Digital Sanskrit Buddhist Canon

1-12 vīryaṃpaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 1-12 वीर्यंपटलम्
vīryaṃpaṭalam



uddānaṃ pūrvavadveditavyama|



tatra katamadbodhisattvasya svabhāvavīryam| yo bodhisattvasya cittābhyutsāho'prameyakuśaladharmasaṃgrahāya sattvārthakriyāyai| uttaptaśca niśchidraścāviparyastaśca tatsamutthitaśca kāyavāṅmanaḥ parispandaḥ| ayaṃ bodhisattvasya vīryasvabhāvo veditavyaḥ|



tatra katamadbodhisattvasya sarvavīryaṃm| tatsamāsato dvividhaṃ veditavyam| gṛhipakṣāśritaṃ pravrajitapakṣāśritañca| tatpunarubhayapakṣāśritamapi trividhaṃ veditavyam| sannāhavīryaṃ kuśaladharmasaṃgrāhakaṃ sattvārthakriyāyai ca|



tatredaṃ bodhisattvasya sannāhavīryam| iha bodhisattvaḥ pūrvameva vīryārambhaprayogādevaṃ cetaso'bhyutsāhapūrvakaṃ sannāhaṃ sannahyate| sa cedahamekasattvasyāpi duḥkhavimokṣahetormahākalpasahasratulyai rātrindivasairnaṃrakavāsenaiva nānyagativāsena yāvatā kālena bodhisattvā anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante tenaiva koṭīniyutaśatasahasraguṇitena kālenāhamanuttarāṃ samyaksaṃbodhimāsādayeyam| tathāpi cotsaheyam| na nānuttarāyāḥ samyaksaṃbodherarthena prayujyeyam| na ca prayukta-vīryaṃ saṃsrayeyam| prāgeva nyūnatareṇa kālena tanutareṇa ca duḥkhena| idamevaṃrūpaṃ bodhisattvasya sannāhavīryam| yo bodhisattvaḥ evarūpe bodhisattvānāṃ sannāhavīrye'dhimuktimātrakaṃ prasādamātrakamapyutpādayet so'pi tāvadbodhisattvo dhīro'pramāṇasya bodhāya vīryārambhasya dhātuṃ paripoṣayet| prāgeva yo bodhisattvaḥ īdṛśenaiva sannāhavīryeṇa samanvāgataḥ syāt na ca punastasya bodhisattvasya bodherarthe sattvānāmarthāya kiñcidasti duṣkaraṃ karaṇīyaṃ karma yatrāsya bodhisattvasya saṃkoco vā syāt cetaso duṣkaraṃ vā kartum|



tatra katamadbodhisattvānāṃ kuśaladharmasaṃgrāhakaṃ vīryam| yadvīryaṃ dānapāramitāprāyogikaṃ dānapāramitāsamudāgamāya yadvīryaṃ śīlakṣāntivīryadhyānaprajñāpāramitāprāyogikaṃ yāvatprajñāpāramitā-samudāgamāya| tatpunaḥ samāsataḥ saptākāraṃ veditavyam| acalaṃ sarvakalpavikalpakleśopakleśaparapravādiduḥkhasaṃsparśairavicālyatvāt| gāḍhaṃ satkṛtya prayogitvāt| aprameyaṃ sarvavidyāsthānasamudāgamapratyupasthānatvāt| upāyaprayuktaṃ prāptavyasyārthasyāviparītamārgā nugatatvāt samatāprativedhācca| samyagvīryamarthopasaṃhitasya prāptavyasyārthasya prāptaye praṇihitatvāt| pratataṃ sātatyaprayogitvāt| vigatamānaṃ tena vīryārambheṇānunnamanāt| ityebhiḥ saptabhirākāraiḥ kuśaladharmasaṃgrahāya vīryārambhaprayogo bodhisattvānāṃ kṣipraṃ pāramitāparipūraye'nuttarasamyaksaṃbodhyadhigamāya saṃvartate| yataśca sarveṣāṃ bodhikarakāṇāṃ kuśalānāṃ dharmaṇāmevaṃ samudāgamāya vīryameva pradhānaṃ śreṣṭhaṃ kāraṇaṃ na tathānyat| tasmādvīryamanuttarāyai samyaksaṃbodhaye iti nirdiśanti tathāgatāḥ|



sattvārthakriyāvīryaṃ punarbodhisattvānāṃ veditavyamekādaśaprakāram| tadyathā śīlapaṭale| yattatra śīlayuktaṃ tadiha vīryaṃ vaktavyam| ayaṃ viśeṣaḥ|



tatra katamadbodhisattvasya duṣkaravīryam| tat trividhaṃ draṣṭavyam| yadbodhisattvo nairantaryeṇa cīvarasaṃjñāṃ piṇḍapātasaṃjñāṃ śayanāsanasaṃjñāmapi ātmasaṃjñāmakurvan kuśaleṣu dharmeṣu bhāvanāsātatyena prayukto bhavati| idaṃ bodhisattvasya prathamaṃ duṣkaravīryam| punarbodhisattvastena tathārūpeṇa vīryārambheṇa ā-nikāyasabhāganikṣepāt sarvakālaṃ prayukto bhavati| idaṃ dvitīyaṃ bodhisattvasya duṣkaravīryam| punarbodhisattvaḥ samatāprativedhaguṇayuktena nātilīnena nātyārabdhenāviparītenārthopasaṃhitena vīryeṇa samanvāgato bhavati| idaṃ bodhisattvasya tṛtīyaṃ duṣkaravīryaṃ veditavyam| asya khalu bodhisattvānāṃ duṣkaravīryasya balaṃ sattveṣu karuṇā prajñā ca saṃgrahaheturveditavyaḥ|



tatra katamadbodhisattvasya sarvatomukhaṃ vīryam| taccaturvidha draṣṭavyam| kliṣṭadharmavivarjakaṃ śukladharmāvarjakaṃ karmapariśodhakaṃ jñānavivardhakañca| tatra kliṣṭadharmavivarjakaṃ bodhisattvasya vīryamanutpannānāñca saṃyojanabandhanānuśayopakleśaparyavasthānānāmanutpādāyotpannānāñca prahāṇāya| tatra śakladharmāvarjakaṃ bodhisattvasya vīryaṃ yadanutpannānāñca kuśalānāṃ dharmāṇāmutpattaye vīryam| utpannānāñca sthitaye asaṃmoṣāyai vṛddhivipulatāyai yadvīryam| tatra karmapariśodhakaṃ bodhisattvasya vīryaṃ yat trayāṇāṃ karmaṇāṃ viśuddhaye saṃgrahāya kuśalasya kāyakarmaṇo vākkarmaṇo manaskarmaṇaśca| tatra jñānavivardhake bodhisattvasya vīryam| yacchru tacintābhāvanāmayyāḥ prajñāyāḥ samudāgamāya parivṛddhaye saṃvartate|



tatra katamadbodhisattvasya satpuruṣavīryam| tatpañcavidhaṃ draṣṭavyam| anirākṛtaṃ sarveṇa sarvaṃ chandaprayogānirākaraṇatayā| anyūnaṃ yathopāttatulyādhikavīryānubṛṃhaṇatayā| alīnamuttaptadīrghakālika-nirantaravīryārambhāyāsaṃkucitāviṣaṇṇacittatayā| aviparītamarthopasaṃhitopāyaparigṛhītatayā| uttaptaprayogañca bodhisattvānāṃ vīryamanuttarāyāṃ samyak saṃbodhāvabhikaraṇatayā|



tatra katamadbodhisattvānāṃ sarvākāraṃ vīryam| tatṣaḍākāraṃ saptākārañca aikadhyamabhisaṃkṣipya trayodaśākāraṃ veditavyam| sātatyavīryaṃ nityakālaprayogitayā| satkṛtyavīryaṃ nipuṇaprayogitayā| naiṣyandikaṃ vīryaṃ pūrvavīryahetubalādhānatayā| prāyogikaṃ vīryaṃ pratisaṃkhyāya kuśalapakṣaprayogitayā| akopyavīryaṃ sarvaduḥkhasaṃsparśairavikopyatayā'nanyathābhāvopagamanatayā asaṃtuṣṭivīryamalpāvaramātraviśeṣādhigamāsantuṣṭatayā| idaṃ tāvat ṣaḍvidhaṃ sarvākāraṃ vīryaṃ yena samanvāgato bodhisattvaḥ ārabdhavīryaḥ sthāmavān vīryavānutsāhī dṛḍhaparākramaḥ anikṣiptadhuraḥ kuśaleṣu dharmeṣvityucyate| saptavidhaṃ punaḥ chandasahagataṃ bodhisattvasya vīryaṃ punaḥ punaranuttarāyāṃ samyaksaṃbodhau tīvracchanda praṇidhānānuvṛṃhaṇatayā sāmyayuktaṃ bodhisattvasya vīryaṃ yadanyatamena kleśopakleśenāsaṃkliṣṭacetaso'paryavasthitasya yena vīryeṇa bodhisattvaḥ kuśaleṣu dharmeṣu tulyocittavihārī saṃbhavati| vaiśeṣikaṃ vīryaṃ bodhisattvasyānyatamenopakleśenopakliṣṭacetasaḥ [paryavasitacetasaḥ] tasyopakleśasya prahāṇāya yadādīptaśiro nirvāṇopamaṃ vīryam| eṣakaṃ vīryaṃ bodhisattvasya sarvavidyāsthānaparyeṣaṇatayā| śikṣāvīryaṃ bodhisattvasya teṣveva paryeṣiteṣu dharmeṣu yathāyogyaṃ yathārhaṃ dharmānudharmapratipattisaṃpādanatayā| parārthakriyāvīryaṃ bodhisattvasya pūrvavadekādaśavidhaṃ veditavyam| ātmanaḥ samyakprayogārakṣāyai skhalitasya ca yathādharmapratikaraṇatāyai vīryaṃ saptamaṃ bodhisattvasya| itīdaṃ trayodaśākāraṃ bodhisattvasya vīrya sarvākāramityucyate|



vighātārthikavīryaṃ cehāmutrasukhañca bodhisattvānāṃ vīryaṃ kṣāntivad draṣṭavyam| tatrāyaṃ viśeṣaḥ| yā tatra kṣāntiḥ seha vīryamabhyutsāho vaktavyaḥ|



tatra katamadbodhisattvasya viśuddhaṃ vīryam| tatsamāsato daśavidhaṃ veditavyam| anurūpamabhyastamaślathaṃ sugṛhītaṃ kālābhyāsa-prayuktaṃ nimittaprativedhayuktamalīnamavidhuraṃ samaṃ mahābodhipariṇamitañceti|



iha bodhisattvo yena yenopakleśenātyarthaṃ bādhyate| tasya tasyopakleśasya prahāṇāyānurūpaṃ pratipakṣaṃ bhajate| kāmarāgasya pratipakṣeṇāśubhāṃ bhāvayati| vyāpādapratipakṣeṇa maitrīm| mohapratipakṣeṇedaṃpratyayatā-pratītyasamutpādaṃ bhāvayati| vitarkapratipakṣeṇānāpānasmṛtim| mānapratipakṣeṇa dhātuprabhedaṃ bhāvayati| idamevaṃbhāgīyaṃ bodhisattvasya anurūpa [vīrya] mityucyate|



iha bodhisattvo na ādikarmika-tatprathamakarmikavīryeṇa samanvāgato bhavati| yaduta cittasthitaye''vavādānuśāsanyām| nānyatrābhyastaprayogo bhavati paricitaprayogaḥ| itīdaṃ bodhisattvasyābhyastaṃ vīryamityucyate|



na cāpi bodhisattvaḥ abhyastaprayogo bhavati avavādānuśāsanyāṃ cittasthitimārabhya| api tvādikarmika eva sa bodhisattvastasmin prayoge'ślathaprayogo bhavati sātatyasatkṛtyaprayogitayā| itīdaṃ bodhisattvasyāślathaṃ vīryamityucyate|



punarbodhisattvo guruṇāmantikāta svayameva vā bāhuśrutyabalādhānatayā'viparītagrāhitayā cittasthitaye vīryamārabhate| itīdaṃ bodhisattvasya sugṛhītaṃ vīryamityucyate|



punarbodhisattvaḥ evamaviparītagrāhī śamathakāle śamathaṃ bhāvayati| pragrahakāle cittaṃ pratigṛhaṇāti| upekṣākāle upekṣāṃ bhāvayati| idamasya kālaprayuktaṃ vīryamityucyate|



punarbodhisattvaḥ śamathapragrahopekṣānimittānāṃ samādhisthitivyutthānanimittānāṃ copalakṣaṇāsaṃpramoṣa-prativedhāya sātatyakārī bhavati satkṛtyakārī| itīdaṃ bodhisattvasya nimittaprativedhaṃ vīryamityucyate|



punarbodhisattvaḥ paramodārān paramagambhīrānacintyāprameyān bodhisattvānāṃ vīryārambhanirdeśān śrutvā nātmānaṃ paribhavati na salīnacitto bhavati| nāpi cālpamātrakeṇāvaramātrakeṇa viśeṣādhigamena santuṣṭo bhavati| nottari na vyāyacchate| itīdaṃ bodhisattvasyālīnaṃ vīryamityucyate|



punarbodhisattvaḥ kālena kālamindriyairguptadvāratāṃ bhojane mātrajñatāṃ pūrvarātrāpararātraṃ jāgarikānuyuktatāṃ saprajānan vihāritāmityevaṃbhāgīyān samādhisaṃbhārān samādāya vartate| teṣu codyukto bhavati| aviparītañcārthopasaṃhitaṃ sarvatra yatnamārabhate| itīdaṃ bodhisattvasyāvidhuraṃ vīryamityucyate|



punarbodhisattvo nātilīnaṃ nātyārabdhaṃ vīryamārabhate| sama yogavāhi sarveṣu cārambhakaraṇīyeṣu samaṃ satkṛtyakārī bhavati| iyaṃ bodhisattvasya samaṃ vīryamityucyate|



punarbodhisattvaḥ sarvavīryārambhānabhisaṃskṛtānanuttarāyāṃ samyaksaṃbodhau pariṇamayatīdaṃ bodhisattvasya samyak pariṇamitaṃ vīryamityucyate|



ityetatsvabhāvavīryādikaṃ viśuddhavīryāvasānañca bodhisattvānāṃ vīrya mahābodhiphalaṃ yadāśritya bodhisattvā vīryapāramitāṃ paripūrya anuttarāṃ samyak saṃbodhimabhisaṃbuddhā abhisaṃbhotsyante'bhisaṃbudhyante ca|



iti bodhisattvabhūmāvādhāre yogasthāne dvādaśamaṃ vīryapaṭalaṃ samāptam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project