Digital Sanskrit Buddhist Canon

1-11 kṣāntipaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 1-11 क्षान्तिपटलम्
kṣāntipaṭalam



uddānaṃ pūrvadveditavyaṃ tadyathā śīlapaṭale|



tatra katamā bodhisattvasya svabhāvakṣāntiḥ| yā pratisaṃkhyānabalasanniśrayeṇa vā prakṛtyā vā parāpakārasya marṣaṇā sarveṣāñca marṣaṇā sarvasya ca marṣaṇā nirāmiṣeṇa ca cittena kevalayā karuṇayā [marṣaṇā]| ayaṃ samāsato bodhisattvasya kṣāntisvabhāvo veditavyaḥ|



tatra katamā bodhisattvasya sarvā kṣāntiḥ| yā dvividhā draṣṭavyā| gṛhipakṣāśritā pravrajitapakṣāśritā ca| sā punarubhayapakṣāśritāpi trividhā veditavyā| parāpakāramarpaṇā-kṣāntiḥ| duḥkhādhivāsanā-kṣāntiḥ| dharmanidhyānādhimokṣa kṣāntiñca|



tatra kathaṃ bodhisattvaḥ parāpakāraṃ marṣayati kṣamate| iha bodhisattvastīvre nirantare citre dīrghakālikea'pi parāpakāraje duḥkhe sammukhībhūte idaṃ pratisaṃśikṣate| svakarmāparādha eṣa me| yenāhaṃ svayaṃkṛtasyāśubhasya karmaṇo duḥkhamīdṛśaṃ phalaṃ pratyanubhavāmi| duḥkhena cāhamanarthī| iyañcākṣāntirāyatyāṃ puranapi me duḥkhahetusthānīyā| so'hametadduḥkhahetubhūtaṃ dharmaṃ samādāya varteyam| yaddhā yanmamaivāniṣṭaṃ tenāhamātmanaivātmānaṃ sayojayeyam| ata ātmana eva me'pakṛtaṃ syāt| na tathā pareṣām| svabhāvataśca duḥkhaprakṛtikā eveme sarvasaṃskārāḥ svaparasāntānikāḥ| tatpare tāvadajñāḥ ye asmākaṃ prakṛtiduḥkhitānāṃ bhūyo duḥkhamupasaṃharanti| asmākaṃ tu vijñānāṃ satāṃ na pratirūpaṃ syādyadvayamapi pareṣāṃ prakṛtiduḥkhitānāṃ bhūyo duḥkhamupasaṃharemaḥ| bhūyo'pi cātmārthe tāvatprayuktānāṃ śrāvakāṇāmakṣāntirna yuktarūpā syāt svapareṣāṃ duḥkhajanikā| prāgevāsmākaṃ tu parārthaprayuktānām| idaṃ pratisaṃkhyāya sa bodhisattvaḥ pañcākārāṃ saṃjñāṃ bhāvayan mitrāmitrodāsīnebhyaḥ hīnatulyaviśiṣṭebhyaḥ sukhitaduḥkhitebhyo guṇadoṣayuktebhyaśca sattvebhyaḥ sarvāpakārāṃstitikṣate|



pañca saṃjñāḥ katamāḥ| pūrvajanmasuhṛtsaṃjñā| dharmamātrānusāriṇīsaṃjñā [anityasaṃjñā] duḥkhasaṃjñā| parigrahasaṃjñā ceti|



kathañca bodhisattvo'pakāriṣu sattveṣu suhṛtsaṃjñāṃ bhāvayati| iha bodhisattva idaṃ pratisaṃśikṣate| nāsau sattvaḥ sulabharūpo yo me na dīrghasyādhvano'tyayāt pūrvamanyāsu jātiṣu mātā vābhūt pitā vā bhrātā vā bhaginī vā ācāryo vā upādhyāyo vā gururvā gurusthānīyo vā| tasyaivaṃ yoniśo manasikurvataḥ pratyarthikasaṃjñā apakāriṣu sattveṣu antardhīyate suhṛtsaṃjñā ca saṃtiṣṭhate| sa tāṃ suhṛtsaṃjñāṃ niśrityāpakārān marṣayati kṣamate|



kathañca bodhisattvaḥ apakāriṣu sattveṣu dharmamātrānusāriṇīṃ saṃjñāṃ bhāvayati| iha bodhisattva idaṃ pratiṣaṃśikṣate| pratyayādhīnamidaṃ saṃskāramātraṃ dharmamātram| nāstyatra kaścidātmā vā sattvo vā jīvo vā janturvāya ākrośedroṣayettāḍayed bhaṇḍayet paribhāṣeta vā yo vā punarākruśyeta vā roṣyeta vā tāḍayeta vā bhaṇḍayeta vā paribhāṣyeta vā| tasyaivaṃ yoniśo manasikurvataḥ sattvasaṃjñā cāntardhīyate| dharmamātrasaṃjñā ca saṃtiṣṭhate| sa tāṃ dharmamātrasaṃjñāniścitya pratiṣṭhāpya parataḥ sarvāpakārān marṣayati kṣamate|



kathañca bodhisattvo'pakāriṣu sattveṣu anityasaṃjñāṃ bhāvayati| iha bodhisattva idaṃ pratisaṃśikṣate| ye kecit sattvā jātā bhūtāḥ sarve te anityā maraṇadharmāṇaḥ| eṣa ca paramaḥ pratyatakāro yaduta jīvitādvayaparopaṇam| evañca prakṛttyā maraṇadharmakeṣvanityeṣu sattveṣu na pratirūpaṃ syādvijñapuruṣasya kaluṣamapi tāvaccittamutpādayituṃ prāgeva pāṇinā vā prahartuṃ loṣṭena vā daṇḍena vā prāgeva sarveṇa sarvaṃ jīvitādvyaparopayitum| tasyaivaṃ yoniśo manasi kurvataḥ nityasārasajñā ca prahīyate| anityāsārasaṃjñā ca saṃtiṣṭhate| sa tāmapi anityāsārasaṃjñāṃ niśritya sarvāpakārān marṣayati kṣamate|



kathañca bodhisattvaḥ apakāriṣu sattveṣu duḥkhasaṃjñāṃ bhāvayati| iha bodhisattvo ye tāvat sattvā mahatyāmapi sampadi vartante tānapi tisṛbhiḥ duḥkhatābhiranuṣaktān paśyati-saṃskāraduḥkhatayā vipariṇāmaduḥkhatayā duḥkhaduḥkhatayā ca prāgeva vipattisthitān| sa evaṃ paśyannidaṃ pratisaṃśikṣate| evaṃ sadā duḥkhānugatānāṃ sattvānāṃ duḥkhāpakarṣaṇāyāsmābhirvyāyacchitavyaṃ na duḥkhopasaṃhārāya| tasyaivaṃ yoniśo manasi kurvataḥ sukhasaṃjñā prahīyate duḥkhasaṃjñā cotpadyate| sa tāṃ duḥkhasaṃjñāṃ niśritya pareṣāṃ sarvāpakārān marṣayati kṣamate|



kathañca bodhisattvo'pakāriṣu sattveṣu parigrahasaṃjñāṃ bhāvayati| iha bodhisattva idaṃ pratisaṃśikṣate| mayā khalu sarvasattvā bodhāya cittamutpādayatā kaḍatrabhāvena parigṛhītāḥ| sarvasattvānāṃ mayārthaḥ karaṇīya iti| tanna me pratirūpaṃ syādyadahamevaṃ sarvasattvānupādāyaiṣāmarthaṃ kariṣyāmītyanarthameva kuryāmapakāramamarṣayan| tasyaiva yāniśo manasi kurvataḥ apakāriṣu sattveṣu parasaṃjñā prahīyate| parigrahasaṃjñā ca saṃtiṣṭhate| sa tāṃ parigrahasajñāṃ niśritya pareṣāṃ sarvāpakārān marṣayati kṣamate|



kṣāntiḥ katamā| yanna kupyati na pratyapakāraṃ karoti| nāpyanuśayaṃ vahati| iyamucyate kṣāntiḥ|



tatra bodhisattvasya duḥkhādhivāsanākṣāntiḥ katamā| iha bodhisattva idaṃ pratisaṃśikṣate| mayā khalu pūrva kāmacaryāsu vartamānena kāmānparyeṣatā pratisaṃkhyāya duḥkhahetutayā duḥkhātmakānāṃ kāmānāmarthe prabhūtāni tīvrāṇi duḥkhāni abhyupagatāni adhivāsitānyanubhūtāni kṛṣivaṇijyā rājapauruṣyaprayuktena| evaṃ tadvayarthaṃ duḥkhasyaivārthe mayā mahad duḥkhamabhyupagataṃ pratisaṃkhyāyājñānadoṣeṇa| sāṃprataṃ tu mama sukhāhārake kuśale prayuktasya [pratisaṃkhyāya] tataḥ koṭīśatasahasraguṇasya duḥkhasyādhivāsanābhyupagamaḥ pratirūpaḥ syāt| prāgeva tato nyūnasya| evaṃ yoniśo manasi kurvan bodhāya prayukto bodhisattvaḥ sarvavastukaṃ duḥkhamadhivāsayati|



sarvavastukaṃ duḥkhaṃ katamat| tatsamāsataḥ aṣṭākāraṃ veditavyam| sanniśrayādhiṣṭhānaṃ lokadharmādhiṣṭhānam īryāpathādhiṣṭhānaṃ dharmaparigrahādhiṣṭhāna bhikṣākavṛttādhiṣṭhānam abhiyogaklamādhiṣṭhānaṃ sattvārthakriyādhiṣṭhānam itikaraṇīyādhiṣṭhānañceti|



catvāraḥ sanniśrayāḥ| yānāśritya svākhyāte dharmavinaye pravrajyā-upasampadbhikṣubhāvaḥ| tadyathā cīvaraṃ piṇḍapātaḥ śayanāsanaṃ glānapratyayabhaiṣajyapariṣkārāśca| tairbodhisattvo lūhaiḥ stokairasatkṛtya dhandhañca labdhairnotkaṇṭhyate na paritrasyati nāpi tato nidānaṃ vīryaṃ sraṃsayati| evaṃ sanniśrityādhiṣṭhānaṃ duḥkhamadhivāsayati|



nava lokadharmāḥ| alābhaḥ ayaśo nindā duḥkhaṃnāśadharmakasya nāśaḥ kṣayadharmakasya kṣayaḥ jarādharmakasya jarā vyādhidharmakasya vyādhiḥ maraṇadharmakasya maraṇam| eṣāṃ lokadharmāṇāṃ samastavyastānām āpatanāt sammukhībhāvāt yadduḥkhamutpadyate tallokadharmādhiṣṭhānamityucyate| tenāpi spṛṣṭo bodhisattvo na tannidānaṃ vīryaṃ sraṃsayati pratisaṃkhyāyodvahate adhivāsayati|



catvāra īryāpathāḥ| caṃkramaḥ sthānaṃ niṣadyā śayyā ca| tatra bodhisattvaḥ caṃkramaniṣadyābhyāṃ divārātrau vā āvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayaṃstana nidānaṃ pariśramajaṃ duḥkhamadhivāsayati| na tvakāle pārśvamanuprayacchati mañce vā pīṭhe vā tṛṇasaṃstare vā parṇasaṃstare vā|



saptavidho dharmaparigrahaḥ| ratnatrayapūjopasthānaṃ gurupūjopasthānaṃ dharmāṇāmudgrahaṇamudgṛhītānāṃ pareṣāṃ vistareṇa deśanā vistareṇa svareṇa svādhyāyakriyā ekākino rahogatasya samyak cintanā tulanā upaparīkṣaṇā yogamanasikārasaṃgṛhītā śamathavipaśyanā bhāvanā ca| asmin saptākāre dharmaparigrahe bodhisattvasya vyāyacchamānasya yad duḥkhamutpadyate tadapyasāvadhivāsayati| na ca tannidānaṃ vīryaṃ straṃsayati|



bhikṣākavṛttamapi saptākāraṃ veditavyam| vairūpyābhyupagamaḥ śirastuṇḍamuṇḍanādibhirapahṛtagṛhivyañjanatayā| vaivarṇyābhyupagamo vikṛtavivarṇavastradhāraṇatayā| ākalpāntarakriyā sarvalaukikapracāreṣu tantritavihāratayā| parapratibaddhājīvikā kṛṣyādikarmāntavivarjitasya paralabdhena yātrākalpanatayā| yāvajjīvaṃ parataścīvarādiparyeṣaṇā labdhānāṃ sannidhikārāparibhogatayā| yāvajjīvaṃ mānuṣyakebhyaḥ kāmebhya āvaraṇakriyā abrahmacaryamaithunadharmaprativivaraṇatayā| yāvajjīvaṃ mānuṣyakebhyo ratikrīḍābhya āvaraṇakiyā naṭanartanakahāsakalāsakādisaṃdarśanaprativiramaṇatayā| mitrasuhṛdvayasyaiśca saha hasitakrīḍitaramitaparicārita-prativiramaṇatayā| ityevaṃ rūpaṃ kṛcchrasaṃbādhaṃ bhikṣākavṛttamāgamya yadduḥkhamutpadyate tadapi bodhisattvo'dhivāsayati| na ca tannidānaṃ vīyu straṃsayati|



kuśalapakṣābhiyuktasyāpi ca bodhisattvasya [ye] pariśramanidānā utpadyante kāyikāḥ klamāḥ caitasikāḥ apyupāyāsā na bodhisattvastannidānaṃ vīryaṃ saṃstrayati|



sattvārthakarma tvekādaśaprakāraṃ pūrvavadveditavyamu| tannidānamapi bodhisattvo duḥkhasamutpannamadhivāsayati| na ca tannidānaṃ vīryaṃ straṃsayati|



itikaraṇīyaṃ pravrajitasya cīvarapātrakarmādi| gṛhiṇaḥ punaḥ samyakkṛṣivaṇijyā-rājapauruṣyādi| tannidānamapi bodhisattvo duḥkhamadhivāsayati| no tu tannidānaṃ vīryaṃ sraṃsayati| yatpunarbodhisattvaḥ spṛṣṭaḥ sannanyatamena duḥkhena prayujyata evānuttarāyai samyaksaṃbodhaye| na [na] prayujyate| prayuktaśca na vivartaṃte| avimanaskaścāsaṃkliṣṭacittaḥ prayujyate| iyamasyocyate duḥkhādhivāsanākṣāntiḥ|



tatra katamā bodhisattvasya dharmanidhyānādhimuktikṣāntiḥ| iha bodhisattvasya samyagdharmapravicayasuvicāritayā buddhyā aṣṭavidhe adhimuktyadhiṣṭhāne adhimuktiḥ susanniviṣṭā bhavati ratnaguṇeṣu tattvārthe buddhabodhisattvānāṃ mahāprabhāve hetau phale prāptavye'rthe ātmanastatprāptyupāye jñeyagocare ca| sā punaradhimuktirdvābhyāṃ kāraṇābhyāṃ susanniviṣṭā bhavati| dīrghakālābhyāsataśca suviśuddhajñānasamudāgamataśca| itīyaṃ bodhisattvānāṃ sarvakṣāntiḥ pakṣadvayamāśritā| yāmāśritya duṣkarakṣāntyādivistaravibhāgo bodhisattvānāṃ veditavyaḥ|



tatra katamā bodhisattvasya duṣkarakṣāntiḥ| sā trividhā draṣṭavyā| iha bodhisattvo durbalānāṃ sattvānāmantikādapakāraṃ kṣamate| iyaṃ prathamā duṣkarakṣāntiḥ| prabhurbhūtvā svayaṃ kṣamate| iyaṃ dvitīyā duṣkarakṣāntiḥ| jātigotranīcatarāṇāñca sattvānāmantikādutkṛṣṭamadhimātramapakāraṃ kṣamate| iyaṃ tṛtīyā duṣkarakṣāntiḥ|



tatra katamā bodhisattvasya sarvatomukhī kṣāntiḥ| sā caturvidhā draṣṭavyā| iha bodhisattvo mitrādapyapakāraṃ kṣamate'mitrādapyudāsīnādapi| tebhyaśca tribhyo hīnatulyādhikebhyaḥ kṣamate|



tatra katamā bodhisattvasya satpuruṣakṣāntiḥ| sā pañcavidhā draṣṭavyā| iha bodhisattvaḥ ādita eva kṣāntāvanuśaṃsadarśī bhavati| kṣamaḥ pudgalaḥ āyattyāmavairabahulo bhavati| abhedabahulo bhavati| sukhasaumanasyabahulo bhavati| avipratisārī kālaṃ karoti| kāyasya ca bhedātsugatau svargaloke deveṣūpapadyate| iti sa evamanuśaṃsadarśī| svayañca kṣamo bhavati| parañca kṣāntau samādāpayati| kṣamāyāśca varṇaṃ bhāṣate| kṣamiṇañca pudgalaṃ dṛṣṭvā sumanasko bhavatyānandījātaḥ|



tatra katamā bodhisattvasya sarvākārakṣāntiḥ| sā ṣaḍvidhā saptavidhā caikadhyamabhisaṃkṣipya trayodaśavidhā veditavyā| iha bodhisattvo'niṣṭavipākamakṣāntiṃ viditvā bhayādapi kṣamate| sattveṣu ca dayācittaḥ kāruṇyacitta [snigdhacittaḥ] snehādapi kṣamate| anuttarāyāṃ samyaksaṃbodhau tīvracchandaḥ kṣāntipāramitāṃ paripūrayitukāmaḥ kāraṇahetorapi kṣamate| kṣāntibalāśca pravrajitā uktā bhagavatā| tadanenāpi paryāyeṇa na yuktarūpā samāttaśīlasya pravrajitasyākṣāntiriti dharmasamādānato'pi kṣamate| gotrasampadi pūrvake ca kṣāntyabhyāse vartamāno'vasthitaḥ prakṛtyāpi kṣamate| [niḥ] sattvāṃśca sarvadharmān viditvā nirabhilāpyadharmamātradarśī dharmanidhyānato'pi kṣamate| sarvañcāpakāraṃ kṣamate| sarvataśca kṣamate| sarvatra ca deśe kṣamate| rahasi vā mahājanasamakṣaṃ vā sarvakālañca kṣamate| pūrvāhne'pi madhyāhne'pi sāyāhne'pi rātrau ca divā vā'tī tamapyanāgatamapi pratyutpannamapi glāno'pi svastho'pi patito'pyutthito'pi| kāyenāpi kṣamate'praharaṇatayā| vācāpi kṣamate'manāpavacanāniścāraṇatayā| manasāpi kṣamate'kopyatayā kaluṣāśayādhāraṇatayā ca|



tatra katamā bodhisattvasya vighātārthikakṣāntiḥ| sā'ṣṭavidhā draṣṭavyā| duḥkhitānāṃ yācakānāmantikādyāñcoparodhanakṣāntiḥ| raudreṣvadhimātrapāpakarmasu sattveṣu dharmamahākaruṇāṃ niśrityāghātākaraṇa-kṣāntiḥ| duḥśīleṣu pravrajiteṣu dharmamahākaruṇāṃ niśrityāghātākaraṇa-kṣāntiḥ| pañcākārā ca vyavasāyasahiṣṇutā] kṣāntiḥ| duḥkhitānāṃ sattvānāṃ duḥkhāpanayanāya vyāyacchataḥ dharmān paryeṣataḥ dharmasyānudharme pratipadyabhānasya tāneva dharmān pareṣāṃ vistareṇa saṃprakāśayataḥ sattvakṛtyeṣu [sattvakaraṇīyeṣu] ca samyaksahāyībhāvaṃ gacchato yā vyavasāyasahiṣṇutā| itīyamaṣṭākārā vighātārthikakṣāntirityucyate| yena ca sattvā vidhātinaḥ syuḥ tasya ca kṣāntyā parivarjanāt| yena cārthinastasyopasaṃhārāt|



tatra katamā bodhisattvasya ihāmutrasukhā kṣāntiḥ| sā navavidhā dṛṣṭavyā| iha bodhisattvaḥ apramatto viharan kuśaleṣu dharmeṣu kṣamo bhavati| śītasyoṣṇasya jighatsāpipāsayoḥ daṃśasaṃsparśānāṃ [maśakasaṃsparśānāṃ vātātapayoḥ sarīsṛpasaṃsparśānāṃ] kṣamo bhavati| pariśramajanya- kāyacittaklamopāyāsasya kṣamo bhavati| saṃsārapatitajarāvyādhimaraṇādikānāṃ duḥkhānāṃ sattvānukampāmeva puraskṛtā ityevaṃ kṣamo bodhisattva ātmanā ca dṛṣṭe ca dharme sukhasaṃsparśaṃ viharatyavyavakīrṇaḥ pāpakairakuśalairdharmaiḥ| sāṃparāyikañca sukhahetuṃ samādāya vartate| [pareṣāmapi ca sukhahetuṃ samādāya vartate|] pareṣāmapi ca dṛṣṭe dharme saṃparāya sukhāya pratipanno bhavati| tasmādiyamihāmutrasukhā kṣāntirityucyate|



tatra katamā bodhisattvasya viśuddhā kṣāntiḥ| sā daśavidhā draṣṭavyā| iha bodhisattvaḥ pareṣāmantikādapakāraṃ vighātaṃ vyatikramaṃ labhamāno nāpi pratyapakāraṃ karoti| nāpi manasā kupyati| nāpi pratyarthikāśayaṃ vahati| upakārāya cābhimukho bhavati yathā pūrvaṃ tathā paścānnopakārakriyayā'pakāramupekṣate apakāriṣu ca svayameva saṃjñaptimanuprayacchati na ca khedayitvā pareṣāmantikāt saṃjñaptiṃ pratigṛhaṇāti khedito bhavatviti| etameva pratyayaṃ kṛtvā akṣāntimārabhya tīvreṇa [hrīvyapatrāpyena] samanvāgato bhavati| kṣāntimārabhya tīvreṇa śāstari premagauraveṇa samanvāgato bhavati| sattvāviheṭhanatāmārabhya tīvreṇa sattveṣu karuṇāśayena sanvāgato bhavati| sarveṇa vā sarvamakṣāntidharmasahāyaṃ prahāya kāmavītarāgo bhavati| sarveṇa ebhirdaśabhirākārairbodhisattvasya kṣāntiviśuddhā veditavyā nirmalā|



ityetāṃ svabhāva-[kṣāntyādikaṃ viśuddha-] kṣāntiparyavasānāṃ kṣāntiṃ vipulāmapramāṇāṃ mahābodhiphalo [dayāṃ] niśritya bodhisattvo'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate|



iti bodhisattvabhūmāvādhāre yogasthāne ekādaśamaṃ kṣāntipaṭalaṃ samāptam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project