Digital Sanskrit Buddhist Canon

1-13 dhyānapaṭalama

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 1-13 ध्यानपटलम्
dhyānapaṭalama



uddānaṃ pūrvaṃvadveditavyam|



tatra katamo bodhisattvānāṃ dhyānasvabhāvaḥ| bodhisattvapiṭakaśravaṇacintāpūrvakaṃ yallaukikaṃ lokottaraṃ bodhisattvānāṃ kuśalaṃ cittaikāgryañcittasthitiḥ śamathapakṣyā vā vipaśyanāpakṣyā vā yuganaddhavāhimārgaṃ tadubhayāpakṣyā vā| ayaṃ bodhisattvānāṃ dhyānasvabhāvo veditavyaḥ|



tatra katamadbodhisattvānāṃ sarvaṃdhyānam| tad dvividhaṃ draṣṭavyam| laukikaṃ lokottarañca| tatpunaryathāyogaṃ trividhaṃ veditavyam| dṛṣṭadharmasukhavihārāya dhyānaṃ bodhisattva-samādhiguṇanirhārāya dhyāna sattvārthakriyāyai dhyānam|



tatra yadbodhisattvānāṃ sarvavikalpāpagataṃ kāyikacaittasikaprasrabdhijanakaṃ paramapraśāntaṃ manyanāpagatamanāsvāditaṃ sarvanimittāpagataṃ dhyānam| idameṣāṃ dṛṣṭadharmasukhavihārāya veditavyam|



tatra yadbodhisattvānāṃ dhyānaṃ vicitrācintyāpramāṇadaśabalagotra-saṃgṛhītasamādhinirhārāya saṃvartate| yeṣāṃ samādhīnāṃ sarvaśrāvakapratyekabuddhā api nāmāpi na prajānanti kutaḥ punaḥ samāpatsyante| yacca bodhisattvavimokṣābhibhvāyatanakṛtsnāyatanānāṃ pratisaṃvid-araṇā-praṇidhijñānādīnāṃ [guṇānāṃ] śrāvakasādhāraṇānāmabhinirhārāya saṃvartate| idaṃ bodhisattvasya dhyānaṃ samādhiguṇābhinirhārāya veditavyam| sattvārthakarmaṇi dhyānaṃ bodhisattvasyaikādaśākāraṃ pūrvavadveditavyam| yaddhyānaṃ niśritya bodhisattvaḥ sattvānāṃ kṛtyeṣvarthopasaṃhiteṣu sahāyībhāvaṃ gacchati| duḥkhamanapanayati| duḥkhitānāṃ nyāyamupadiśati| kṛtajñaḥ kṛtavedī upakāriṣu pratyupakāraṃ karoti| bhayebhyo rakṣati| vyasanasthānāṃ śokaṃ prativinodayati| upakaraṇavikalānāmupakaraṇopasaṃhāraṃ karoti| samyak pariṣadaṃ parikarṣati| cittamanuvartate| bhūtairguṇairharṣayati| samyak ca nigṛhṇāti| ṛddhyā cotrāsayatyāvarjayati ceti| tadaitatsarvamekadhyamabhisaṃkṣipya bodhisattvānāṃ sarvadhyānamityucyate| nāta uttari nāto bhūyaḥ|



tatra katamadbodhisattvānāṃ duṣkaradhyānam| tat trividhaṃ draṣṭavyam| yadbadhisattvā udārairvicitraiḥ suparicitairdhyānavihārairabhinirhṛtairvihṛtya svecchayā tatparamaṃ dhyānasukhaṃ vyāvartya pratisaṃkhyāya sattvānukampā prabhūtāṃ sattvārthakriyāṃ sattvārthaparipākaṃ samanupaśyantaḥ kāmadhātāvupapadyante| idaṃ bodhisattvānāṃ prathama duṣkaradhyānaṃ veditavyam| punaryadbodhisattvo dhyānaṃ niśrityāprameyāsaṃkhyeyācintyānsarvaśrāvakapratyekabuddhaviṣayasamatikrāntān bodhisattvasamādhīnabhinirharati| idaṃ bodhisattvasya dvitīyaṃ duṣkaradhyānaṃ veditavyam| punaryadbodhisattvo dhyānaṃ niśrityānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| itīdaṃ bodhisattvasya tṛtīya duṣkaradhyānaṃ veditavyam|



tatra katamadbodhisattvasya sarvatomukhaṃ dhyānam| taccaturvidhaṃ draṣṭavyam| savitarkaṃ-savicāraṃ [vivekajaṃ samādhija] prītisahagataṃ sāta-sukhasahagatamupekṣāsahagata ca|



tatra katamadbodhisattvasya satpuruṣadhyānam| tatpañcavidhaṃ draṣṭavyam| anākhāditaṃ maitrīsahagataṃ karuṇāsahagataṃ muditāsahagatamupekṣāsahagatañca|



tatra katamadbodhisattvasya sarvākāra-dhyānam| tatṣaḍvidhaṃ [saptavidhaṃ]caikadhyamabhisaṃkṣipya trayodaśavidhaṃ veditavyam| kuśalaṃ dhyānamavyākṛtaṃ ca nirmitanirmāṇāya dhyānaṃ śamathapakṣyaṃ vipaśyanāpakṣyaṃ svaparārthasamyagupanidhyānāya dhyānaṃ abhijñāprabhāvaguṇarnirhārāya dhyānaṃ nāmālambanaṃmarthālambanaṃ śamathanimittālambanaṃ pragrahanimittālambanamupekṣānimittālambanaṃ [dṛṣṭadharmasukha] vihārāya parārthakriyāyai ca dhyānam| itīdaṃ trayodaśākāraṃ bodhisattvānāṃ dhyānaṃ sarvākāramityucyate|



tatra katamadbodhisattvasya vighātārthikadhyānam| tadaṣṭavidhaṃ draṣṭavyam| viṣāśani viṣamajvarabhūtagrahādyupadravasaṃśamakānāṃ siddhaye mantrāṇāmadhiṣṭhāyakaṃ dhyānam| dhātubhaiṣamyajātānāñca vyādhīnāṃ vividhānāṃ vyupaśamāya dhyānam| durbhikṣeṣu mahārauraveṣu pratyupasthiteṣu vṛṣṭinirhārakaṃ dhyānam| vividhebhyo bhayebhyo manuṣyāmanuṣyakṛtebhyo jalasthalagatebhyaḥ samyak paritrāṇā dhyayānam| tathā bhojanapānahīnānāmaṭavīkāntāragatānāṃ bhojanapānopasaṃhārāya dhyānam| bhogavihīnānāṃ vineyānāṃ bhogopasahārāya dhyānam| daśasu dikṣu pramattānāṃ sattvānāṃ samyaksaṃbodhanāya dhyānam| utpannotpannānāñca sattvakṛtyānāṃ samyak kriyāyai dhyānam|



tatra katamadbodhisattvasyehāmutrasukhaṃ dhyānam| tannavavidhaṃ draṣṭavyam| ṛddhiprātihāryeṇa sattvānāṃ vinayāya dhyānam| ādeśanāprātihāryeṇānuśāstiprātihāryeṇa sattvānāṃ vinayāya dhyānam| pāpaśāriṇāmapāyabhūmividarśanaṃ dhyānam| naṣṭapratibhānānāṃ sattvānāṃ pratibhānopasaṃhārāya dhyānam| muṣitasmṛtīnāṃ sattvānāṃ smṛtyupasaṃhārāya dhyānam| aviparītaśāsrakāvyamātṛkānibandhavyavasthānāya saddharmacirasthitikatāyai dhyānam| laukikānāṃ śilpakarmasthānānāmarthopasaṃhitānāṃ sattvānugrāhakāṇāṃ lipigaṇananyasanasaṃkhyāmudrādīnāṃ mañcapīṭhacchatropānahādīnāñca vicitrāṇāṃ vividhānāṃ bhāṇḍopaskarāṇāmanupravartakaṃ dhyānam| apāyabhūmyupapannānāñca sattvānāṃ tat kālāpāyikaduḥkhapratiprasrambhaṇatāyai raśmipramocakaṃ dhyānam|



tatra katamadbodhisattvasya viśuddhaṃ dhyānam| taddaśavidhaṃ draṣṭavyam| laukikyā śuddhyā [vi] śuddhamanāsvāditaṃ dhyānam| akliṣṭaṃ lokottarayā śuddhyā [vi] śuddhaṃ dhyānam| prayogaśuddhyā [vi] śuddhaṃ maulaviśuddhyā (vi) śuddhaṃ maulaviśeṣottaraviśuddhyā viśuddhaṃ dhyānam| praveśasthitivyutthānavaśitāviśuddhyā viśuddhaṃ dhyānam| dhyānavyāvartane punaḥ samādapanavaśitā-viśuddhyā viśuddhaṃ dhyānam abhijñāvikurvaṇavaśitā-viśuddhyā viśuddhaṃ dhyānam| sarvadṛṣṭigatāpagamaviśuddhyā viśuddhaṃ dhyānam| kleśajñeyāvaraṇaprahāṇaviśuddhyā ca viśuddhaṃ dhyānam| ityetaddhyānamaprameya bodhisattvānāṃ mahābodhiphalaṃ yadāśritya bodhisattvā dhyānapāramitāṃ paripūrya anuttarāṃ samyaksaṃbodhimabhisambuddhavanto'bhisaṃ [bhotsyante'bhisaṃ] budhyante ca|



iti bodhisattvabhūmāvādhāre yogasthāne trayodaśamaṃ dhyānapaṭalam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project