati gahaṃ vā kūṭaṃ vā ekaṃ vā dvau vā sambahulāni vā yāvat koṭi-śatasahasrāṇi yathāśakti-yathābalam| iyamapi bodhisattvasya tathāgateṣu vimukhā vipulā pūjā apramāṇa-puṇya-phalā 'nekabrāhmapuṇyaparigṛhītā| yathā bodhisattvaḥ anekaireva kalpai [rmahākalpai] ravinipātagāmī bhavati| na cānuttarāyāḥ samyaksaṃbodheḥ sambhāraṃ na paripūrayati tannidānam| tatra yeyaṃ bodhisattvasya kevalaiva tathāgate tathāgatacaitye vā pūjā iyameva tāvadvipulapuṇyaphalā draṣṭavyā tato vipulatarapuṇyaphalā kevalaiva vimukhā draṣṭavyā| tato vipulatamapuṇyaphalā sādhāraṇasamsukhavimukhā pūjā draṣṭavyā|



tatra yad bodhisattvastathāgate vā tathāgatacaitye vā pūjāṃ kartukāmaḥ svayameva svahastaṃ karoti na dāsīdāsakarmaṃkara-[pauruṣeya-] mitrāmātyajñātisālohitaiḥ kārayatyālasyakausīdyaṃ pramādasthānaṃ vā niśritya| iyaṃ bodhisattvasya svayaṃkṛtā pūjā veditavyā| tatra yadbodhisattvastathāgate vā tathāgatacaitye vā pūjāṃ kartukāmo na kevalaṃ svayeva karotyapi tu mātāpitṛbhyāṃ kārayati putradāreṇa dāsīdāsakarmakarapauruṣeyairmitrāmātyajñātisālohitaiḥ paraiśca rājabhiḥ rājamahāmātrairbrāhmaṇaigṛhapatibhirnaigamairjānapadairdhanibhiḥ śreṣṭhabhiḥ sārthavāhairantataḥ strīpuruṣadārakadārikābhiḥ kṛpaṇaiduḥkhitaira ā-caṇḍālairapi kārayati| tathā'cāryopādhyāyaiḥ sārdhavihāryantevāsibhiḥ sabrahmacāribhiśca pravrajitairapyanyatīrthyaistathāgate [ vā tathāgata-] caitye vā pūjāṃ kārayati| iyaṃ bodhisattvasya sādhāraṇā pūjā svaparakṛtā veditavyā



yatpunarbodhisattvaḥ parītte pūjākaraṇīye deyavastuni saṃvidyamāne karuṇāsahagatena cetasā saṃcintya pareṣāmeva tadvastvanuprayacchatyete duḥkhitāḥ sattvā alpapuṇyāścāśaktāśca tathāgate vā tathāgatacaitye vā kārāṃ kṛtvā sukhitā bhavantviti| pare ca tena vastunā tathāgate vā tathāgatacaitye vā pūjāṃ kurvanti na bodhisattvaḥ iyaṃ bodhisattvasya kevalā parakāritā pūjā veditavyā|



tatra yā kevalā svayaṃkṛtā sā mahāpuṇyaphalā| yā kevalā parakāritā sā mahattarapuṇyaphalā| yā punaḥ sādhāraṇā yā mahattamapuṇyaphalā niruttarā veditavyā|



tatra yadbodhisattvaḥ tathāgate vā tathāgatacaitye vā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairabhivādanavandanapratyutthānāñjalikarmabhiśca dhūpagandhaiścūrṇagandhairanulepanagandhairvicitraiśca mālyairvicitrairvādyai rvicitraiśchatradhvajapatākāpradīpadānairvicitraiḥ stotrābhivyāhāraiḥ pañcamaṇḍalapraṇāmaiḥ pradakṣiṇāvartaiḥ pūjāṃ karoti| tathā'kṣayaṇikāpradānaiḥ maṇimuktāvaidūryaśaṃkhaśilāpravāḍāśmagarbhamusāragalvajātarūparajatalohitikā-dakṣiṇāvartaprabhṛtibhiḥ ratnapradānairmaṇikuṇḍalakeyūrādyalaṅkārapradānairantataśca ghaṇṭāpradānakārṣāpaṇa-kṣepasūtrapariveṣṭanaiḥ pūjayati| iyaṃ bodhisattvasya tathāgate vā tathāgatacaitye vā lābhasatkārapūjā veditavyā|



tatra yadbodhisattvo dīrghakālikīñca tathāgate vā tathāgatacaitye vā etāmeva lābhasatkārapūjāṃ karoti prabhūtavastukāñca praṇītavastukāñca sammukhavimukhāñca svayaṃkṛtaparakṛtāñca ghanarasena ca prasādena sammukhībhūtena tīvrayā cādhimuktyā pūjāṃ karoti| tacca kuśalamūlamanuttarāyai samyaksaṃbodhaye pariṇāmayati| iyaṃ bodhisattvasya saptākārā udārapūjetyucyate|



tatra yadbodhisattvaḥ svahastaṃ tathāgate vā tathāgatacaitye vā kārāṃ karoti na parairavajñayā kārayati pramādakausīdyādvā| satkṛtya karoti| nāpaviddhamavikṣiptacittaḥ karotyasaṃkliṣṭacittaḥ| na buddhābhiprasannānāṃ rājādīnāmudārasattvānāṃ lābhasatkārahetoḥ kuhanārthaṃ pratirūpeṇa ca vastunā pūjayati| na haritāla-lepana-dhṛtasnāna-gugguludhūpārkapuṣpādibhiranyaiścākalpikairupakaraṇaiḥ| iyaṃ bodhisattvasya ṣaḍākārā'saṃkliṣṭā pūjā veditavyā|



tāṃ punaretāmudārāmasaṃkliṣṭāṃ lābhasatkārapūjāṃ bodhisattvastathāgate vā tathāgatacaitye vā svabāhubalopārjitairbhogaiḥ karoti parato vā paryeṣitaiḥ| ṣariṣkāravaśitā-pratilabdhairvā| tatra pariṣkāravaśitāprāpto bodhisattvaḥ dvau vā trīnvā saṃbahulān vā samucchrayān yāvat samucchryakoṭīniyutaśatasahastrāṇyanekānyabhinirmāya sarvaistaiḥ samucchrayaistathāgateṣu praṇāmaṃ karoti| teṣāñca samucchrayāṇāmekaikasya hastaśataṃ hastasahasraṃ vā tato vā pareṇa nirmāya sarvaistairdivyasamatikrāntaiḥ kusumaiḥ paramasugandhibhiḥ paramamanoramaiḥ tāṃstathāgatānabhyavakirati| sarve ca te samucchrayā atyudārāṇi tathāgatabhūtaguṇopasaṃhitāni stotrāṇi bhāṣante| sarvaireva ca taiḥ samucchrayairvicitrāṇyamātrāṇi [agrāṇi] praṇītāni keyūramaṇikuṇḍalāni chatradhvajapatākāśca tathāgateṣūtsṛjayattyāropayati| iyamevaṃbhāgīyā pariṣkāravaśitā-prāptasya bodhisattvasya svacittapratibaddhā pūjā| na cāsya punarbuddhotpādaḥ pratyāśaṃsitavyaḥ prārthayitavyo vā bhavati| tatkasya hetoḥ| tathāhi tasyāvaivartikabhūmipraviṣṭatvāt sarvabuddhakṣetreṣvavyāhatā gatirbha vati| no cāpi bodhisattvasya svabāhubalopārjitā bhogā bhavantināpi ca parataḥ paryeṣitalabdhā vā| nāpi ca bodhisattvaḥ pariṣkāravaśitāprāpto bhavati| api tu yā kācit tathāgatapūjā jambūdvīpe [vā] cāturdvīpe vā sāhasre [vā dvisāhasre vā trisāhasra-] mahāsāhasre vā yāvaddaśasu dikṣvanantāparyanteṣu lokadhātuṣu mṛdumadhyādhimātrā pravartate| tāṃ sarvāṃ śrāddho bodhisattvaḥ prasādasahagatenodārādhimuktisahagatena cetasā spharitvābhyanumodate| iyamapi bodhisattvasyālpakṛcchreṇa mahatī apramāṇā tathāgatapūjā bodhāya mahāsaṃbhāraparigṛhītā yasyāṃ bodhisattvena satata-samitaṃ kalyāṇacittena hṛṣṭacittena yogaḥ karaṇīyaḥ| tatra yadbodhisattvaḥ stokastokaṃ muhūrtamuhūrtamantato godohamātramapi sarvasattva prāṇibhūteṣu maitracittaṃ bhāvayati| karuṇāsahagataṃ muditāsahagatamupekṣāsahagataṃ cittaṃ bhāvayati| tathā sarvasaṃskāreṣvanityasaṃjñāmanitye duḥkhasaṃjñāṃ duḥkhe'nātmasaṃjñāṃ nirvāṇe cānuśaṃsasaṃjñāṃ bhāvayati| tathā tathāgatānusmṛtiṃ dharmasaṃghapāramitānusmṛtiṃ bhāvayati| tathā stokastokaṃ muhūrtamuhūrtaṃ sarvadharmāṇāṃ prādeśikena mṛdukṣāntikenāpi jñānena nirabhilāpyadharmasvabhāvatathatādhimukto nirvikalpena nirnimittena cetasā viharati| prāgeva tata uttari tato bhūyaḥ| tathā bodhisattvaśīlasaṃvaraparipālanā| śamathavipaśyanāyāṃ bodhipākṣikeṣu ca dharmeṣu yogakriyā| tathā pāramitāsu saṃgrahavastuṣu ca samyagyogakriyā| itīyaṃ bodhisattvasya pratipattisahagatā tathāgata pūjā'gryāvarā praṇītā niruttarā| yasyāḥ pūjāyāḥ pūrvikā lābhasatkārapūjā sarvākārāpi śatatamīmapi kalāṃ nopaiti sahasratamīmapi kalāṃ nopaiti vistareṇa yāvadupaniṣadamapi nopaiti| itīyaṃ daśabhirākāraiḥ sarvākārā tathāgatapūjā veditavyā|



yathā tathāgatapūjā evaṃ dharmapūjā saṃghapūjā yathāyogaṃ veditavyā|



tatra triṣu ratneṣvetāṃ daśākārāṃ pūjāṃ kurvanbodhisattvastathāgatālambanaiḥ ṣaḍmiradhyāśayaiḥ karoti| guṇakṣetraniruttarādhyāśayatayā upakāriniruttarādhyāśayatayā'padadvipadādisarvasattvāgryādhyāśayatayā udumbarapuṣpavat sudurlaṃbhā'dhyāśayatayā ekākinastrisāhasrama sāhasre loka utpādātkevalādhyāśayatayā laukikalokottarasampatsarvārthaṃpratisaraṇādhyāśayatayā| tasyaibhiḥ ṣaḍbhiradhyāśayaiḥ tathāgate tasya vā dharme tasya vā saṃghe pūjā prakalpitā parīttāpyaprameyaphalā bhavanti prāgeva prabhūtā|



tatra katibhirākāraiḥ samanvāgataṃ bodhisattvasya kalyāṇamitraṃ veditavyam| katibhiścākāraiḥ kalyāṇamitratā'bandhyā bhavati| katibhikārāraiḥ samanvāgataṃ kalyāṇamitraṃ prasādapadasthānagataṃ bhavati| kati kalyāṇamitrabhūtasya [bodhisattvasya] vineyeṣu kalyāṇamitra-karaṇīyāni bhavanti| katividhā ca kalyāṇamitrasaṃsevā bodhisattvasya| katyākārayā ca saṃjñayā kalyāṇamitrasyāntikādbodhisattvena dharmaḥ śrotavyaḥ| katiṣu ca sthāneṣu kalyāṇamitrasyāntikād bodhisattvena dharmaṃ śruṇvatā tasmindharmabhāṇake pudgale'manasikāraḥ karaṇīyaḥ|



tatrāṣṭābhiraṅgaiḥ samanvāgataṃ bodhisattvasya kalyāṇamitraṃ sarvākāraparipūrṇaṃ veditavyam| vṛttastho bhavati bodhisattvasaṃvaraśīleṣu vyavasthito'khaṇḍacchidrakārī| bahuśruto bhavati nāvyutpannabuddhiḥ| adhigamayuktaśca bhavati lābhī bhāvanāmayasyānyatamānyatamasya kuśalasya lāmī śamathavipaśyanāyāḥ| anukampakaśca bhavati kāruṇikaḥ so'dhyupekṣya svaṃ dṛṣṭadharmaṃsukhavihāraṃ pareṣāmarthāya parayujyate| viśārado bhavati na pareṣāmasya dharmaṃ deśayataḥ smṛtiḥ pratibhānaṃ - va śāradyabhayāt pramuṣyate| kṣamaśca bhavati parato'vamānanāvahasanāvaspandana durukta-durāga-tādīnāmaniṣṭānāṃ vacanspathānāṃ vividhānañca sattvavipratipattīnām| aparikhinnamānasaśca bhavati balavān pratisaṃkhyānabahulaḥ akilāsī catasṛṇāṃ pariṣadāṃ dharmadeśanāyai| kalyāṇavākyaśca bhavati vākkaraṇenopeto dharmatāpraṇaṣṭaspaṣṭavāk|



tatra pañcabhirākāraireva sarvākāraguṇayuktasya bodhisattvasya kalyāṇamitrasyābandhyaṃ kalyāṇamitrakaraṇīyaṃ bhavati| sa hi pareṣāmādita eva hitasukhaiṣī bhavati| tacca hitasukhaṃ yathābhūtaṃ prajānāti| na tatra viparyastabuddhirbhavati| yena copāyena yadrupayā dharmadeśanayā yaḥ sattvaḥ śakyarūpo bhavati vinetuṃ tatra śakto bhavati pratibalaḥ| aparikhinnamānasaśca bhavati| samakāraṇyaśca bhavati| sarvasattveṣu hīnamadhyaviśiṣṭeṣu na pakṣapatitaḥ|



tatra pañcabhirākāraistatkalyāṇamitraṃ prasādapadasthitaṃ bhavati yenainaṃ pare'tyarthamabhiprasīdantyanuśraveṇāpi śrutvā prāgeva sammukhaṃ nirīkṣya| īryāpathasaṃpanno bhavati praśānteryāpathaḥ sarvāṅgapratyaṅgainirvikāraḥ| sthito bhavatyanuddhataacapalakāyavāṅmanaḥkarmāntapracāraḥ| niṣkuhakaśca bhavati na pareṣāṃ kuhanārthamīryāpathaṃ sthairyaṃ vā pratisaṃkhyāya kalpayati| anīrṣukaśca bhavati na pareṣāṃ dharmyaṃ kathāṃ lābhasatkāraṃ vā ārabhyāmarṣamutpādayati| api tu svayamadhyeṣyamāṇo'pi dharmakathane paraiḥ labhamāno'pi vipulaṃ lābhasatkāraṃ paramapadiśati aśaṭhena cetasā prasannena| pareṣāṃ tacca dhārmakathikatvaṃ tañca lābhasatkāramārabhyānujanāti| yathā svena lābhasatkāreṇa tuṣṭo bhavati tathā bhṛśataraṃ paralābhena parasatkāreṇa tuṣṭo bhavati [sumanāḥ] saṃlikhitaśca bhavatyalpabhāṇḍo'lpapariṣkāraḥ utpannotpannaparityaktasarvopakaraṇaḥ|



tatra pañcabhirākārairayaṃ kalyāṇamitrabhūto bodhisattvaḥ pareṣāṃ vineyānāṃ kalyāṇamitrakāryaṃ karoti| codako bhavati| smārako bhavati| avavādako bhavati| anuśāsako bhavati| dharmadeśako bhavati| eṣāñca padānāṃ vistareṇa vibhāgo veditavyaḥ| tadyathā śrāvakabhūmāvavavādānuśāsanañca bhūyastata uttari veditavyaṃ tadyathā balagotrapaṭale|



tatra caturbhirākārairbodhisattvasya kalyāṇamitrasevā paripūrṇā veditavyā| kālena kālaṃ glānopasthānasvasthopasthāna kriyayā premagauravaprasādopasaṃhṛtayā| kālena kālamabhivādanavandanapratyutthānāñjalisāmicīkarmapūjākriyayā dharmacīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāradānapūjayā ca| niśritasya ca dhārmikeṣvarthasaṃyoga-viyogeṣu vaśavartanatayā avikampanatayā yathābhūtatvāviṣkaraṇatayā| kālena ca cājñāmiprāyasyopasaṃkramaṇaparyupāsanaparipṛcchanaśravaṇatayā|



tatra kalyāṇamitrasyāntikāddharmaṃ śrotukāmena bodhisattvena pañcākārayā saṃjñayā dharmaḥ śrotavyaḥ| ratnasaṃjñayā durlabhārthena| cakṣuḥsaṃjñayodārasahajaprajñāpratilābhāya hetubhāvārthena| ālokasaṃjñayā pratilabdhasahajajñānacakṣuṣā sarvākāra-yathābhūta-jñeyasaṃprakāśanārthena| mahāphalānuśaṃsasaṃjñayā nirvāṇasaṃbodhiniruttarapadaprāptihetubhāvārthena| anavadyaratisaṃjñayā dṛṣṭe dharme'prāpta nirvāṇasaṃbodhidharmayathābhūtapravicayaśamathavipaśyanā'navadyamahāratihetubhāvārthe|



tatra bodhisattvena kalyāṇamitrasyāntikāddharmaṃ śruṇvatā tasmindharmabhāṇake pudgale pañcasthāneṣvamanasikāraṃ kṛtvā'vahitaśrotreṇa prasannamānasena dharmaḥ śrotavyaḥ| śīlabhraṃśe'manasikāraḥ karaṇīyaḥ| naivaṃ cittamabhisaṃskartavyaṃ duḥśīlo'yamasaṃvarasthaḥ nāhamataḥ śroṣyāmi| kulabhraṃśe'pyamanasikāraḥ karaṇīyaḥ| naivaṃ cittamabhisaṃskartabyaṃ nīlakulo'yaṃ nāhamataḥ śroṣyāmi| rūpabhraṃśe'pyamanasikāraḥ karaṇīyaḥ| naivaṃ cittamabhisaṃskartavyaṃ virupo'yaṃ nāhamataḥ śroṣyāmi| vyañjanabhraṃśe'pyamanasikāraḥ karaṇīyaḥ| naivaṃ cittamabhisaṃskartavyam anabhisaṃskṛtavākyo'yaṃ nāhamataḥ śroṣyāmi| nānyatrārthapratisaraṇena bhavitavyaṃ na vyañjanapratisaraṇena| mādhuryabhraṃśe'pyamanasikāraḥ karaṇīyaḥ| naivaṃ cittamabhisaṃskartavyaṃ paruṣavākyoyaṃ krodhano na ca madhuraṃ dharmaṃ bhāṣate nāhamataḥ śroṣyāmīti| ityevaṃ pañcasu sthāneṣvamanasikāraṃ kṛtvā bodhisattvena sādareṇa saddharmaparigrahaḥ kāryo na jātu dharmaḥ pudgaladoṣeṇa duṣṭo bhavati| tatra yo'sau mandaprajño bodhisattvaḥ pudgaladoṣeṣūpahatacitto dharmaṃ necchati śrotuṃ sa ātmana evāhitāya prajñāparihāṇāya pratipanno veditavyaḥ|



kathañca bodhisattvaścatvāryapramāṇāni bhāvayati| maitrīṃ karuṇāṃ muditāmupekṣām| iha bodhisattvaḥ samāsatastrividhāni catvāryapramāṇāni bhāvayati| sattvālambanāni dharmālambanānyanālambanāni ca| yadbodhisattvastriṣu rāśiṣu sarvasattvānavasthāpya sukhitān duḥkhitān aduḥkhitāsukhitān sattvān sukhakāmānadhikṛtya sukhopasaṃhārādhyāśayagatena maitreṇa cetasā daśadiśaḥ spharitvā sattvādhimokṣeṇa viharati| iyamasya sattvālambanā maitrī veditavyā| yatpunaḥ dharmamātrasaṃjñī dharmamātre sattvopacāramāśayataḥ saṃpaśyaṃstāmeva maitrīṃ bhāvayati| iyamasya dharmālambanā maitrī veditavyā| yatpunardharmānapyavikalpayaṃstāmeva maitrīṃ bhāvayati| iyamasyānālambanā maitrī veditavyā| yathā sattvālambanā dharmālambanā'nālambanā maitrī evaṃ karuṇā muditopekṣā api veditavyā| tatra bodhisattvo duḥkhitān sattvānārabhya duḥkhāpanayanādhyāśayo daśasu dikṣu karuṇāsahagataṃ cittaṃ bhāvayati| sāsya karuṇā| sukhitānvā punaḥ sattvānārabhya sukhānumodanādhyāśayo dasaśu dikṣu muditāsahagataṃ cittaṃ bhāvayati| sāsya muditā| sa teṣāmeva trividhānāṃ sattvānāmaduḥkhāsukhitānā duḥkhitānāṃ sukhitānāñca yathākramaṃ mohadveṣarāgakleśavivekādhyāśayo daśasu dikṣūpekṣāsahagataṃ cittaṃ bhāvayati| iyamasyopekṣā| tatra yāni bodhisattvasya maitryādīnyapramāṇāni sattvālambanāni tānyanyatīrthya sādhāraṇāni veditavyāni| yāni punardharmālambanāni tāni śrāvakapratyekabuddhasādhāraṇāni na tvanyatīrthyasādhāraṇāni veditavyāni| yāni tu bodhisattvasyānālambanānyapramāṇāni tāni sarvatīrthya-śrāvakapratyekabuddhāsādhāraṇāni veditavyāni| tatra bodhisattvasya trīṇyapramāṇāni sukhādhyāśayasaṃgṛhītāni veditavyāni| maitrī karuṇā muditā ca| ekama pramāṇaṃ hitādhyāśayasaṃgṛhītaṃ veditavyaṃ yaduta upekṣā| sarvāṇi caitānyapramāṇāni bodhisattvasyānukampetyucyate| tasmāttaiḥ samanvāgatā bodhisattvā anukampakā ityucyante|



tatra daśottaraśatākāraṃ duḥkhaṃ sattvadhātau saṃpaśyanto bodhisattvāḥ sattveṣu karuṇāṃ bhāvayanti| daśottaraśatākāraṃ duḥkhaṃ katamat| ekavidhaṃ duḥkham| aviśeṣeṇa pravṛttiduḥkhamārabhya sarvasattvāḥ pravṛttipatitā duḥkhitāḥ| dvividhaṃ duḥkham| chandamūlakaṃ yeṣāṃ [priyāṇāṃ] vastūnāṃ pariṇāmādanyathībhāvād duḥkhamutpadyate| sammohavipākañca duḥkhaṃ yaistīvraiḥ śārīrairveditaiḥ spṛṣṭastasminnātmabhāve ahamiti vā mameti vā sammūḍho'tyarthaṃ śocati| yena dviśalyāṃ vedanāṃ vedayate kāyikīñcaitasikīñca| trividhaṃ duḥkhaṃ duḥkhaduḥkhatayā saṃskāraduḥkhatayā vipariṇāmaduḥkhatayā ca| caturvidhaṃ duḥkham| virahaduḥkhaṃ priyāṇāṃ visaṃyogādyadutpadyate| samucchedaduḥkhaṃ nikāyasabhāganikṣepānmaraṇādyadutpadyate| santatiduḥkhaṃ muttaratramṛtasya janmapāraṃparyeṇa yadutpadyate| atyantaduḥkhamaparinirvāṇadharmakāṇāṃ sattvānāṃ ye pañcopādānaskandhāḥ| pañcavidhaṃ duḥkham| kāmacchandaparyavasthāna pratyayaṃ vyāpādastyāna-middhauddhatya-kaukṛtya-vicikitsā-paryavasthānapratyayañca yaddūḥkham| ṣaḍvidhaṃ duḥkham| hetuduḥkhamāpayaheturniṣevaṇāt phaladuḥkhamapāyopapattitaḥ| bhogān punarārabhya paryeṣṭiduḥkhamārakṣāduḥkhamatṛptiduḥkhaṃ vipraṇāśaduḥkhañca| tadetadabhisamasya ṣaḍvidhaṃ duḥkhaṃ bhavati| saptavidhaṃ duḥkham| jātirduḥkhaṃ jarāvyādhirmaraṇamapriyasaṃyogaḥ priyavinābhāvaḥ yadapīcchanparyeṣamāṇo na labhate tadapi duḥkham| aṣṭavidhaṃ duḥkham| śītaduḥkhabhuṣṇaduḥkhaṃ jighatsāduḥkhaṃ pipasāduḥkhamasvātantryaduḥkham| ātmopakramaduḥkhaṃ tadyathā nigranthaprabhṛtīnām| paropakramaduḥkhaṃ tadyathā paṇiloṣṭasaṃsparśādibhiḥ parato daṃśamaśakādisaṃsparśaiśca|



īryāṃpathaikajātīyavihāraduḥkhañca| navavidhaṃ duḥkham| ātmavipattiduḥkhaṃ paravipattiduḥkhaṃ [jñātivipattiduḥkhaṃ bhogavipattiduḥkham] ārogyavipattiduḥkhaṃ śīlavipattiduḥkhaṃ dṛṣṭi-[vipattiduḥkhaṃ] dṛṣṭadhārmikaduḥkhaṃ sāmparāyikañca duḥkham| daśavidhaṃ duḥkham| bhojanakāyapariṣkāravaikalyaduḥkhaṃ pānayānavastrālaṅkārabhāṇḍopaṣkarapariṣkāravaikalyaduḥkhaṃ gandhamālyavilepanapariṣkāravaikalyaduḥkhaṃ nṛtyagītavāditrapariṣkāravaikalyaduḥkham ālokapariṣkāravaikalyaduḥkhaṃ strīpuruṣaparicaryākāyapariṣkāravaikalyaduḥkhañca daśamam punaranyaṃ navavidhaṃ duḥkhaṃ veditavyam| sarvaduḥkhaṃ mahāduḥkhaṃ sarvatomukhaṃ duḥkhaṃ vipratipattiduḥkhaṃ pravṛttiduḥkhamakāmakāraduḥkhaṃ vighātaduḥkhamānuṣaṅgikaṃ duḥkhaṃ sarvākārañca duḥkham| tatra sarvaduḥkhaṃ yat pūrvahetusamutpannaṃ vartamānapratyayasamutpannañca| tatra mahāduḥkhaṃ yaddīrghaṃkālikaṃ pragāḍhaṃ citraṃ nirantarañca| tatra sarvatomukhaṃ duḥkhaṃ yannārakaṃ tairyagyonikaṃ pretalaukikaṃ sugatiparyāpannañca| tatra vipratipattiduḥkhaṃ yad dṛṣṭe vā dharme paravyatikramāt parāpakārakaraṇāllabhate samutthāpayati| viṣamabhojanaparibhogāddhātuvaiṣamyajaṃ duḥkhaṃ samutthāpayati| anayena vātmadṛṣṭadharmaduḥkhopakramāt svayaṃ kṛtaṃ duḥkhaṃ samutthāpayati| ayoniśomanaskāra-tadbahulavihāritayā vā kleśopakleśaparyavasthānaduḥkhaṃ pratyanubhavati| kāyavāṅmanoduścaritabāhalyādbā āyatyāmāpāyikaṃ duḥkhaṃ pratyanubhavati| tatra pravṛttiduḥkhaṃ yat ṣaḍākārādaniyamādutpadyate saṃsāre saṃsarataḥ| ātmabhāvāniyamādrājā bhūtvā āḍhyaḥ kṛpaṇo bhavati| mātāpitraniyamāt putradārāniyamāddāsīdāsakarmakarapauruṣeyāniyamāt mitrāmātyajñātisālohitāniyamāt mātāpitarau bhūtvā yāvadvistareṇa mitrāmātyajñātisālohito bhūtvā'pareṇa samayena saṃsarato vadhako bhavati pratyarthikaḥ pratyamitraḥ| bhogāniyamācca saṃsāre saṃsaran mahābhogo bhūtvā punarapareṇa samayena paramadaridro bhavati| tatrākāmakāraduḥkha yaddīrghāyuṣkāmasya akāmamalpāyuṣkatayotpadyate|



ābhirupyakāmasya cākāmaṃ vairupyataḥ| uccakulopapattikāmasya cākāmaṃ nīcakulopapattitaḥ| aiśvaryakāmasyākāmaṃ dāridryopanipātataḥ [mahā-] balakāmasya cākāmaṃ daurvalyopanipātata utpadyate| jñeyaṃ jñātukāmasya cākāmaṃ sammohājñānasamudācāra utpadyate| paraparājayakāmasya cākāmaṃ parāparājayādātmaparajayādyaddaḥkhamutpadyate| tatra vighātaduḥkhaṃ yadgṛhiṇāñca putradārādyapacayād yadutpadyate| pravrajitānāñca rāgādikleśopacayād yad duḥkhamutpadyate| yacca dukhaṃ durbhikṣopaghātādvā paracakropadhātādvā'ṭavīdurgapraveśasambādha saṃkaṭopaghātādvā utpadyate| yacca duḥkhaṃ parāyattavṛttatayā utpadyate| yacca duḥkhaṃmaṅgapratyaṅgavaikalyopaghātād votpadyate| yacca duḥkhaṃ vadhabandhanacchedanatāḍanapravāsanādyupadyātādutpadyate| tatrānuṣaṅgikaṃ duḥkhaṃ yadaṣṭāsu lokadharmeṣu duḥkhaṃ naśana dharmake naṣṭe kṣayadharmake kṣīṇe jarādharmake jīrṇe vyādhidharmake vyādhite maraṇadharmake mṛte'lābhato vā punarayaśasto vā nindāto vā yaddaḥkham| ityetadaṣṭavidhaṃ duḥkhaṃ prāryanāduḥkhañca| idamucyate ānuṣaṅgikaṃ duḥkham| tatra sarvākāraṃ duḥkhaṃ yatpañcākāraṃ yathoddiṣṭasukhavipakṣeṇa duḥkhaṃ hetuduḥkhaṃ vedayitaduḥkhaṃ sukhābhāvamātraduḥkhaṃ veditayānupacchedaduḥkhaṃ naiṣkramyapravivekopaśamasaṃbodhisukhavipakṣeṇa vāgārikakāmadhātusaṃyogaja-vitarka-pṛthagjanaduḥkhaṃ pañcamaṃ veditavyam| ityetacca paścavidhaṃ duḥkham| aupakramikamupakaraṇavaikalyajaṃ dhātuvaiṣamyajaṃ priyavipariṇāmajaṃ traidhātukāvacarakleśapakṣyadoṣṭhulyaduḥkhañca pañcamam| ityetat pañcavidhaṃ pūrvakaṃ caikadhyamabhisaṃkṣipya daśavidhaṃ dukhaṃ sarvākāramityucyate|



iti pūrvakañca [pañcapañcāśadākāramidañca] pañcapañcāśadākāramaikadhyamabhisaṃkṣipya daśottaraśatākāraṃ duḥkhaṃ bhavati bodhisattvaḥ karuṇāyā ālambanaṃ yenālambanena bodhisattvānāṃ karuṇotpadyate vivardhate bhāvanāparipūriṃ gacchati|



ataśca mahato duḥkhaskandhādekānnaviṃśatiprakāraduḥkhālambanā mahākaruṇā pravartate| ekānnaviṃśatiprakāraṃ duḥkhaṃ katamat| sammohavipākaṃ duḥkhaṃ saṃskāraduḥkhatāsaṃgṛhītaṃ duḥkhamātyantikaṃ duḥkhaṃ hetuduḥkhaṃ jātiduḥkhaṃ svayaṃkṛtaupakramikaṃ duḥkhaṃ śīlavipattiduḥkhaṃ dṛṣṭivipattiduḥkhaṃ pūrvahetukaṃ duḥkhaṃ mahadduḥkhaṃ nārakaṃ duḥkhaṃ sugatisaṃgṛhītaṃ duḥkhaṃ sarvavipratipattijaṃ duḥkhaṃ sarvapravṛttiduḥkhamajñānaduḥkhamaupacayikaṃ duḥkhamānuṣaṅgikaṃ duḥkhaṃ vedayitaduḥkhaṃ dauṣṭhulyaduḥkhañceti|



tatra caturbhiḥ kāraṇaiḥ karuṇā mahākaruṇetyucyate gambhīraṃ sūkṣmaṃ durvijñeyaṃ sattvānāṃ duḥkhamālamvyotpannā bhavati| dīrghakālaparicitā ca bhavatyaneka kalpaśatasahasrābhyastā| tīvreṇa cābhogenālambane pravṛttā bhavati yadrūpeṇābhogenāyaṃ karuṇāviṣṭo bodhisattvaḥ sattvānāṃ duḥkhāpanayanahetoḥ svajīvitaśatānyapi parityajet prāgevaikaṃ jīvitaṃ prāgeva ca kāyapariṣkāram| sarvaduḥkhayātanāprakārāṃścodvahet| suviśuddhā ca bhavati tadyathā niṣṭhāgatānāśca bodhisattvānāṃ bodhisattvabhūmiviśuddhyā tathāgatānāñca tathāgatabhūmiviśuddhyā|



anena khalu daśottareṇākāraśatena ye bodhisattvaḥ karuṇāṃ bhāvayanti sattveṣu te sarvāṃ bodhisattvakaruṇāṃ bhāvayanti| te punaḥ kṣiprameva karuṇāśayaśuddhimadhigacchanti śuddhāśayabhūmipraviṣṭām| sattveṣu cātyarthaṃ snigdhacittāśca bhavanti premacittāśca kartukāmacittāścākhinnacittāśca duḥkhodbahanacittāśca karmaṇyavaśyacittāśca| na ca tathā duḥkhasatyamabhisamitavata āryaśrāvakasya niṣṭhāgatasya dūrībhūtā nirvit-sahagatā cittasaṃtatiḥ pravartate yathā bodhisattvasya sattveṣu karuṇāpūrvaṅgamena cittena daśottarākāraśatapatitametaṃ mahāntaṃ duḥkhaskandhaṃ saṃpaśyataḥ| na ca bodhisattva evaṃ karuṇāparibhāvitamānasaḥ kiñcidādhyātmikabāhyaṃ vastu yanna parityajet| nāsti tacchīlasaṃvarasamādānaṃ yanna kuryāt| nāsti sa parāpakāraḥ kaścidyanna kṣamet| nāsti sa vīryārambho yannārabheta| nāsti taddhyānaṃ yanna samāpadyeta| nāsti sā prajñā yāṃ nānupraviśet| tasmāttathāgatāḥ pṛṣṭāḥ santaḥ-kutra pratiṣṭhitā bodhisattvasya bodhiriti-samyak vyākurvāṇā vyākurvanti karuṇāpratiṣṭhitā bodhisattvasya bodhiriti|



tatraikaikamatra yathānirdiṣṭamapramāṇa [mapramāṇayā] samṛddhyā samṛddhiṃ bodhisattvasya pravartate| apramāṇeṣṭhaphalaparigrāhakamapramāṇaiścākārairekāntakuśalairanavadyaiḥ pravartate| evamapramāṇabhāvanānuyuktasya bodhisattvasya catvāro'nuśaṃsā veditavyāḥ| sāsyāpramāṇabhāvanā ādita eva paramadṛṣṭadharmasukhavihārāya bhavati| apramāṇapuṇyasaṃbhāraparigrahopacayāya bhavati| anuttarāyāṃ samyaksaṃbodhāvāśayadṛḍhatvāya bhavati| sattvānāṃ cārthe saṃsāre sarvaduḥkhodvahanāya bhavati|



iti bodhisattvabhūmāvādhāre yogasthāne ṣoḍaśamaṃ pūjāsevāpramāṇapaṭalam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project